NCERT Solutions | Class 7 Sanskrit Ruchira Chapter 8 | त्रिवर्णः ध्वजः

CBSE Solutions | Sanskrit Class 7
Check the below NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 8 त्रिवर्णः ध्वजः Pdf free download. NCERT Solutions Class 7 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided त्रिवर्णः ध्वजः Class 7 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 7 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 7th |
Subject: | Sanskrit Ruchira |
Chapter: | 8 |
Chapters Name: | त्रिवर्णः ध्वजः |
Medium: | Hindi |
त्रिवर्णः ध्वजः | Class 7 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 7 Sanskrit Ruchira Chapter 8 त्रिवर्णः ध्वजः
Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः Textbook Questions and Answers
प्रश्न: 1.
शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध कथन के सामने ‘न’ लिखिए- Write ‘आम्’ before a right sentence and ‘न’ before a wrong sentence.)
उत्तराणि:
(क) आम्(ख) न
(ग) आम्
(घ) न
(ङ) आम्।
प्रश्न: 2.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- (निम्नलिखित शब्दों में प्रयुक्त विभक्ति और वचन लिखिए- Write the inflexion and number applied in words given below.)
उत्तराणि:
विभक्तिः – वचनम्षष्ठी – एकवचनम्
षष्ठी – बहुवचनम्
षष्ठी – एकवचनम्
तृतीया – बहुवचनम्
षष्ठी – एकवचनम्
षष्ठी – बहुवचनम्
सप्तमी – एकवचनम्
प्रश्न: 3.
एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Write answers in one word.)(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तराणि:
त्रयः(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तराणि:
केशरवर्णः(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तराणि:
प्रगते:(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तराणि:
राष्ट्रगौरवस्य ।प्रश्न: 4.
एकवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- Write the answer in one sentence.)
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
उत्तराणि:
अस्माकं ध्वजस्य श्वेतवर्णः शान्तेः सूचकः अस्ति ।(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तराणि:
अशोक स्तम्भः सारनाथे अस्ति।(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तराणि:
त्रिवर्णध्वजस्य उत्तोलनं स्वतंत्रतादिवसे गणतंत्रदिवसे च भवति।(घ) अशोकचक्रे कति अराः सन्ति?
उत्तराणि:
अशोकचक्रे चतुर्विशतिः अराः सन्ति।प्रश्नः 5.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (निम्नलिखित वाक्यों में रेखांकित शब्दों के आधार पर प्रश्न निर्माण कीजिए- Frame questions based on the underlined words.)(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
उत्तराणि:
(क) अस्माकं कः विश्वविजयी भवेत् ?(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।
उत्तराणि:
स्वधर्मात् कम् । किम् वयं न कुर्याम?(ग) एतत् सर्वम् अस्माकं नेतृणां सबुद्धेः सत्फलम्।
उत्तराणि:
एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?(घ) शत्रूणां समक्ष विजयः सुनिश्चितः भवेत्।
उत्तराणि:
केषाम् समक्षं विजयः सुनिश्चितः भवेत् ?प्रश्नः 6.
उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार उचित शब्दों से रिक्त स्थान की पूर्ति कीजिए- Fill in the blanks according to the example.)
उत्तराणि:

प्रश्नः 7.
समुचितमेलनं कृत्वा लिखत। (उचित मिलान करके लिखिए। Match the appropriate words and sentences and then write.)‘क’ – ‘ख’
केशरवर्णः – प्रगते: न्यायस्य च प्रवर्तकम्।
हरितवर्णः – 22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम् – शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः – सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
उत्तराणि:
‘क’ – ‘ख’केशरवर्णः – शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः – सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् – प्रगते: न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः – स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं – 22 जुलाई 1947 तमे वर्षे जातम्।
Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः Additional Important Questions and Answers
(1) पाठांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (पाठांश पढ़ कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)
तेजिन्दर:- शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?
शुचिः – आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।
प्रणवः- अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।
मेरी- भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्।
तेजिन्दरः- अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।
I. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in a word.)
(i) ध्वजस्य मध्ये स्थितं चक्रं किं कथ्यते?
उत्तराणि:
अशोकचक्रम्(ii) चक्रस्य वर्णः कः?
उत्तराणि:
नील:(iii) राष्ट्रियध्वजे कति वर्णा:?
उत्तराणि:
त्रयः(iv) अशोकचक्रं कस्मात् गृहीतम्?
