NCERT Solutions | Class 8 Sanskrit Grammar सन्धि-प्रकरणम्

NCERT Solutions | Class 8 Sanskrit Grammar | सन्धि-प्रकरणम् 

NCERT Solutions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम्

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम् Pdf free download. NCERT Solutions Class 8 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided सन्धि-प्रकरणम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: सन्धि-प्रकरणम्
Medium: Hindi

सन्धि-प्रकरणम् | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit  सन्धि-प्रकरणम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

Sanskrit Vyakaran Class 8 Solutions सन्धि-प्रकरणम्

सन्धि – अत्यन्त समीपवर्ती दो वर्गों के मेल से जो परिवर्तन अथवा विकार आता है, उसे सन्धि कहते हैं (परः सन्निकर्षः संहिता) हिमालयः = हिम + आलयः। इस उदाहरण में अ + आ इन वर्गों का मेल होकर आ रूप बना। इसे ही सन्धि कहते हैं।

सन्धि तीन प्रकार की है-स्वर सन्धि, व्यंजन सन्धि और विसर्ग सन्धि।

स्वर सन्धि-एक स्वर के साथ दूसरे स्वर के मेल से जो परिवर्तन होता है उसे स्वर सन्धि कहते हैं। स्वर सन्धि के मुख्य भेद निम्नलिखित हैं-

1. दीर्घसन्धिः
दीर्घसन्धि के अनेक प्रकार होते हैं-
प्रथम-प्रकार: – पूर्वपद के अन्त के ‘अ’ के साथ उत्तरपद के आरम्भ के ‘अ’ का मेल होने पर दोनों के स्थान पर ‘आ’ हो जाता है-
उदाहरणानि-

  • राम + अयनम् = रामायणम्
  • शब्द + अर्थौ = शब्दार्थों
  • नर + अधमः = नराधमः
  • पुरुष + अर्थः = पुरुषार्थः
  • कृष्ण + अर्जुनौ = कृष्णार्जुनौ

द्वितीय-प्रकारः – पूर्वपद के अन्त के ‘अ’ के साथ उत्तरपद के आरम्भ के ‘आ’ का मेल होने पर दोनों के स्थान पर ‘आ’ हो जाता है-
उदाहरणानि-

  • राम + आज्ञा = रामाज्ञा
  • धर्म + आस्था = धर्मास्था
  • धन + आदेशः = धनादेशः
  • परम + आचार्यः = परमाचार्यः
  • वर्ष + आगमः = वर्षागमः

तृतीय-प्रकार: – पूर्वपद के अन्त के ‘आ’ के साथ उत्तरपद के आरम्भ के ‘अ’ का मेल होने से दोनों के स्थान पर ‘आ’ हो जाता है-
उदाहरणानि-

  • वर्षा + अन्तः = वर्षान्तः
  • रमा + अङ्गानि = रमाङ्गानि
  • कृपा + अस्ति = कृपास्ति
  • दया + अर्थी = दयार्थी
  • लता + अपि = लतापि

चतुर्थ-प्रकार: – पूर्वपद के अन्त के ‘आ’ के साथ उत्तरपद के आरम्भ के ‘आ’ का मेल होने पर दोनों के स्थान पर ‘आ’ हो जाता है-
उदाहरणानि-

  • सुधा + आकरः = सुधाकरः
  • महा + आशयः = महाशयः
  • दया + आनन्दः = दयानन्दः
  • प्रिया + आदेशः = प्रियादेशः
  • सुरा + आलयः = सुरालयः

इसी तरह ह्रस्व अथवा दीर्घ इकार/ईकार के साथ ह्रस्व अथवा दीर्घ इकार/ईकार के मेल से दोनों के स्थान एक दीर्घ ईकार (ई) हो जाता है।
उदाहरणानि-
इ + इ

  • गिरि + इन्द्रः = गिरीन्द्रः
  • कपि + इच्छा = कपीच्छा
  • अभि + इष्टम् = अभीष्टम्
  • प्रति + इच्छति = प्रतीच्छति
  • इति + इयम् = इतीयम्

इ + ई

  • मुक्ति + ईशः = मुक्तीशः
  • रति + ईश्वरः = रतीश्वरः
  • अति + ईतः = अतीतः
  • परि + ईक्षा = परीक्षा
  • मुनि + ईहा = मुनीहा

ई + इ

  • नदी + इव = नदीव
  • लक्ष्मी + इन्द्रः = लक्ष्मीन्द्रः
  • सखी + इति = सखीति
  • महती + इच्छा = महतीच्छा
  • देवी + इष्टम् = देवीष्टम्

