NCERT Solutions | Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्

NCERT Solutions | Class 7 Sanskrit | रचना अनुच्छेद / निबन्ध-लेखनम् 

NCERT Solutions for Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्

CBSE Solutions | SanskritClass 7

Check the below NCERT Solutions for Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम् Pdf free download. NCERT Solutions Class 7 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना अनुच्छेद / निबन्ध-लेखनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 7 Sanskrit

NCERT Solutions Class 7 Sanskrit
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 7th
Subject: Sanskrit
Chapter:
Chapters Name: रचना अनुच्छेद / निबन्ध-लेखनम्
Medium: Hindi

रचना अनुच्छेद / निबन्ध-लेखनम् | Class 7 Sanskrit| NCERT Books Solutions

You can refer to MCQ Questions for Class 7 Sanskrit  रचना अनुच्छेद / निबन्ध-लेखनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

CBSE Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्

मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा अनुच्छेद / निबन्धपूर्ति कुरुत।

प्रश्न 1.

वृक्षस्य-आत्मकथा
अहं वृक्षः अस्मि। अहं परोपकाराय फलामि। अहं पूर्व ______________ आसम्। अधुना अहं ______________ सघन: वक्षः अस्मि। अहं ______________ शीतला छायां यच्छामि। खगाः आगच्छति। ते मम ______________ उपविशन्ति। ते स्वशावकेभ्यः ______________ रचयन्ति। यदा ते कूजन्ति अहं ______________ भवामि। अहं सर्वेभ्यः शुद्धं ______________ च यच्छामि।

मञ्जूषा – फलानि, शाखासु, वायुम्, प्रसन्नः पथिकेभ्यः, विशालः, बीजरूपेण, नीडम्

उत्तरम्-

बीजरूपेण, विशालः, पथिकेभ्यः, शाखासु, नीडम्, प्रसन्नः, फलानि, वायुम्।

प्रश्न 2.

मर्यादापुरुषोत्तमः श्रीरामः
श्रीरामः ______________ आसीत्। ______________ आज्ञा पालयितुम् सः चतुर्दशवर्षाणि यावत् वने ______________ अकरोत्। तेन सह तस्य ______________ सीता भ्राता लक्ष्मणः चापि ______________ अगच्छताम्। वने ______________ सीताम् अपाहरत्। रामः ______________ हत्वा सीताम् आनयत्। सः ______________ विभीषणाय अयच्छत्। रामायणे श्रीरामस्य जीवन-कथा अस्ति।

मञ्जूषा- रावणः, रावणम्, मर्यादापुरुषोत्तमः, पितुः, वनम्, निवासम्, लंका-राज्यम्, पत्नी

उत्तरम्-

मर्यादापुरुषोत्तमः, पितुः, निवासम्, पत्नी, वनम्, रावणः, रावणम्, लंकाराज्यम्।

प्रश्न 3.

प्रातःकालः
प्रात:कालः अति ______________ भवति। वृक्षेषु ______________ मधुरं कूजन्ति। उद्यानेषु ______________ विकसन्ति। ______________ सुगन्धः शुद्धः च अस्ति। जनाः ______________ गच्छन्ति। यदा ______________ पूर्वदिशायाम् उदयं गच्छति, तदा दृश्यम् ______________ भवति। प्रातः जनाः ______________ उल्लासेन कुर्वन्ति। छात्राः प्रसन्नमुखेन ______________ पठनाय गच्छन्ति। सर्वे नवजीवनम् इव ______________।

मञ्जूषा – भ्रमणाय, सूर्यः, स्वस्वकार्यम्, विद्यालयम्, पवनः, सुखकरः, खगाः, अनुभवन्ति, मनोहरम्, पुष्पाणि

उत्तरम्-

सुखकरः, खगाः, पुष्पाणि, पवनः, भ्रमणाय, सूर्यः, मनोहरम्, स्व-स्वकार्यम्, विद्यालयम्, अनुभवन्ति।

प्रश्न 4.

पितामही
पितामही प्रातः ______________ शयनात् उत्तिष्ठति। सा ______________ करोति। स्नानस्य पश्चात् सा देवस्य ______________ करोति। सा भक्तिगीतम् ______________। सा ______________ नमति। सा वदति सर्याय ______________। सा वदति-“सर्यः सकल-संसाराय ______________ यच्छति। एतस्मात कारणात् ______________ पूजनीयः अस्ति। यदा-कदा सा ______________ अपि गच्छति।

मञ्जूषा – सूर्यः, सूर्यम्, नमः, जीवनम्, पञ्चवादने, पूजनम्, गायति, देवालयम्, स्नानम्

उत्तरम्-

पञ्चवादने, स्नानम्, पूजनम्, गायति, सूर्यम्, नमः, जीवनम्, सूर्यः, देवालयम्।

प्रश्न 5.

राष्ट्रपक्षी मयूरः
प्रत्येक-देशस्य कोऽपि ______________ अस्ति। यथा श्येन: अमेरिकादेशस्य, तथा मयूरः ______________ राष्ट्रपक्षी अस्ति। एषः अतीव ______________ पक्षी अस्ति। ______________ यदा एषः मेघान् पश्यति तदा ______________ नृत्यति। तस्मिन् काले एतस्य पक्षाणाम् ______________ अद्भुतम्। मयूरः ______________ खादति। एषः वनेषु ______________ च वसति। मयूरस्य ______________ दर्शनीयम् अस्ति। अस्य मस्तके शिखण्डः मुकुटम् इव शोभते, अतएव अस्य नाम ______________ अपि अस्ति।

मञ्जूषा- भारतदेशस्य, नृत्यम्, आनन्देन, सर्पान्, सौन्दर्यम्, उपवनेषु, शिखण्डी, मनोहरः, राष्ट्रपक्षी, वर्षाकाले।

उत्तरम्-

राष्ट्रपक्षी, भारतदेशस्य, मनोहरः, वर्षाकाले, आनन्देन, सौन्दर्यम्, सर्पान्, उपवनेषु, नृत्यम्, शिखण्डी।

NCERT Class 7 Sanskrit

Class 7 Sanskrit Chapters | SanskritClass 7

NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions

Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download

NCERT Class 7 Sanskrit Grammar Book Solutions

CBSE Class 7th Sanskrit व्याकरण भागः

CBSE Class 7th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post