NCERT Solutions | Class 8 Sanskrit Chapter 8

NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 8 | संसारसागरस्य नायकाः 

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 8 संसारसागरस्य नायकाः

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 8 संसारसागरस्य नायकाः Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided संसारसागरस्य नायकाः Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Ruchira
Chapter: 8
Chapters Name: संसारसागरस्य नायकाः
Medium: Hindi

संसारसागरस्य नायकाः | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 8 संसारसागरस्य नायकाः

Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः Textbook Questions and Answers

1. एकपदेन उत्तरत
(एकपद में उत्तर दो)

(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?

उत्तराणि:

राजस्थानस्य

(ख) गजपरिमाणं कः धारयति?

उत्तराणि:

गजधरः

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?

उत्तराणि:

सम्मानम्

(घ) के शिल्पिरूपेण न समादृताः भवन्ति?

उत्तराणि:

गजधराः।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत
(निम्नलिखित प्रश्नों के उत्तर लिखो)

(क) तडागाः कुत्र निर्मीयन्ते स्म?

उत्तराणि:

तडागाः अशेषे देशे निर्मीयन्ते स्म।

(ख) गजधराः कस्मिन् रूपे परिचिताः?

उत्तराणि:

गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इत्यस्मिन् रूपे परिचिताः।

(ग) गजधराः किं कुर्वन्ति स्म?

उत्तराणि:

गजधराः वास्तुकाराः रूपेण नवनिर्माणस्य योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म। उपकरणभारान् संग्रहणन्ति स्म।

(घ) के सम्माननीयाः?

उत्तराणि:

गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत –
(रेखांकित पदों के आधार पर प्रश्ननिर्माण करो)

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।

उत्तराणि:

कस्य दायित्वं गजधराः निभालयन्ति स्म?

(ख) तेषां स्वामिनः असमर्थाः सन्ति।

उत्तराणि:

केषां स्वामिनः असमर्थाः सन्ति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति ।

उत्तराणि:

कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) गजधरः सुन्दरः शब्दः अस्ति।

उत्तराणि:

कः सुन्दरः शब्दः अस्ति?

(ङ) तडागाः संसारसागराः कथ्यन्ते?

उत्तराणि:

के संसारसागराः कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत –
(निम्नलिखित में यथापेक्षित सन्धि या सन्धिविच्छेद करो)

(क) अद्य + अपि = ………….
(ख) ………. + ………. = स्मरणार्थम्।
(ग) इति + अस्मिन् = ………….
(घ) ………. + ……….. = एतेष्वेव।
(ङ) सहसा + एव = ………………….

उत्तराणि:

(क) अद्य + अपि = अद्यापि।
(ख) स्मरण + अर्थम् = स्मरणार्थम्।
(ग) इति + अस्मिन् = इत्यस्मिन्।
(घ) एतेषु + एव = एतेष्वेव।
(ङ) सहसा + एव = सहसैव।

5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत –
(मञ्जूषा से उचित पदों को चुनकर रिक्त स्थानों की पूर्ति करो)

मञ्जूषा – रचयन्ति गृहीत्वा सहसा जिज्ञासा सह ।

(क) छात्राः पुस्तकानि …………… विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ………. ।
(ग) मम मनसि एका ………………. वर्तते।
(घ) रमेशः मित्रैः …………… विद्यालयं गच्छति।
(ङ) ……………….. बालिका तत्र अहसत।

उत्तराणि:

(क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति।
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत।

6. पदनिर्माणं कुरुत
(पदों का निर्माण करो)

धातुः – प्रत्ययः – पदम्
यथा- कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = ……………
तु + तुमुन् = ……………

उत्तराणि:

धातुः – प्रत्ययः – पदम्
यथा- कृ + तुमुन् = कर्तुम्
ह्यु + तुमुन् = तर्तुम
तु + तुमुन् = हर्तुम

यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = ……………
त्यज् + क्त्वा = ……………
भुज् + क्त्वा = ……………

उत्तराणि:

यथा – नम् + क्त्वा = नत्वा
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज् + क्त्वा = भुक्तवा

NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः 1

उत्तराणि:

NCERT Solutions for Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः 2

7. कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत –
(कोष्ठकों में दिए गए शब्दों में समुचित विभक्ति का योग करके रिक्तस्थानों को पूरा करो)

यथा-विद्यालयं परितः वृक्षाः सन्ति। (विद्यालय)

(क) ………………. उभयतः ग्रामाः सन्ति। (ग्राम)
(ख) ………………. सर्वतः अट्टालिकाः सन्ति। (नगर)
(ग) धिक् ……………… । (कापुरुष)

