NCERT Solutions | Class 8 Sanskrit Grammar धातुरूप-प्रकरणम्

NCERT Solutions | Class 8 Sanskrit Grammar | धातुरूप-प्रकरणम् 

NCERT Solutions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम्

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् Pdf free download. NCERT Solutions Class 8 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided धातुरूप-प्रकरणम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: धातुरूप-प्रकरणम्
Medium: Hindi

धातुरूप-प्रकरणम् | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit  धातुरूप-प्रकरणम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

Sanskrit Vyakaran Class 8 Solutions धातुरूप-प्रकरणम्

जिन शब्दों से कार्य के होने या करने का बोध हो उसे ‘क्रिया’ कहते हैं तथा उसके मूल रूप को धातु कहते हैं। जैसे- लिखना क्रिया का मूल रूप है लिख् अतः लिखना क्रिया की धातु ‘लिख्’ है। धातु के रूप पाँच लकारों में बनते हैं।

  1. लट् लकारः – वर्तमानकाल – अहम् पठामि।
  2. लृट् लकारः – भविष्यत् काल – सूर्यः अस्तं गमिष्यति।
  3. लङ् लकारः – भूतकालः – ते अखेलन्।
  4. लोट् लकारः – आज्ञा – त्वम् खाद।
  5. विधिलिङ् लकारः – इच्छार्थक / आदेशात्मक – सः लिखेत्।

(परस्मैपदी तथा आत्मनेपदी धातुओं के रूप-लट्, लङ् तथा लृट् लकारों में)

(i) परस्मैपदी धातवः
(क) वर्तमानकाले (लट् लकारे) प्रयोगाः
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 1
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 2

प्रयोगः
हम कहाँ हैं – वयं कुत्र स्मः?
वे मानव हैं – ते मानवाः सन्ति।
आप यहाँ होंगे – भवान् अत्र भविष्यति।
वह महान् बनेगा – सः महान् भविष्यति।
ईश्वर सर्वत्र है – ईश्वरः सर्वत्र अस्ति।
रामायण में रामचरित है – रामायणे रामचरितम् अस्ति।
वृक्ष पर पक्षी थे – वृक्षे खगाः आसन्।
आप घरों में थे – भवन्तः गृहेषु आसन्।
तुम कहाँ होंगे – यूयं कुत्र भविष्यथ?
हम यहाँ होंगे – वयम् अत्र भविष्यामः।
सूर्य आकाश में है – सूर्यः गगने अस्ति।
वह नष्ट हो गया – सः नष्टः अभवत्।
वह नष्ट हो जाएगा – सः नष्टः भविष्यति।

(ख) भूतकाले (लङ् लकारे) प्रयोगाः
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 3

(ग) भविष्यत्काले (लृट् लकारे) प्रयोगाः
(गम्, रक्ष, हस्, पा, खाद्, भक्ष्, चर्, वद्)
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 4

(घ) लट् लकारे वस्-चर्-रक्ष-पूज्-धातूनां रूपाणि
(वस् धातु = रहना। चर् धातु = करना, चरना, चलना। रक्ष् = रक्षा करना। पूज् = पूजा करना।)
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 5

(ङ) लङ् लकारे प्रमुख-धातुरूपाणि
(सभी प्रमुख धातुओं के लङ् लकार के रूप)
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 6
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 7
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 8

लट् लकार के अन्य रूप-
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 9

कृ धातु के लट्, लङ् व लृट् लकारों में रूप-
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 10
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 11

(ii) आत्मनेपदी धातवः
Class 8 Sanskrit Grammar Book Solutions धातुरूप-प्रकरणम् 12

बहुविकल्पीय प्रश्नाः

प्रश्न 1.

‘सेव्’ धातु लट्लकारे प्रथमपुरुषे एकवचने किं रूप भविष्यति?
(क) सेवेते
(ख) सेवते
(ग) सेवन्ते
(घ) सेवे

उत्तराणि:

(ख) सेवते

प्रश्न 2.

लट्लकारे ‘भू’ धातोः उत्तमपुरुषे द्विवचने ___________ रूपं अस्ति।
(क) भवति
(ख) भवन्ति
(ग) भवतः
(घ) भवावः

उत्तराणि:

(घ) भवावः

प्रश्न 3.

निम्नलिखितपदे कः लकारः अस्ति?
पास्यतः
(क) लट्लकारः
(ख) लोट्लकारः
(ग) लङ्लकारः
(घ) लृट्लकारः

उत्तराणि:

(घ) लृट्लकारः

प्रश्न 4.

निम्नलिखितपदे कः पुरुषः?
आस्तम्
(क) उत्तमपुरुष
(ख) मध्यमपुरुष
(ग) प्रथमपुरुष
(घ) कुपुरुष

उत्तराणि:

(ख) मध्यमपुरुष

प्रश्न 5.

लट्लकारस्य क्रियापदेन रिक्तपूर्तिः क्रियन्ताम्
भवान् विद्यालयं कदा ___________?
(क) गच्छसि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छामि

उत्तराणि:

(ख) गच्छति

प्रश्न 6.

लङ्लकारस्य पदेन रिक्तपूर्तिः क्रियन्ताम्
वने मुनयः ___________।
(क) वसन्ति
(ख) अवसन्
(ग) अवसत्
(घ) वसन्तु

उत्तराणि:

(ख) अवसन्

प्रश्न 7.

अधोलिखितवाक्ये लुट्लकारस्य रूपेण रिक्तस्थानं पूरयत-
सर्वे जनाः श्वः मुम्बईनगरं ___________।
(क) गमिष्यथ
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) गमिष्यसि

उत्तराणि:

(ग) गमिष्यन्ति

प्रश्न 8.

लट्लकारस्य रूपेण रिक्तपूर्तिः क्रियन्ताम्।
सरोवरेषु नीलानि उत्पलानि ___________।
(क) अविकसन्
(ख) अविकसत्
(ग) विकसन्ति
(घ) विकसति

उत्तराणि:

(ग) विकसन्ति

प्रश्न 9.

‘कृ’ धातोः लङ्लकारे मध्यमपुरुषे बहुवचने किं रूप?
(क) अकुरुत
(ख) अकुरूताम्
(ग) अकरोः
(घ) अकरोत्

उत्तराणि:

(क) अकुरुत

NCERT Class 8 Sanskrit

Class 8 Sanskrit Grammar Chapters | Sanskrit Class 8

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post