NCERT Solutions | Class 7 Sanskrit Ruchira Chapter 11 | समवायो हि दुर्जयः

CBSE Solutions | Sanskrit Class 7
Check the below NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 11 समवायो हि दुर्जयः Pdf free download. NCERT Solutions Class 7 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided समवायो हि दुर्जयः Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit Ruchira |
Chapter: | 11 |
Chapters Name: | समवायो हि दुर्जयः |
Medium: | Hindi |
समवायो हि दुर्जयः | Class 7 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 11 समवायो हि दुर्जयः
Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः Textbook Questions and Answers
प्रश्न: 1.
प्रश्नानाम् उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए- Write the answers of questions in one word.)(क) वृक्षे का प्रतिवसति स्म?
उत्तराणि:
चटका(ख) वृक्षस्य अधः कः आगतः?
उत्तराणि:
गजः(ग) गजः केन शाखाम् अत्रोटयत्?
उत्तराणि:
शुण्डेन(घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत्?
उत्तराणि:
मक्षिकायाः(ङ) मक्षिकायाः मित्रं कः आसीत् ?
उत्तराणि:
मण्डूकः ।प्रश्न: 2.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों के आधार पर प्रश्ननिर्माण कीजिए Frame questions based on the underlined words.)(क) कालेन चटकायाः सन्ततिः जाता।
उत्तराणि:
कालेन कस्याः सन्ततिः जाता?(ख) चटकायाः नीडं भुवि अपतत् ।
उत्तराणि:
चटकायाः किम् भुवि अपतत्?(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
उत्तराणि:
कस्य वधेनैव मम दुःखम् अपसरेत् ?(घ) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
उत्तराणि:
काष्ठकूट: कया गजस्य नयने स्फोटयिष्यति?प्रश्न: 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत। (मञ्जूषा से क्रिया-शब्दों को चुनकर रिक्त स्थान भरिए।) (Fill in the blanks by choosing suitable verb words from the box.)करिष्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति
(क) काष्ठकूटः चञ्च्वा गजस्य नयने ………. …… ।
उत्तराणि:
स्फोटयिष्यति(ख) मार्गे स्थितः अहमपि शब्दं
उत्तराणि:
करिष्यामि(ग) तृषार्तः गजः जलाशयं …………….
उत्तराणि:
गमिष्यति(घ) गजः गर्ते
उत्तराणि:
पतिष्यति(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् ……………… |
उत्तराणि:
अनयत्(च) गजः शुण्डेन वृक्षशाखाः
उत्तराणि:
त्रोटयति।प्रश्न: 4.
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत।(प्रश्नों के उत्तर एक वाक्य में लिखिए।)
(Write the answers of questions in one sentence.)
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत् ?
उत्तराणि:
चटकायाः विलापं श्रुत्वा काष्ठकूट: तां अपृच्छत्-“भद्रे, किमर्थं विलपसि?”(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत् ?
उत्तराणि:
चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति, शीघ्रं तमुपेत्य यथोचितं करिष्यामः।”(ग) मेघनादः मक्षिकाम् किम् अवदत् ?
उत्तराणि:
मेघनादः मक्षिकाम् अवदत्-“मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति।”(घ) चटका काष्ठकूटं किम् अवदत् ?
उत्तराणि:
चटका काष्ठकूटम् अवदत्-“दुष्टेन एकेन गजेन मम सन्ततिः नाशिता।”प्रश्न: 5.
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थान भरिए- Fill in the blanks according to the examples.)
उत्तराणि:

प्रश्न: 6.
उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत- (उदाहरण के अनुसार ‘स्म’ शब्द जोड़कर भूतकाल की क्रिया बनाइए- Make past tense of the verb after adding ‘स्म’ according to the example.)यथा-
अवसत् – वसति स्म।
अपठत् – ……………
अत्रोटयत् – ……………
अपतत् – ……………
अपृच्छत् – ……………
अवदत् – ……………
अनयत् – ……………
उत्तराणि:
अपठत् – पठति स्म।अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।
प्रश्नः 7.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत- (कोष्ठक से उचित शब्द चुनकर रिक्त स्थान भरिए- Fill in the blanks by choosing appropriate word from the bracket.)(क) ………… बालिका मधुरं गायति । (एकम्, एका, एक:)
उत्तराणि:
एका(ख) ……. कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
उत्तराणि:
चत्वारः(ग) …………. पत्राणि सुन्दराणि सन्ति । (ते, ताः, तानि)
उत्तराणि:
तानि(घ) धेनवः दुग्धम्……. । (ददाति, ददति, ददन्ति)
उत्तराणि:
ददति(ङ) वयं संस्कृतम्………… । (अपठम्, अपठन् अपठाम)
उत्तराणि:
अपठाम।Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः Additional Important Questions and Answers
(1) मञ्जूषायाः सहायतया अनुच्छेदं पूरयत- (मञ्जूषा की सहायता से अनुच्छेद पूरा कीजिए Complete the para with help from the box.)