उत्तराणि:
अशोक-स्तम्भात्II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य में उत्तर दें- Answer in complete sentence.)
(i) ध्वजस्य उत्तोलनं कदा भवति?
उत्तराणि:
स्वतन्त्रतादिवसे, गणतन्त्रदिवसे च ध्वजस्य उत्तोलनं भवति।(ii) ध्वजस्य स्वीकरणम् कदा कुत्र च अभवत्?
उत्तराणि:
देशस्य संविधानसभा 22 जुलाई 1947 तमे वर्षे ध्वजस्य स्वीकरणम् अभवत्।(iii) अस्माकं ध्वजः कस्य प्रतीक:?
उत्तराणि:
अस्माकं ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।II. भाषिक-कार्यम्
निर्देशानुसारं उत्तरत- (निर्देशानुसार उत्तर दें- Answer as directed.)
‘शुचे! ध्वजस्य मध्ये एक नीलवर्णं चक्रं वर्तते।’ इति वाक्ये –
(i) ‘वर्तते’ क्रियापदस्य कर्ता कः?
उत्तराणि:
चक्रम्(ii) ‘चक्रम्’ पदस्य विशेषणम् किम्?
उत्तराणि:
एकम्/नीलवर्णम्(iii) ‘मध्ये’ अत्र किम् विभक्तिः वचनम् च?
उत्तराणि:
सप्तमी विभक्तिः , एकवचनम्(iv) ‘शुचे’ इति सम्बोधन-पदे मूलशब्दः कः?
उत्तराणि:
शुचि(v) ‘अस्ति’ क्रियापदस्य कः पर्यायः अत्र प्रयुक्तः?
उत्तराणि:
वर्तते।(2) प्रत्येकं स्तम्भात् एकैकं पदम् आदाय वाक्यानि रचयत- (प्रत्येक स्तम्भ से एक-एक पद लेकर वाक्य रचें- Take a word from each column and frame sentences.)
उत्तराणि:
(i) प्राचार्यः ध्वजारोहणम् करिष्यति।(ii) छात्राः सांस्कृतिक कार्यक्रमान् प्रस्तोष्यन्ति।
(iii) श्वेतवर्णः सत्यस्य सूचकः।
(iv) वयम् मोदकानि खादिष्यामः।
(v) अशोकचक्रम् प्रगतः न्यायस्य च प्रवर्तकम्।
(vi) हरितवर्णः समृद्धिम् सूचयति।
(vii) राष्ट्रियध्वजः त्रिवर्णः कथ्यते।
(3) मञ्जूषायाः पदानि विभक्ति-अनुसारेण उचितस्तम्भे लिखत- (मञ्जूषा के पद विभक्ति के अनुसार उचित स्तम्भ में लिखिए- Write down the words of the box in the appropriate column.)
शौर्यस्य, ध्वजे, एते, वसुन्धरायाः, सभायाम्, उत्तोलनम्, प्रगतेः, अन्ते, भारतम्, स्वतन्त्रतादिवसस्य, स्वतन्त्रतादिवसे, स्वतन्त्रतादिवस:
उत्तराणि:

(1) प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा एकपदेन उत्तरत- (प्रदत्त विकल्पों में से उचित उत्तर चुनकर एक पद में उत्तर दीजिए- Pick out the correct answer from the options given and answer in one word.)
(i) विद्यालयस्य प्राचार्यः किं करिष्यति? …………………………
(अशोकचक्रम्, ध्वजारोहणम्, समारोहम्)
उत्तराणि:
ध्वजारोहणम्(ii) सारनाथे कः अस्ति?…………………………
(अशोकचक्रम्, अशोकस्तम्भः, राष्ट्रिय-ध्वजः)
उत्तराणि:
अशोकस्तम्भः(iii) राष्ट्रियध्वजे कति वर्णा:?…………………………
(तिस्रः, त्रीणि, त्रयः)
उत्तराणि:
त्रयः(iv) 22 जुलाई 1947 तमे वर्षे ध्वजस्य किम् अभवत्?…………………………
(उत्तोलनम्, स्वीकरणम्, महत्त्वम्)
उत्तराणि:
स्वीकरणम्(v) कस्य मध्ये नीलवर्णं चक्रं वर्तते?…………………………
(भारतस्य, विद्यालयस्य, ध्वजस्य)
उत्तराणि:
ध्वजस्य(vi) केशरवर्णः कस्य सूचक:?…………………………
(न्यायस्य, शौर्यस्य, सत्यस्य)
त्रिवर्णः ध्वजः। 87
उत्तराणि:
शौर्यस्य(2) प्रदत्तविकल्पेभ्यः उचितम् शब्दरूपं चित्वा रिक्तस्थानपूर्ति कुरुत- (दिए गए विकल्पों से उचित शब्दरूप चुनकर रिक्तस्थान भरिए- Pick out the correct form of word from the options given and fill in the blanks.)