ई + ई

  • नदी + ईशः = नदीशः
  • लक्ष्मी + ईश्वरः = लक्ष्मीश्वरः
  • सखी + ईर्ष्या = सखीर्ष्या
  • महती + ईतिः = महतीतिः
  • देवी + ईहा = देवीहा

उकार / ऊकार के साथ उकार / ऊकार का मेल होने पर दोनों के स्थान पर ‘ऊ’ वर्ण हो जाता है।
उदाहरणानि-
उ + उ

  • वटु + उपरि = वटूपरि
  • भानु + उदयः = भानूदयः
  • पृथु + उदकः = पृथूदकः
  • लघु + उक्तिः = लघूक्तिः
  • साधु + उत्सवः = साधूत्सवः

उ + ऊ

  • लघु + ऊर्जः = लघूर्जः
  • सिन्धु + ऊर्मिः = सिन्धूमिः
  • साधु + ऊचुः = साधूचुः
  • मधु + ऊरुः = मधूरुः
  • बहु + ऊर्णा = बहूर्णा

ऊ + उ

  • भू + उपरि = भूपरि
  • हिन्दू + उदयः = हिन्दूदयः
  • कर्कन्धू + उदकः = कर्कन्धूदकः
  • चमू + उक्तिः = चमूक्तिः
  • वधू + उत्सवः = वधूत्सवः

ऊ + ऊ

  • चमू + ऊर्जः = चमूर्जः
  • वधू + ऊरुः = वधूरुः
  • भू + ऊर्ध्वम् = भूर्ध्वम्
  • चमू + ऊर्ध्वम् = चमूर्ध्वम्
  • हिन्दू + ऊर्जः = हिन्दूर्जः

ऋकार / ऋकार का ऋ / ऋकार से मेल होने पर ऋकार हो जाता है-
उदाहरणानि-

  • पितृ + ऋणम् = पितॄणम्
  • भ्रातृ + ऋणम् = भ्रातृणम्
  • कर्तृ + ऋणम् = कर्तृणम्
  • मातृ + ऋणम् = मातृणम्
  • दातृ + ऋणम् = दातृणम्
  • भर्तृ + ऋणम् = भर्तृणम्

2. गुणसन्धिः
(i) अ + इ = ए
सुर + इन्द्रः = सुरेन्द्रः

(ii) अ + ई = ए
गण + ईशः = गणेशः

(iii) आ + इ = ए
महा + इन्द्रः = महेन्द्रः

(iv) आ + ई = ए
महा + ईशः = महेशः

(v) अ + उ = ओ
सूर्य + उदयः = सूर्योदयः

(vi) अ + ऊ = ओ
जल + ऊर्मिः = जलोमिः

(vii) आ + उ = ओ
गङ्गा + उदकम् = गङ्गोदकम्

(viii) आ + ऊ = ओ
गङ्गा + ऊर्मयः = गङ्गोर्मयः

(ix) अ + ऋ = अर्
देव + ऋषिः = देवर्षिः

(x) आ + ऋ = अर्
महा + ऋषिः = महर्षिः

(xi) अ + लृ = अल्
तव + लृकारः = तवल्कारः

(xii) आ + लृ = अल्
माला + लृकारः = मालल्कारः

3. वृद्धिसन्धिः
(i) अ + ए = ऐ
तव + एव = तवैव

(ii) अ + ऐ = ऐ
मत + ऐक्यम् = मतैक्यम्

(iii) आ + ए = ऐ
तथा + एव = तथैव

(iv) आ + ऐ = ऐ
तथा + ऐक्यम् = तथैक्यम्

(v) अ + ओ = औ
जन + ओघः = जनौघः

(vi) आ + ओ = औ
मम + औरसः = ममौरसः

(vii) अ + औ = औ
महा + औषधम् = महौषधम्

(viii) आ + औ = औ
महा + औदार्यम् = महौदार्यम्

4. यण्सन्धिः
(i) इ + अन्य स्वर = य् + अन्य स्वर
यदि + अपि = यद्यपि

(ii) ई + अन्य स्वर = य् + अन्य स्वर
देवी + उवाच = देव्युवाच

(iii) उ + अन्य स्वर = व् + अन्य स्वर
अनु + अयः = अन्वयः

(iv) ऊ + अन्य स्वर = व् + अन्य स्वर
वधू + आदेशः = वध्वादेशः

(v) ऋ + अन्य स्वर = र् + अन्य स्वर
मातृ + अंशः = मात्रंशः

(vi) लृ + अन्य स्वर = ल् + अन्य स्वर
लृ + आकृतिः = लाकृतिः

5. अयादिसन्धिः
(i) ए + कोई स्वर = अय् + कोई स्वर
हरे + ए = हरये

(ii) ऐ + कोई स्वर = आय् + कोई स्वर
नै + अकः = नायकः

(iii) ओ + कोई स्वर = अव् + कोई स्वर
भो + अति = भवति

(iv) औ + कोई स्वर = आव् + कोई स्वर
नौ + इकः = नाविकः

6. पूर्वरूपसन्धिः
पदान्त ए + अ = ए + 0(ऽ) = एऽ
उदाहरणम्- हरे + अव = हरेऽव

7. पररूपसन्धिः
अकारान्त उपसर्ग (प्र, उप, अव) + ए / ओ = 0 + ए / ओ = ए / ओ
उदाहरणम्-