चटकायाः, दुःखेन, सन्ततिः, वृक्षे, वृक्षस्य, विलापम्, चटका, शुण्डेन, भद्रे, अण्डानि
पुरा एकस्मिन् ……. एका चटका प्रतिवसति स्म । कालेन तस्याः ……… जाता । एकदा कश्चित् प्रमत्तः गजः तस्य ……..अधः आगत्य तस्य शाखां.. . अत्रोटयत् । …… नीडं भुवि अपतत् । तेन ….. विशीर्णानि। अथ सा ……… व्यलपत्। तस्याः ……… श्रुत्वा काष्ठकूटः नाम खगः ……… ताम् अपृच्छत्-“………. किमर्थं विलपसि?” इति।
उत्तराणि:
वृक्षे, सन्ततिः, वृक्षस्य, शुण्डेन, चटकायाः, अण्डानि, चटका, विलापम्, दुःखेन, भन्दे ।(2) गद्यांशं पठत अधोदत्तान् प्रश्नान् च उत्तरत- (गद्यांश पढ़िए और निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)
चटकावदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। ततः काष्ठकूटः तां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत् । तयोः वार्ता श्रुत्वा मक्षिकावदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्यामः ।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
I. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.)
(i) कस्याः सन्ततिः नाशिता?
उत्तराणि:
चटकायाः(ii) कस्य वधेन चटकायाः दुःखम् अपसरेत्?
उत्तराणि:
गजस्य(iii) मेघनादः कस्याः मित्रम् अस्ति?
उत्तराणि:
मक्षिकायाः(iv) चटकायाः सन्ततिः केन नाशिता?
उत्तराणि:
गजेनII. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दीजिए- Answer in a complete sentence.)
(i) चटका काष्ठकूटं किम् अवदत्?
उत्तराणि:
(i) चटका काष्ठकूटम् अवदत्- “दुष्टेनैकेन गजेन मम सन्ततिः नाशिता।तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।”
(ii) काष्ठकूटः चटकां कुत्र अनयत्?
उत्तराणि:
काष्ठकूटः चटकां वीणारवा नाम्न्याः मक्षिकायाः समीपम् अनयत्।III. भाषिक-कार्यम्
यथानिर्देशम् उत्तरत- (निर्देशानुसार उत्तर दें- Answer as directed.)
1. ‘मक्षिकया सह’ – अत्र ‘सह’ योगे का विभक्तिः प्रयुक्ता? …………………
उत्तराणि:
तृतीया विभक्तिः2. पर्यायम् लिखत – अन्तिके – …………………
उत्तराणि:
समीपे3. ‘सर्वं वृत्तान्तम्’ – अत्र किं विशेष्यपदम्? …………………
उत्तराणि:
वृत्तान्तम्4. यथानिर्देशम् उत्तरत
(i) मित्रम् ……………. लिङ्गम् ……………. विभक्तिः ……………. वचनम्
उत्तराणि:
नपुंसकलिङ्गम्, प्रथमा, एकवचनम्(ii) अनयत् ……………. धातुः ……………. लकारः ……………. पुरुषः ……………. वचनम्
उत्तराणि:
नी, लङ्, प्रथमः, एकवचनम्(iii) अवदत् ……………. द्विवचनम् ……………. बहुवचनम्
उत्तराणि:
अवदताम्, अवदन्(3) कः कम् प्रति कथयति? (कौन किसको (किससे) कहता है? Who says to whom?)
उत्तराणि:
(i) चटका, काष्ठकूटम्(i) मेघनादः; मक्षिकां काष्ठकूटं च
(iii) काष्ठकूटः, चटकाम्
(iv) मेघनादः; चटकां मक्षिका काष्टकूटं च
(4) मञ्जूषातः समानार्थकम् पदं चित्वा रिक्तस्थानपूर्तिं कुरुत- (मञ्जूषा से समानार्थक पद चुनकर रिक्तस्थान भरिए- Fill in the blanks with words having the same meaning.)