(i) अस्माकं ध्वजः अस्ति । (त्रिवर्णम्, त्रिवर्णः, त्रिवर्ण)
उत्तराणि:
त्रिवर्णः(ii) मध्ये एकं नीलवर्णं चक्रम् अस्ति। (ध्वज, ध्वजे, ध्वजस्य)
उत्तराणि:
ध्वजस्य(iii) अस्माकं प्राचार्यः ध्वजारोहणं करिष्यति। (विद्यालयः, विद्यालये, विद्यालयस्य)
उत्तराणि:
विद्यालयस्य(iv) किं त्वम् .. वर्णानां नामानि जानासि? (एतानाम्, एताम्, एतेषाम्)
उत्तराणि:
एतेषाम्(v) अस्य ध्वजस्य स्वीकरणम् जातम्। (संविधानसभायाम्, संविधानसभासु, संविधानसभाम्)
उत्तराणि:
संविधानसभायाम्NCERT Class 7 Sanskrit
Class 7 Sanskrit Ruchira Chapters | Sanskrit Class 7 Chapter 8
NCERT Solutions of Class 7th Sanskrit रुचिरा भाग 2 | Class 7 Sanskrit NCERT Solutions
Sanskrit Solution Class 7 | NCERT Solutions for Class 7 Sanskrit Ruchira Pdf Free Download
-
NCERT Solutions For Class 7 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति
NCERT Solutions For Class 7 Sanskrit Chapter 3 स्वावलम्बनम्
NCERT Solutions For Class 7 Sanskrit Chapter 4 हास्यबालकविसम्मेलनम्
NCERT Solutions For Class 7 Sanskrit Chapter 5 पण्डिता रमाबाई
NCERT Solutions For Class 7 Sanskrit Chapter 6 सदाचारः
NCERT Solutions For Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः
NCERT Solutions For Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः
NCERT Solutions For Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि
NCERT Solutions For Class 7 Sanskrit Chapter 10 विश्वबंधुत्वम्
NCERT Solutions For Class 7 Sanskrit Chapter 11 समवायो हि दुर्जयः
NCERT Solutions For Class 7 Sanskrit Chapter 12 विद्याधनम्
NCERT Solutions For Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम्
NCERT Solutions For Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा
NCERT Solutions For Class 7 Sanskrit Chapter 15 लालनगीतम्
NCERT Class 7 Sanskrit Grammar Book Solutions
CBSE Class 7th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 7 Sanskrit वर्णविचारः
NCERT Solutions For Class 7 Sanskrit शब्द-विचार:
NCERT Solutions For Class 7 Sanskrit शब्दरूपाणि
NCERT Solutions For Class 7 Sanskrit धातुरूपाणि
NCERT Solutions For Class 7 Sanskrit कारकम्
NCERT Solutions For Class 7 Sanskrit अव्ययाः
NCERT Solutions For Class 7 Sanskrit प्रत्ययाः उपसर्गाः च
NCERT Solutions For Class 7 Sanskrit वाक्यरचना तथा अनुवादः
NCERT Solutions For Class 7 Sanskrit संख्यावाचक-शब्दाः
NCERT Solutions For Class 7 Sanskrit सन्धि
NCERT Solutions For Class 7 Sanskrit अशुद्धिशोधनम्
NCERT Solutions For Class 7 Sanskrit व्यावहारिकः शब्दकोशः
CBSE Class 7th Sanskrit रचना भागः
-
NCERT Solutions For Class 7 Sanskrit रचना चित्रवर्णनम्
NCERT Solutions For Class 7 Sanskrit रचना पत्रलेखनम्
NCERT Solutions For Class 7 Sanskrit रचना अपठितांश-अवबोधनम्
NCERT Solutions For Class 7 Sanskrit रचना अनुच्छेद / निबन्ध-लेखनम्
NCERT Solutions For Class 7 Sanskrit रचना संवादलेखनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)