उत्तराणि:

(क) ग्रामम् उभयतः ग्रामाः सन्ति ।
(ख) नगरं सर्वतः अट्टालिकाः सन्ति ।
(ग) धिक् कापुरुषम्।

यथा-मृगाः मृगैः सह धावन्ति। (मृग)

(क) बालकाः ………………. सह पठन्ति। (बालिका)
(ख) पुत्रः ………….. सह आपणं गच्छति। (पितृ)
(ग) शिशुः ………………. सह क्रीडति। (मातृ)

उत्तराणि:

(क) बालकाः बालिकाभिः सह पठन्तिः।
(ख) पुत्रः पित्रा सह आपणं गच्छति।
(ग) शिशुः मात्रा सह क्रीडति।

Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य नव-निर्माणस्य सुरक्षा प्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्।

I. एकपदेन उत्तरत

(i) गजधराः के आसन्?

उत्तराणि:

वास्तुकाराः।।

(ii) सर्वाणि कार्याणि केषु एव आधृतानि?

उत्तराणि:

गजधरेषु।

II. पूर्णवाक्येन उत्तरत

(i) सुरक्षाप्रबन्धनस्य दायित्वं के निभालयन्ति स्म?

उत्तराणि:

गजधराः सुरक्षाप्रबन्धनस्य दायित्वं निभालयन्ति स्म।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत –

(i) ‘तस्य’ इत्यत्र का विभक्तिः ?
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी
(घ) चतुर्थी

उत्तराणि:

(क) षष्ठी ।

(ii) ‘आसन्’ इत्यस्य एकवचनान्त रूपं किम् अस्ति?
(क) आस्म
(ख) आसीत्
(ग) आस्व.
(घ) आस्ते

उत्तराणि:

(ख) आसीत्।

समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –

पुरा ते बहुप्रथिताः आसन्।
भावः-प्राचीनकाले ते …………. आसन्।

उत्तराणि:

प्राचीनकाले ते बहुप्रसिद्धाः आसन्।

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –

(क) इमे तडागाः अत्र संसारसागराः इति।
भावार्थाः
(i) तडागाः एव संसारसागराः कथ्यन्ते।
(ii) तडागाः संसारे सागराः इव सन्ति।
(iii) तडागाः सागरे मिलन्ति।

उत्तराणि:

(i) तडागाः एव संसारसागरा: कथ्यन्ते।

अधोलिखितेषु शुद्धकथनं ( ✓ ) चिह्नन अशुद्धकथनं ( ✗ ) चिह्नन अङ्कयत –

(क) वेतनानि अतिरिच्य गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म

(i) गजधरेभ्यः वेतनं विहाय सम्मानो दीयते स्म।
(ii) वेतनस्य अतिरिक्तं सम्मानोऽपि तेभ्यः दीयते स्म।

उत्तराणि:

(i) (✗)
(ii) ✓)

अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) गजधरा; वास्तुकाराः आसन्।
(क) काः
(ख) कौ
(ग) के
(घ) कः

उत्तराणि:

गजधराः के आसन्?

(ii) गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म।
(क) कैः
(ख) केभ्यः
(ग) कस्मै
(घ) कस्मात्

उत्तराणि:

केभ्यः सम्मानोऽपि दीयते स्म?

(iii) गजधरः गजपरिमाणं धारयति स्म।
(क) किम्
(ख) कम्
(ग) कानि
(घ) के

उत्तराणि:

गजधरः किम् धारयति स्म?

घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि –

(i) गजधराः वास्तुकाराः आसन्।

उत्तराणि:

के आसन् ते अज्ञातनामानः।

(ii) के आसन् ते अज्ञातनामानः।

उत्तराणि:

पुरा ते बहुप्रथिताः आसन्।

(iii) यः गजपरिमाणं धारयति स गजधरः।

उत्तराणि:

राजस्थानस्य केषुचित् भागेषु शब्दोऽयम् प्रचलति।

(iv) नमः एतादृशेभ्यः शिल्पिभ्यः।

उत्तराणि:

यः गजपरिमाणं धारयति स गजधरः।

(v) राजस्थानस्य केषुचित् भागेषु शब्दोऽयम् प्रचलति।

उत्तराणि:

गजधराः वास्तुकाराः आसन्।

(vi) पुरा ते बहुप्रथिताः आसन्।

उत्तराणि:

नमः एतादृशेभ्यः शिल्पिभ्यः।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत –

…………… वास्तुकाराः आसन्। कामं ग्रामीणसमाजो वा …….. गजधराः ……….. स्म। नवनिर्माणस्य …………….
निभालयन्ति, दायित्वम्, सुरक्षाप्रबन्धनस्य, तस्य, गजधराः।

