NCERT Solutions | Class 8 Sanskrit | रचना निबन्ध-लेखनम्

CBSE Solutions | SanskritClass 8
Check the below NCERT Solutions for Class 8 Sanskrit रचना निबन्ध-लेखनम् Pdf free download. NCERT Solutions Class 8 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना निबन्ध-लेखनम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 8 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit |
Chapter: | |
Chapters Name: | रचना निबन्ध-लेखनम् |
Medium: | Hindi |
रचना निबन्ध-लेखनम् | Class 8 Sanskrit| NCERT Books Solutions
CBSE Class 8 Sanskrit रचना निबन्ध-लेखनम्
मञ्जूषा में से उचित शब्द चुनकर निबन्धों में यथास्थान भरें-
1. व्यायामः
अस्मिन् संसारे सर्वे ___________ सुखम् इच्छन्ति। शरीरं नीरोगं ___________ च भवेत्। स्वास्थ्यलाभाय ___________ व्यायामः कर्त्तव्यः। व्यायामस्य ___________ प्रकाराः सन्ति, यथा क्रीड़ा, धावनम्, भ्रमणम्, व्यायामयोगः, आसनम्, प्राणायामः, इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य ___________ बहु चर्चा वर्तते। गृहे गृहे जनाः दूरदर्शने तेषां। ___________ दृष्ट्वा तदनुसृत्य स्वयमपि आचरन्ति। शरीरं हृष्टं पुष्टं बलिष्ठं भवितव्यम्। तदर्थं सुस्वादु पौष्टिकं भोजनम् आवश्यकम्। तस्य पचनाय अपि ___________ आवश्यकता अस्ति। व्यायामेन शरीरे ___________ संचारः सम्यक् भवति। शरीरं कार्यक्षम ___________ च भवति। मनुष्येण ___________ एव व्यायामः करणीयः।
मञ्जूषा
प्रदर्शनम्, प्रातः, च, लघु, पुष्टं, व्यायामस्य, नित्यं, रक्तस्य, विविधाः, जनाः
2. संस्कृतभाषायाः महत्त्वम्
संस्कृतभाषा ___________ प्राचीनतमा भाषा अपि। एषा ___________ अपि कथ्यते। अस्यां भाषायाम् सर्वविधं ___________ विज्ञानं च अस्ति। सदाचारस्य नीतिशास्त्रस्य च उच्चतमा ___________ अपि संस्कृतभाषया प्राप्यते। प्राचीनकाले इयं भाषा देशस्य ___________ अस्ति। सांस्कृतिक-दृष्टया तु, इयं विश्वभाषा अस्ति। एषा सर्वासाम् आर्यभाषाणां जननी अस्ति। वाल्मीकि-व्यास-भास-कालिदास-भवभूति-इत्यादयः कवयः विश्ववाङ्मयस्य अमूल्यानि ___________ सन्ति। संस्कृतस्य ___________ अस्माभिः सर्वदा प्रयत्नः करणीयः। संस्कृतभाषायां ___________ अभ्यासः करणीयः। गीता-रामायणादि-ग्रन्थानां ___________ अपि करणीयम्। इयं भारतीयानां ___________ भवेत्।
मञ्जूषा
रत्नानि, राजभाषा, शिक्षा, ज्ञानम्, परिशीलनम्, देववाणी, व्यवहारभाषा, संसारस्य, प्रचाराय, सम्भाषणस्य
3. मम शिक्षकः
डॉ० परमानन्दगुप्तः मम ___________ अस्ति। सः संस्कृतभाषायाः ___________ अस्ति। सः ___________ अनुशासनप्रियः अस्ति। सः छात्रान् ___________ पाठयति। सः अन्येषु शिक्षकेषु अपि ___________ अस्ति। अहं यदा-कदा तस्य ___________ अपि गच्छामि। सः अपि मम गृहम् ___________। सः प्रतिदिनं ___________ करोति। सः सर्वदा ___________ दृश्यते। तस्य स्मरणशक्तिः ___________ अस्ति।
मञ्जूषा
विद्वान्, विलक्षणा, व्यायाम, शिक्षकः, गृहम्, प्रसन्नमुखः, आयाति, अतीव, लोकप्रियः, प्रेमपूर्वकम्
4. दीपावलिः
अस्माकं ___________ बहवः उत्सवाः मान्यन्ते। तेषु ___________ एकः प्रमुख उत्सवः अस्ति। अयं ___________ अमावस्यायां भवति। श्रीरामचन्द्रस्य अयोध्यायाम् आगमनम् उपलक्ष्य उत्सवः मान्यते। जनाः गृहेषु अधिकाधिक प्रकाशं कुर्वन्ति। रात्रौ ___________ कुर्वन्ति। जनाः ___________ प्रकाशेन अन्धकारस्य नाशं कुर्वन्ति। सर्वत्र ___________ उत्साहः वर्तते। नराः मिष्टान्नानि सेवन्ते, शुभ्राणि ___________ वस्त्राणि धारयन्ति। परस्परम् उपहारान् मिष्टान्नानि च वण्टयन्ति। दीपावल्याम् अपूर्वा ___________ दर्शनीया भवति। भगवतः महावीरस्य महर्षेः दयानन्दस्य च ___________ अस्मिन् एव दिने अभवत्। अयं महामहोत्सवः अस्ति।
