NCERT Solutions | Class 7 Sanskrit Chapter 10

NCERT Solutions | Class 7 Sanskrit Ruchira Chapter 10 | विश्वबंधुत्वम् 

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम्

CBSE Solutions | Sanskrit Class 7

Check the below NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम् Pdf free download. NCERT Solutions Class 7 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided विश्वबंधुत्वम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit Ruchira
Chapter: 10
Chapters Name: विश्वबंधुत्वम्
Medium: Hindi

विश्वबंधुत्वम् | Class 7 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 10 विश्वबंधुत्वम्

Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् Textbook Questions and Answers

प्रश्न: 1.

उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.)

दुर्भिक्षे, राष्ट्रविप्लवे, विश्वबन्धुत्वम्
विश्वसन्ति उपेक्षाभावम्, विद्वेषस्य
ध्यातव्यम्, दुःखभाक्, प्रदर्शयन्ति

उत्तरम्-

छात्र ध्यानपूर्वक शुद्ध उच्चारण करें।

प्रश्न: 2.

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- (मञ्जूषा से समान-अर्थ वाले शब्द चुनकर लिखिए Write synonyms by choosing from the box.)

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम् त्यक्त्वा, सम्पूर्णे

1. स्वकीयम् – ………………
2. अवरुद्धः – ………………
3. कुटुम्बकम् – ………………
4. अन्यस्य – ………………
5. अपहाय – ………………
6. समृद्धम् – ………………
7. कष्टम् – ………………
8. निखिले – ………………

उत्तरम्-

1. स्वकीयम् – आत्मानम्
2. अवरुद्धः – बाधित:
3. कुटुम्बकम् – परिवारः
4. अन्यस्य – परस्य
5. अपहाय – त्यक्त्वा
6. समृद्धम् – सम्पन्नम्
7. कष्टम् – दुःखम्
8. निखिले – सम्पूर्णे।

प्रश्नः 3.

रेखाङ्कितानि पदानि संशोध्य लिखत- (रेखांकित शब्दों को शुद्ध करके लिखिए- Correct and write the underlined words.)

(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।

उत्तराणि:

छात्राः क्रीडाक्षेत्रे कन्दुकेन क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।

उत्तराणि:

ताः बालिकाः मधुरम् गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।

उत्तराणि:

अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वं किं नाम?

उत्तराणि:

तव किं नाम?

(ङ) गुरुं नमः।

उत्तराणि:

गुरवे नमः।

प्रश्न: 4.

मञ्जूषातः विलोमपदानि चित्वा लिखत- (मञ्जूषा से विलोम शब्दों को चुनकर लिखिए- Match the antonyms by choosing from the box.)

अधुना, मित्रतायाः, लघुचेतसाम्, गृहीत्वा, दुःखिनः, दानवाः

1. शत्रुतायाः – ………………
2. पुरा – ………………
3. मानवाः – ………………
4. उदारचरितानाम् – ………………
5. सुखिनः – ………………
6. अपहाय – ………………

उत्तराणि:

1. मित्रतायाः
2. अधुना
3. दानवाः
4. लघुचेतसाम्
5. दुःखिनः
6. गृहीत्वा।

प्रश्नः 5.

अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत- (अधोलिखित शब्दों के लिंग, विभक्ति और वचन लिखिए- Write the gender, inflexion and the number of words given below.)

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 1

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 2

प्रश्न: 6.

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों में दिए गए शब्दों में उचित विभक्ति जोड़कर रिक्त स्थान भरिए- Fill in the blanks by using suitable inflexion in the words given in brackets.)

(क) विद्यालयम् उभयतः वृक्षाः सन्ति । (विद्यालय)
……………उभयतः गोपालिकाः । (कृष्ण)

उत्तराणि:

कृष्णम्

(ख) ग्रामं परितः गोचारणभूमिः । (ग्राम)
…………परितः भक्तः । (मन्दिर)

उत्तराणि:

मन्दिरम्

(ग) सूर्याय नमः । (सूर्य)
………… नमः । (गुरु)

उत्तराणि:

गुरवे

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
………… उपरि सैनिकः । (अश्व)

उत्तराणि:

अश्वस्य।

प्रश्नः 7.

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए- Fill in the blanks by choosing suitable word from the bracket.)

