NCERT Solutions | Class 7 Sanskrit Ruchira Chapter 9 | अहमपि विद्यालयं गमिष्यामि

CBSE Solutions | Sanskrit Class 7
Check the below NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि Pdf free download. NCERT Solutions Class 7 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided अहमपि विद्यालयं गमिष्यामि Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit Ruchira |
Chapter: | 9 |
Chapters Name: | अहमपि विद्यालयं गमिष्यामि |
Medium: | Hindi |
अहमपि विद्यालयं गमिष्यामि | Class 7 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 9 अहमपि विद्यालयं गमिष्यामि
Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि Textbook Questions and Answers
प्रश्न: 1.
उच्चारण कुरुत-(उच्चारण कीजिए। Pronounce these)अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्!
उत्तराणि:
छात्र स्वयं उच्चरण करें।प्रश्न: 2.
एक पदेन उत्तराणि लिखत-(एक पद में उत्तर कीजिए। write Answer in one word)(क) गिरिजायाः गृहसेविकायाः नाम किमासीत्?
उत्तराणि:
दर्शना(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
उत्तराणि:
अष्टवर्षीया(ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?
उत्तराणि:
मौलिकः(घ) दर्शनायाः पुत्री कथं नृत्यति?
उत्तराणि:
करतलवादनसहितम्प्रश्न: 3.
पूर्णवाक्येन उत्तरत-(प्रश्नों के उत्तर एक वाक्य में लिखिए। Answer the Question in one sentence)(क) अष्टवर्षदेशीया दर्शनायाः पुत्री किं समार्थाऽसीत्?
उत्तराणि:
अष्टवर्षदेशीया दर्शनायाः पुत्री गृहस्य सम्पूर्ण कार्यं कर्तुं समर्थऽसीत।(ख) दर्शना कति गृहाणां कार्यं करोति स्म?
उत्तराणि:
दर्शना पञ्च षड्गृहाणां कार्यं करोति स्म।(ग) मालिनी स्वप्रतिवेशिनी प्रति किं कथयति?
उत्तराणि:
मालिनी स्वातिवेशिनी प्रति गिरिजे! मम पुत्रः मातुलगृहं प्रति प्रस्थितः काचिद् अन्यां कमपि महिला कर्यार्थं जानासि तर्हि प्रेषयः कथयति।(घ) अद्यत्वे छात्राः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?
उत्तराणि:
अद्यत्वे विद्यालये छात्राः शिक्षा, गणवेशं, पुस्तकानि, पुस्तकास्यूतम्, पादत्राणम्, माध्याह्नन भोजनं छात्रवृत्तिं च नि:शुल्कं प्राप्नुवन्ति।प्रश्न: 4.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए। Frame Question basad on the underlined words.)(क) मालिनी द्वारमुद्घाटयति?
उत्तराणि:
का द्वारमुद्घाटयति?(ख) शिक्षा सर्वेषां बलानां मौलिकः अधिकारः।
उत्तराणि:
शिक्षा केषाम् मौलिकः अधिकारः।(ग) दर्शना आश्चर्येण मालिनी पश्यति।
उत्तराणि:
दर्शना आश्चर्येण काम पश्यति।(घ) दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुतः स्म।
उत्तराणि:
दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म।प्रश्नः 5.
सन्धि विच्छेदं पूरयत-(संधि विच्छेद पूरा कीजिए। Complete the breking of sounds)(क) ग्राम प्रति – ग्रामम् + ……………….
उत्तराणि:
प्रति(ख) कार्यार्थम् – ………………. + अर्थम्
उत्तराणि:
कार्य(ग) करिष्यत्येषा – करिष्यति + ……………….
उत्तराणि:
एषा(घ) स्वोदरपूर्तिः – …………… + ……………….
उदरपूर्तिः
स्व
(ङ) अप्येवम् – अपि + ……………….
उत्तराणि:
एवम्प्रश्नः 6.
