NCERT Solutions | Class 7 Sanskrit | रचना अनुच्छेद / निबन्ध-लेखनम्

CBSE Solutions | SanskritClass 7
Check the below NCERT Solutions for Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम् Pdf free download. NCERT Solutions Class 7 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना अनुच्छेद / निबन्ध-लेखनम् Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit |
Chapter: | |
Chapters Name: | रचना अनुच्छेद / निबन्ध-लेखनम् |
Medium: | Hindi |
रचना अनुच्छेद / निबन्ध-लेखनम् | Class 7 Sanskrit| NCERT Books Solutions
You can refer to MCQ Questions for Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.
CBSE Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा अनुच्छेद / निबन्धपूर्ति कुरुत।
प्रश्न 1.
वृक्षस्य-आत्मकथाअहं वृक्षः अस्मि। अहं परोपकाराय फलामि। अहं पूर्व ______________ आसम्। अधुना अहं ______________ सघन: वक्षः अस्मि। अहं ______________ शीतला छायां यच्छामि। खगाः आगच्छति। ते मम ______________ उपविशन्ति। ते स्वशावकेभ्यः ______________ रचयन्ति। यदा ते कूजन्ति अहं ______________ भवामि। अहं सर्वेभ्यः शुद्धं ______________ च यच्छामि।
मञ्जूषा – फलानि, शाखासु, वायुम्, प्रसन्नः पथिकेभ्यः, विशालः, बीजरूपेण, नीडम् |
उत्तरम्-
बीजरूपेण, विशालः, पथिकेभ्यः, शाखासु, नीडम्, प्रसन्नः, फलानि, वायुम्।प्रश्न 2.
मर्यादापुरुषोत्तमः श्रीरामःश्रीरामः ______________ आसीत्। ______________ आज्ञा पालयितुम् सः चतुर्दशवर्षाणि यावत् वने ______________ अकरोत्। तेन सह तस्य ______________ सीता भ्राता लक्ष्मणः चापि ______________ अगच्छताम्। वने ______________ सीताम् अपाहरत्। रामः ______________ हत्वा सीताम् आनयत्। सः ______________ विभीषणाय अयच्छत्। रामायणे श्रीरामस्य जीवन-कथा अस्ति।
मञ्जूषा- रावणः, रावणम्, मर्यादापुरुषोत्तमः, पितुः, वनम्, निवासम्, लंका-राज्यम्, पत्नी |
उत्तरम्-
मर्यादापुरुषोत्तमः, पितुः, निवासम्, पत्नी, वनम्, रावणः, रावणम्, लंकाराज्यम्।प्रश्न 3.
प्रातःकालःप्रात:कालः अति ______________ भवति। वृक्षेषु ______________ मधुरं कूजन्ति। उद्यानेषु ______________ विकसन्ति। ______________ सुगन्धः शुद्धः च अस्ति। जनाः ______________ गच्छन्ति। यदा ______________ पूर्वदिशायाम् उदयं गच्छति, तदा दृश्यम् ______________ भवति। प्रातः जनाः ______________ उल्लासेन कुर्वन्ति। छात्राः प्रसन्नमुखेन ______________ पठनाय गच्छन्ति। सर्वे नवजीवनम् इव ______________।
मञ्जूषा – भ्रमणाय, सूर्यः, स्वस्वकार्यम्, विद्यालयम्, पवनः, सुखकरः, खगाः, अनुभवन्ति, मनोहरम्, पुष्पाणि |
उत्तरम्-
सुखकरः, खगाः, पुष्पाणि, पवनः, भ्रमणाय, सूर्यः, मनोहरम्, स्व-स्वकार्यम्, विद्यालयम्, अनुभवन्ति।प्रश्न 4.
पितामहीपितामही प्रातः ______________ शयनात् उत्तिष्ठति। सा ______________ करोति। स्नानस्य पश्चात् सा देवस्य ______________ करोति। सा भक्तिगीतम् ______________। सा ______________ नमति। सा वदति सर्याय ______________। सा वदति-“सर्यः सकल-संसाराय ______________ यच्छति। एतस्मात कारणात् ______________ पूजनीयः अस्ति। यदा-कदा सा ______________ अपि गच्छति।
मञ्जूषा – सूर्यः, सूर्यम्, नमः, जीवनम्, पञ्चवादने, पूजनम्, गायति, देवालयम्, स्नानम् |
उत्तरम्-
पञ्चवादने, स्नानम्, पूजनम्, गायति, सूर्यम्, नमः, जीवनम्, सूर्यः, देवालयम्।प्रश्न 5.
राष्ट्रपक्षी मयूरःप्रत्येक-देशस्य कोऽपि ______________ अस्ति। यथा श्येन: अमेरिकादेशस्य, तथा मयूरः ______________ राष्ट्रपक्षी अस्ति। एषः अतीव ______________ पक्षी अस्ति। ______________ यदा एषः मेघान् पश्यति तदा ______________ नृत्यति। तस्मिन् काले एतस्य पक्षाणाम् ______________ अद्भुतम्। मयूरः ______________ खादति। एषः वनेषु ______________ च वसति। मयूरस्य ______________ दर्शनीयम् अस्ति। अस्य मस्तके शिखण्डः मुकुटम् इव शोभते, अतएव अस्य नाम ______________ अपि अस्ति।
मञ्जूषा- भारतदेशस्य, नृत्यम्, आनन्देन, सर्पान्, सौन्दर्यम्, उपवनेषु, शिखण्डी, मनोहरः, राष्ट्रपक्षी, वर्षाकाले। |
उत्तरम्-
राष्ट्रपक्षी, भारतदेशस्य, मनोहरः, वर्षाकाले, आनन्देन, सौन्दर्यम्, सर्पान्, उपवनेषु, नृत्यम्, शिखण्डी।NCERT Class 7 Sanskrit
Class 7 Sanskrit Chapters | SanskritClass 7
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)