(क) …… नमः । (हरि/हरये)

उत्तराणि:

हरये

(ख) …………. परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

उत्तराणि:

ग्रामम्

(ग) ………. नमः । (अम्बायाः/अम्बायै)

उत्तराणि:

अम्बायै

(घ) ………….. उपरि अभिनेता अभिनयं करोति । (मञ्चस्य/मञ्चम्)

उत्तराणि:

मञ्चस्य

(ङ) ………….उभयतः पुत्रौ स्तः। (पितरम्/पितुः)

उत्तराणि:

पितरम्।

Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् Additional Important Questions and Answers

(1) पाठांशम् पठत अधोदत्तान् प्रश्नान् च उत्तरत- (पाठांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)

परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । येन मानवाः परस्परं न विश्वसन्ति । ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति । अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं च स्थापयन्ति । तस्मात् कारणात् संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । देशानां विकासः अपि अवरुद्धः भवति ।

I. एकपदेन उत्तरत

(i) के परस्परं न विश्वसन्ति?

उत्तराणि:

मानवाः

(ii) केषां विकासः अवरुद्धः?

उत्तराणि:

देशानाम्

(iii) अधुना संसारे कस्य वातावरणं दृश्यते?

उत्तराणि:

कलहस्य

(iv) मानवाः किं न गणयन्ति?

उत्तराणि:

परकीयं कष्टम् अथवा परकष्टम्

II. पूर्णवाक्येन उत्तरत

(i) संसारे सर्वत्र कीदृशी भावना दृश्यते?

उत्तराणि:

संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते।

(ii) समर्थाः देशाः असमर्थान् देशान् प्रति कथं व्यवहरन्ति?

उत्तराणि:

समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति, तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति।

III. भाषिक कार्यम् –

1. ‘देशस्य विकासः अपि अवरुद्धः भवति’ इति वाक्ये –

(i) ‘भवति’ क्रियापदस्य कर्ता कः?
(देशस्य, विकासः, अवरुद्धः)

उत्तराणि:

विकासः

(ii) अत्र किम् अव्ययपदं प्रयुक्तम्?

उत्तराणि:

अपि

2. ‘निखिले संसारे’

अत्र किं विशेषणपदम् अस्ति?

उत्तराणि:

निखिले

3. यथानिर्देशम् रिक्तस्थानपूर्ति कुरुत

(i) गणयन्ति – धातुः – लकारः – पुरुषः – वचनम्

उत्तराणि:

गण, लट्, प्रथमपुरुषः, बहुवचनम्

(ii) हिंसायाः – मूलशब्दः – लिङ्गम् – विभक्तिः – वचनम्

उत्तराणि:

हिंसा, स्त्रीलिङ्गम्, षष्ठी, एकवचनम्

4. ‘तेषाम् उपरि’ – उपरि योगे का विभक्तिः प्रयुक्ता?

उत्तराणि:

षष्ठी विभक्तिः

5. (i) पर्याय लिखत- वैरस्य ……….
(ii) विपर्ययम् लिखत- अधः ………………….

उत्तराणि:

(i) शत्रुतायाः
(ii) उपरि

(2) परस्परमेलनं कुरुत- (परस्पर मेल कीजिए- Match the following.)

(क) पयार्यपदानि

(i) विश्वे – परित्यज्य
(ii) सूर्यस्य – अन्यः
(iii) वैरभावम् – स्वकीयः
(iv) अपहाय – संसारे
(v) निजः – शत्रुताम्
(vi) अपरः – भानोः

उत्तराणि:

(i) विश्वे – संसारे
(ii) सूर्यस्य – भानोः
(iii) वैरभावम् – शत्रुताम्
(iv) अपहाय – परित्यज्य
(v) निजः – स्वकीयः
(vi) अपरः – अन्यः

(ख) विपर्यायपदानि

(i) आदाय – उदारचरिताः
(ii) हिंसा – अविकसित
(iii) लघुचेतसः – परकीयम्
(iv) विकसितः – बन्धुत्वम्
(v) वैरभावः – अपहाय
(vi) स्वकीयम् – अहिंसा

उत्तराणि:

(i) आदाय – अपहाय
(ii) हिंसा – अहिंसा
(iii) लघुचेतसः – उदारचरिताः
(iv) विकसितः – अविकसित
(v) वैरभावः – बन्धुत्वम्
(vi) स्वकीयम् – परकीयम्

(3) शब्दरूपाणि धातुरूपाणि च पूरयत- (शब्दरूप और धातुरूप पूरे कीजिए- Complete the declension and conjugation.)

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 3

उत्तराणि:

NCERT Solutions for Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम् 4

(1) प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा वाक्यपूर्ति कुरुत- (दिए गए विकल्पों में से उचित शब्दरूप चुनकर वाक्यपूर्ति कीजिए- Complete the sentences by picking out the correct form from the words given.)