(अ) समानार्थकपदानि मेलयत-(समानार्थक पदों को मिलाइए-Match with the synonyms words)आश्चर्येण – पठनस्य
उल्लासेन – समयः
परिवारस्य – प्रसन्नतया
अध्ययनस्य – विस्मयेन
कालः – कुटुम्बस्य
उत्तराणि:
आश्चर्येण – विस्मयेनउल्लासेन – प्रसन्नतया
परिवारस्य – कुटुम्बस्य
अध्ययनस्य – पठनस्य
कालः – समयः
(आ) विलोमपदानि मेलयत- (विलोम पदों को मिलाइए-Match with the opposite words)
क्रेतुम् – दूरस्थम्
श्वः – कथयति
ग्रामम् – विक्रेतुम्
समीपस्थम् – ह्यः
पृच्छति – नगरम्
उत्तराणि:
क्रेतुम् – विक्रेतुम्श्वः – ह्यः
ग्रामम् – नगरम्
समीपस्थम् – दूरस्थम्
पृच्छति – कथयति
प्रश्नः 7.
विशेषणपदैः सह विशेष्यपदानि योजयत-(विशेषण पदों के साथ विशेष्य पदों के साथ मिलाइए-Join the adjectives with the nouns they quality)सर्वेषाम् – बालिकानाम्
मौलिकः – विद्यालयम्
एषा – बालकानाम्
सर्वकारीयम् – अधिकारः
समीपस्थे – गणवेषम्
सर्वासाम् – अल्पवयस्का
निःशुल्कम् – विद्यालये
उत्तराणि:
सर्वेषाम् – बालकानाम्मौलिकः – अधिकारः
एषा – अल्पवयस्का
सर्वकारीयम् – विद्यालयम्
समीपस्थे – विद्यालये
सर्वासाम् – बालिकानाम्
निःशुल्कम् – गणवेषम्
Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि Additional Important Questions and Answers
(1) गद्यांश पठित्वा अधोदत्तान् प्रश्नानान् उत्तराणि लिखत-(गद्यांश को पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the Questions the follow)
(क) मालिनी – (प्रतिवेशिनी प्रति) गिरिजे! मम पुत्रः मातुलगृह प्रति प्रस्थितः काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।
गिरिजा – आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायाः कृते कर्मार्थं पृच्छति स्म। श्वः प्रातः एव तया सह वार्ता करिष्यामि।
(अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठति)
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
(i) प्रातः काले कति वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति?
उत्तराणि:
षटवादने(ii) दर्शनया सह अष्टवर्षदेशीया का तिष्ठति?
उत्तराणि:
बालिकाII. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
(i) गिरिजा कदा स्वसहायिकया सह वार्ता करिष्यति?
उत्तराणि:
(i) गिरिजा श्वः स्वसहायकिया सह वार्ता करिष्यति।III. भाषिक कार्यम्-(भाषा-कार्य-)
(i) संवादे ‘सायम्’ पदस्य कः विलोम (विपरीत) पदम् लिखितम् अस्ति?
(क) श्वः
(ख) प्रातः
(ग) एव
(घ) सह
उत्तराणि:
(ख) प्रातः(ii) ‘अन्यां महिलाम्’ अत्र विशेषणपदं किम्?
(क) अन्या
(ख) महिला
(ग) महिला
(घ) अन्यां
उत्तराणि:
(घ) अन्यां(iii) ‘बालिका तिष्ठति’ अनयोः क्रियापदं किम् अस्ति?
(क) तिष्ठति
(ख) बालिका
(ग) बालिकाम्
(घ) तिष्ठ
उत्तराणि:
(क) तिष्ठति(iv) ‘करिष्यामः’ पदस्य एकवचनं किम् भवति?
(क) करिष्यामि
(ख) करिष्यति
(ग) करिष्यावः
(घ) करिष्यसि
उत्तराणि:
(क) करिष्यामि(ख) मालिनी- परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः।
दर्शना – महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूत्ति-रेवास्ति। एतस्य
व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-षड्गृहाणां कार्यं करोमि। मम रुग्णः पतिः तु किञ्चिदपि कार्यम न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्तं न भवति तर्हि कथं विद्यालयशुल्कं, गणवेषं पुस्तकान्यादीनि क्रेतुं धनामानेष्यामि।
I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)
(i) कः सर्वेषां बालकानां कृते मौलिकः अधिकारः?