तृषार्तः, भुवि, विशीर्णानि, वृक्षस्य, उपेत्य, नयने, समूह:/संगठनम् |
(i) समीपम् गत्वा – ……………….
(ii) समवायः – ……………….
(iii) पिपासितः – ……………….
(iv) तरोः – ……………….
(v) नेत्रे – ……………….
(vi) नष्टानि – ……………….
(vii) धरातले – ……………….
उत्तराणि:
(i) उपेत्य(ii) समूहः/संगठनम्
(iii) तृषार्तः
(iv) वृक्षस्य
(v) नयने
(vi) विशीर्णानि
(vii) भुवि।
(5) प्रदत्तविकल्पेभ्यः उचितं पदम् आदाय रिक्तस्थानानि पूरयत- (दिए गए विकल्पों से उचित पद चुनकर रिक्तस्थान भरिए– Pick out the correct form from the option given and fill in the blanks.)
एकः, एका, एकम्
(क) (i) ………………अण्डम्।
(ii) ………………चटका।
(iii) ……………… खगः।
उत्तराणि:
(i) एकम्(ii) एका
(iii) एकः
(ख) (i) तस्य गजस्य एव मम दुःखम् अपसरेत्। (वधात्, वधेन, वधः)
उत्तराणि:
वधेन(ii) तौ मक्षिकया सह ” (अगच्छत्, अगच्छताम्, अगच्छन्)
उत्तराणि:
अगच्छताम्(iii) गजः ” अन्तः पतिष्यति। (गर्तः, गर्ने, गर्तस्य)
उत्तराणि:
गर्तस्य(iv) एकदा कश्चित् प्रमत्तः गजः ” अधः आगच्छत्। (वृक्षः, वृक्षम्, वृक्षस्य)
उत्तराणि:
वृक्षस्य(v) चटका नीडं पतितं दृष्ट्वा (विलपसि, व्यलपति, विलपति स्म)
उत्तराणि:
विलपति स्म(1) कोष्ठकात् उचितं विकल्पं चित्वा एकपदेन प्रत्येक प्रश्नम् उत्तरत- (कोष्ठक से उचित विकल्प चुनकर एक पद में प्रत्येक प्रश्न का उत्तर दीजिए- Pick out the correct option from the box and answer each question in one word.)
(i) मक्षिका गजस्य कर्णे कदा शब्दं करोति? (मध्याह्ने, अपराह्ने, प्रात:काले)
उत्तराणि:
मध्याह्ने(ii) कः गजस्य नयने स्फोटयिष्यति? (गर्तः, काष्ठकूटः, मण्डूक:)
उत्तराणि:
काष्ठकूटः(iii ) गर्तः कुत्र अस्ति? (जलाशये, वृक्षे, मार्गे)
उत्तराणि:
मार्गे(iv) कस्य शब्दम् अनुसृत्य गजः गर्ने पतिष्यति? (काष्ठकूटस्य, मण्डूकस्य, खगस्य)
उत्तराणि:
मण्डूकस्य(v) चटकायाः किम् भुवि अपतत्? (अण्डम्, नीडम्, मित्रम्)
उत्तराणि:
नीडम्(2) मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यपूर्ति कुरुत। (मञ्जूषा से उचित क्रियापद चुनकर alereyfa ollei Complete the sentence by picking out the correct verb from the box.)
(i) विलापं श्रुत्वा काष्ठकूटः चटकाम् । (अप्रच्छत्, अपृच्छत्, अपृच्छताम्)
उत्तराणि:
अपृच्छत्(ii) गजः नयने निमील्य … । (तिष्ठिष्यति, स्थासयति, स्थास्यति)
उत्तराणि:
स्थास्यति(iii) काष्ठकूटः तस्य नयने … । (स्फोटयिष्यति, स्फुटयिष्यति, स्फोटयिष्यति)
उत्तराणि:
स्फोटयिष्यति(iv) तृषार्तः गजः जलाशयम् .. । (गच्छिष्यति, गमिष्यति, गमिस्यति)
उत्तराणि:
गमिष्यति,(v) गजः गर्तस्य अन्तः पतिष्यति ” च। (मरष्यति, मरिस्यति, मरिष्यति)
उत्तराणि:
मरिष्यति।NCERT Class 7 Sanskrit
Class 7 Sanskrit Ruchira Chapters | Sanskrit Class 7 Chapter 11
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)