(क) (i) बालिका …….. सह खेलति। (बालिके, बालिकेभिः, बालिकाभिः)

उत्तराणि:

बालिकाभिः

(ii) पुत्रः ………….. सह पुस्तक-प्रदर्शनी गच्छति। (जनकस्य, जनकेन, जनक:)

उत्तराणि:

जनकेन

(iii) …………. परितः वनानि सन्ति। (ग्रामम्, ग्रामस्य, ग्राम:)

उत्तराणि:

ग्रामम्

(iv) ………….. उभयतः जनाः स्थिताः। (मार्गस्य, मार्गः, मार्गम्)

उत्तराणि:

मार्गम्

(v) ………. उपरि पिक: कूजति। (आम्रवृक्षम्, आम्रवृक्षस्य, आम्रवृक्षः)

उत्तराणि:

आम्रवृक्षस्य

(vi) ………….. नमः। (सूर्यम्, सूर्यः, सूर्याय)

उत्तराणि:

सूर्याय

(vii) अलम् ………… | (चिन्तायाः, चिन्ता, चिन्तया)

उत्तराणि:

चिन्तया

(ख) (i) यः ………… करोति सः बन्धुः भवति। (सहायता, सहायताम्, सहायतम्)

उत्तराणि:

सहायताम्

(ii) अधुना सर्वत्र …………. अभावः अस्ति। (शान्तस्य, शान्ति, शान्ते:)

उत्तराणि:

शान्तेः

(iii) सर्वत्र …………. भावना दृश्यते। (शत्रुता, शत्रुतायाः, शत्रुताम्)

उत्तराणि:

शत्रुतायाः

(iv) सर्वे देशाः परस्परं …….. समृद्धाः भविष्यन्ति। (सहयोगः, सहयोगेन, सहयोगम्)

उत्तराणि:

सहयोगेन

(v) प्रत्येकं देशः अपरेण देशेन सह ………. व्यवहारं कुर्यात्। (बन्धुत्वम्, बन्धुत्वेन, बन्धुत्वस्य)

उत्तराणि:

बन्धुत्वस्य

(vi) संसारे सर्वत्र कलहस्य …………. अस्ति।(वातावरणेन, वातावरणः, वातावरणम्)

उत्तराणि:

वातावरणम्

(vii) सूर्यस्य चन्द्रस्य च ……… सर्वत्र समानरूपेण प्रसरति।(प्रकाशाः, प्रकाशः, प्रकाशम्)

उत्तराणि:

प्रकाशः

(2) उचितविकल्पं प्रयोज्य प्रश्ननिर्माणं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण कीजिए- Frame questions by using the correct option.)

(i) सर्वत्र हिंसायाः भावना दृश्यते। (कस्य, कस्याः , काः)

उत्तराणि:

सर्वत्र कस्याः भावना दृश्यते।

(ii) उदारचरितानाम् तु वसुधैव कुटुम्बकम्। (कस्य, केषाम्, कैः)

उत्तराणि:

केषाम् तु वसुधैव कुटुम्बकम्।

(iii) प्रकृतिः अपि सर्वेषु समत्वेन व्यवहरति। (कः, का, किम्)

उत्तराणि:

का अपि सर्वेषु समत्वेन व्यवहरति।

(iv) सर्वे देशाः मैत्रीभावनया समृद्धि प्राप्तुं समर्थाः भविष्यन्ति। (किं, कं, काम्)

उत्तराणि:

सर्वे देशाः मैत्रीभावनया काम प्राप्तुं समर्थाः भविष्यन्ति।

(v) अस्माभिः वैरभावम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्। (किम्, कम्, काम्)

उत्तराणि:

अस्माभिः कम् अपहाय विश्वबन्धुत्वम् स्थापनीयम्।

(3) श्लोकस्य शुद्धं भावं चिनुत- (श्लोक का शुद्ध भाव चुनिए- Pick out the correct idea contained in the shloka.)

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

(i) अयं स्वजनः अयं परजनः इति विचारः कर्त्तव्यः।
(ii) स्वजनेषु परजनेषु च अपि स्नेहः कर्त्तव्यः।
(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।

उत्तराणि:

(iii) उदारजनाः मन्यन्ते यत् सकलः संसारः एकः परिवारः अस्ति। अत्र कोऽपि परः नास्ति। सर्वे स्वजनाः सन्ति।

NCERT Class 7 Sanskrit

Class 7 Sanskrit Ruchira Chapters | Sanskrit Class 7 Chapter 10

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post