उत्तराणि:
शिक्षा(ii) दर्शनायाः कः रुग्णः अस्ति?
उत्तराणि:
पतिःII. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
(i) शिक्षा केषां मौलिकः अधिकारः अस्ति?
उत्तराणि:
शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः अस्ति।(ii) केषां कृते एव धनं पर्याप्तं न भवति?
उत्तराणि:
अस्मिन् मातार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्तं न भवति।III. भाषिक कार्यम्-(भाषा-कार्य-)
(i) ‘मिलित्वा’ पदे कौधातुः प्रत्ययः च वतैते?
(क) मिल + क्त्वा
(ख) मिल् + क्त्वा
(ग) मिलि + त्वा
(घ) मिलि + क्त्वा
उत्तराणि:
(ख) मिल् + क्त्वा(ii) संवादे ‘मौलिकाः’ विशेषण पदस्य कः विशेष्यः?
(क) अधिकाराः
(ख) अधिकारः
(ग) अधिकारम्
(घ) सदृशानाम्
उत्तराणि:
(ख) अधिकारः(2) पर्यायपदानि मेलयत-(पर्यायवाची शब्द मिलाइए-Match witch the synonymous word)
पदानि – पर्यायाः
(क) दत्त्वा – अवसरम्
(ख) पठनस्य – प्रस्थितः
(ग) सूचनां ददाति – सर्वस्मिन्
(घ) नारीम् – प्रदाय
(ङ) समयम् – अनुचितम्
(च) गतः – गणवेशम्
(छ) सम्पूर्ण – पादत्राणम्
(ज) वेश भूषाम् – सूचयति
(झ) उपानहम् – महिलाम्
(ब) न उचितम् – अध्ययनस्य
उत्तराणि:
(क) प्रदाय(ख) अध्ययनस्य
(ग) सूचयति
(घ) महिलाम्
(ङ) अवसरम्
(च) प्रस्थितः
(छ) सर्वस्मिन्
(ज) गणवेशम्
(झ) पादत्राणम्
(अ) अनुचितम्
(3) परस्परमेलनं कुरुत-(परस्पर मेल कीजिए-Match the following)
पदानि – पर्यायाः
(क) अन्यां कामपि महिलां – क्रीडनस्य च काल:।
(ख) अहम् अद्यैवास्याः प्रवेशं – सह वार्ता करिष्यामि।
(ग) कृपया मम सुतायै – विदेशं प्रति प्रस्थितः।
(घ) शिक्षा तु सर्वेषां बालकानां – समीपस्थे विद्यालये कारयिष्यामि।
(ङ) अयं तु अस्याः अध्ययनस्य – कर्यार्थं जानासि तर्हि प्रेषय।
(च) श्वः प्रातः एव तया – सर्वासां बालिकानां च मौलिकः अधिकारः।
(छ) सः परिवारः अधुना – अवसरं प्रदाय अनुगृह्णातु भवती।
उत्तराणि:
(क) अन्यां कामपि महिलां – कर्यार्थं जानासि तर्हि प्रेषय।(ख) अहम् अद्यैवास्याः प्रवेशं – समीपस्थे विद्यालये कारयिष्यामि।
(ग) कृपया मम सुतायै – अवसरं प्रदाय अनुगृह्णातु भवती।
(घ) शिक्षा तु सर्वेषां बालकानां – सर्वासां बालिकानां च मौलिकः अधिकारः
(ङ) अयं तु अस्याः अध्ययनस्य – क्रीडनस्य च कालः।
(च) श्वः प्रातः एव तया – सह वार्ता करिष्यामि।
(छ) सः परिवारः अधुना – विदेशं प्रति प्रस्थितः।
NCERT Class 7 Sanskrit
Class 7 Sanskrit Ruchira Chapters | Sanskrit Class 7 Chapter 9
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)