उत्तराणि:

गजधरा: वास्तुकाराः आसन् । कामं ग्रामीणसमाजो वा तस्य नवनिर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

पुरा, नूतनः, प्रथिताः।

उत्तराणि:

(i) पुरा = प्राचीनकाले
पुरा गजधराः कार्याणि सम्पादयन्ति स्म।

(ii) नूतनः = नवीनः
देवः नूतनवत्सरे उत्सवं सभाजयति।

(iii) प्रथिताः = प्रसिद्धाः
गजधराः प्रथिताः आसन्।

अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –

शब्दाः – अर्थाः
(i) सम्मानः – नवीनः
(ii) प्रथितः – प्राचीनकाले
(iii) पुरा – सम्प्रति
(iv) उद्भूताः – आदरः
(v) इदानीम् – उत्पन्नाः
(vi) नूतनः – प्रसिद्धः
शब्दाः – अर्थाः
(i) सम्मानः – आदरः
(ii) प्रथितः – प्रसिद्धः
(iii) पुरा – प्राचीनकाले
(iv) उद्भूताः – उत्पन्नाः
(v) इदानीम् – सम्प्रति
(vi) नूतनः – नवीनः।

1. अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत –

शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः। इमे एव तडागाः अत्र संसारसागराः इति। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम् आसीत्।

(i) एकपदेन उत्तरत

शून्यात् सहसैव के न प्रकटीभूता?
(क) सहसैव
(ख) तडागाः
(ग) सहस्रशः
(घ) शतशः

उत्तराणि:

(ख) तडागाः

(ii) पूर्णवाक्येन उत्तरत-
इमे तडागाः के सन्ति?

उत्तराणि:

इमे तडागाः संसारसागराः सन्ति।

(iii) ‘एतेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तं?
(क) तडागेभ्यः
(ख) संसारसागरेभ्यः
(ग) तडागाः
(घ) तडागाय

उत्तराणि:

(क) तडागेभ्यः

(iv) ‘निर्मातॄणाम्’ इत्यत्र का विभक्तिः ?
(क) द्वितीया
(ख) तृतीया
(ग) सप्तमी
(घ) षष्ठी

उत्तराणि:

(घ) षष्ठी

2. ‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?
(क) पुरा
(ख) ते
(ग) आसन्
(घ) बहुप्रथिताः

उत्तराणि:

(क) पुरा

3. “अशेषे हि देशे तडागाः निर्मीयन्ते स्म”। इत्यत्र कर्मपदं किं?
(क) हि
(ख) देशे
(ग) तडागाः
(घ) अशेषे

उत्तराणि:

(ग) तडागाः

4. ‘इत्येतानि’ इत्यत्र कः सन्धिः?
(क) गुण
(ख) दीर्घ
(ग) यण्
(घ) वृद्धि

उत्तराणि:

(ग) यण्

5. ‘नमः एतादृशेभ्यः शिल्पिभ्यः’ अस्मिन् वाक्ये ‘नमः’ योगे का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) पञ्चमी
(घ) षष्ठी

उत्तराणि:

(ख) चतुर्थी

6. ‘भवेयुः’ इति पदे कः लकारः?
(क) लट
(ख) लोट
(ग) लङ्
(घ) विधिलिङ्

उत्तराणि:

(घ) विधिलिङ्

7. ‘चलन्तः’ इत्यत्र कः प्रत्ययः?
(क) शतृ
(ख) ता
(ग) क्त
(घ) तल्

उत्तराणि:

(क) शतृ

8. यः गजपरिणामं धारयति सः ………. कथ्यते। रिक्तस्थानं पूरयत –
(क) कुम्भकारः
(ख) गजधरः
(ग) गजधराः
(घ) अयस्कारः

उत्तराणि:

(ख) गजधरः

9. रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

(i) गजधरेभ्यः सम्मानः अपि दीयते स्म।
(क) काभिः
(ख) काभ्यः
(ग) केभ्यः
(घ) केभयः

उत्तराणि:

(ग) केभ्यः

(ii) नूतनसमाजस्य मनसि जिज्ञासा न उद्भूता।
(क) कस्मिन्
(ख) का
(ग) कः
(घ) किम्

उत्तराणि:

(क) कस्मिन्

(iii) यः नूतनः प्रविधिः विकसितः।
(क) कीदृशी
(ख) कीदृशं
(ग) कीदृशः
(घ) कीदृशाः

उत्तराणि:

(ग) कीदृशः

NCERT Class 8 Sanskrit

Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 8

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post