मञ्जूषा
उत्सवः, देशे, शोभा, निर्वाणम्, दीपानां, लक्ष्मीपूजनम्, अपूर्वः, उत्सवेषु, एषः, नवानि
5. मम प्रियं पुस्तकम्
रामायणम् ___________ प्रियं पुस्तकम् अस्ति। एतत् न केवलं धार्मिकग्रन्थः, अपि ऐतिहासिकं ___________ अस्ति। अस्य ___________ महाकविः वाल्मीकिः अस्ति। रामायणम् आदिकाव्यम् अस्ति, भगवान् वाल्मीकिः च आदिकविः अस्ति। रामायणे ___________ परमपावनी कथा वर्तते। रामस्य चरितम् ___________ अस्ति। श्रीरामः ___________ आसीत्। अतः रामायणे पितृभक्तिः, भ्रातृप्रेम, आदर्शराज्यम्, पुत्रवात्सल्यम्, पत्नीप्रेम, पातिव्रत्यम्, इत्यादयः ___________ आदर्शाः प्रस्तुताः सन्ति। एतत् महाकाव्यं ___________ महत् कल्याणकरम् अस्ति। अत्र संस्कृतभाषायाः ___________ माधुर्यं वर्तते।
मञ्जूषा
मम, श्रीरामस्य, मर्यादापुरुषोत्तमः, महाकाव्यं, अतीव, आदर्शः, कर्ता, महान्तः, संसारस्य, मया
NCERT Class 8 Sanskrit
Class 8 Sanskrit Chapters | SanskritClass 8
NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions
Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download
-
NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
NCERT Solutions For Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions For Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
NCERT Solutions For Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions For Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions For Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
NCERT Solutions For Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions For Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः
NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Class 8 Sanskrit Grammar Book Solutions
CBSE Class 8th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 8 Sanskrit वर्णविचारः
NCERT Solutions For Class 8 Sanskrit पद-विचारः
NCERT Solutions For Class 8 Sanskrit सन्धि-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शब्द-रूपाणि
NCERT Solutions For Class 8 Sanskrit संख्यावाचक-विशेषणपदानि
NCERT Solutions For Class 8 Sanskrit सर्वनाम-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit धातुरूप-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च
NCERT Solutions For Class 8 Sanskrit समास-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit समयलेखनम्
NCERT Solutions For Class 8 Sanskrit कारक व उपपद विभक्तियाँ
NCERT Solutions For Class 8 Sanskrit अव्यय-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit परिशिष्टभागः
CBSE Class 8th Sanskrit रचना भागः
-
NCERT Solutions For Class 8 Sanskrit रचना चित्राधारित-वर्णनम्
NCERT Solutions For Class 8 Sanskrit रचना निबन्ध-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अनुच्छेद-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना पत्र-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अपठित-अवबोधनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)