  • प्र + एषणम् = प्रेषणम्
  • उप + ओषति = उपोषति
  • अव + ओषति = अवोषति

8. प्रकृतिभावसन्धिः (सन्धि-निषेध)
उदाहरणानि-

  • कवी + इमौ = कवी इमौ
  • विष्णू + एतौ = विष्णू एतौ
  • लते + एते = लते एते

पूर्वपद में द्विवचन के ई, ऊ, ए होने पर ऐसा होता है।

स्वर-सन्धि तालिका
1. दीर्घ – आ, ई, ऊ, ऋ नदी + ईश्वरः = नदीश्वरः
2. गुण – ए, ओ, अर्, अल् रमा + ईशः = रमेशः
3. वृद्धि – ऐ, औ महा + औदार्यम् = महौदार्यम्
4. यण – य्, र, ल, व् हरि + आनन्दः = हर्यानन्दः
5. अयादि – अय्, आय, अव्, आव् नै + अकः = नायकः
6. पूर्वरूप – परस्वर लोप धर्मे + अस्मिन् = धर्मेऽस्मिन्
7. पररूप – पूर्वस्वर लोप प्र + एषयति = प्रेषयति
8. प्रकृतिभाव – निषेध कवी + इमौ = कवी इमौ

बहुविकल्पीय प्रश्नाः

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत-

प्रश्न 1.

तत्र रमणीयं भो + अनं अस्ति।
(क) भोअनं
(ख) भोनं
(ग) भवनं
(घ) भावनं

उत्तराणि:

(ग) भवनं

प्रश्न 2.

सभायाम् कवी आगतौ।
(क) कवि + आगतौ
(ख) कवि + अगतौ
(ग) कवी + अगतौ
(घ) कवी + आगतौ

उत्तराणि:

(घ) कवी + आगतौ

प्रश्न 3.

अस्माकं कक्षायाः नायकः पुरुः अस्ति।
(क) नाय + अकः
(ख) नै + अकः
(ग) नाय् + अकः
(घ) ने + अक:

उत्तराणि:

(ख) नै + अक:

प्रश्न 4.

वनेषु बहवः मुनीन्द्राः वसन्ति।
(क) मुनि + इन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + ईन्द्राः
(घ) मुनि + न्द्राः

उत्तराणि:

(क) मुनि + इन्द्राः

प्रश्न 5.

हरिद्वारे अनेके देव + आलयाः सन्ति।
(क) देवलयाः
(ख) देवालयाः
(ग) देवालयः
(घ) देवालया

उत्तराणि:

(ख) देवालयाः

प्रश्न 6.

सूर्य + उदये तमः नश्यति।
(क) सूर्योदये
(ख) सूर्युदये
(ग) सूर्योदये
(घ) सूदये

उत्तराणि:

(क) सूर्योदये

प्रश्न 7.

यथा रोचते तथा + एव कुरुत।
(क) तथोव
(ख) तथैव
(ग) तथेव
(घ) तथौव

उत्तराणि:

(ख) तथैव

प्रश्न 8.

द्वारे को + अपि तिष्ठति।
(क) कोअपि
(ख) कोपि
(ग) कायपि
(घ) कोऽपि

उत्तराणि:

(घ) कोऽपि

प्रश्न 9.

साधवः त्यागेऽपि सुखं लभन्ते।
(क) त्यागे + पि
(ख) त्यागै + अपि
(ग) त्यागे + अपि
(घ) त्याग + अपि

उत्तराणि:

(ग) त्यागे + अपि

प्रश्न 10.

‘इत्युक्ति’ इत्यत्र कः सन्धिः?
(क) गुण सन्धि
(ख) वृद्धि सन्धि
(ग) यण् सन्धि
(घ) दीर्घ सन्धि

उत्तराणि:

(ग) यण् सन्धिः

प्रश्न 11.

‘नयनं’ इति पदे कः सन्धिः?
(क) अयादि सन्धिः
(ख) पररूप सन्धिः
(ग) गुण सन्धिः
(घ) प्रकृतिभाव सन्धि

उत्तराणि:

(क) अयादि सन्धि।

NCERT Class 8 Sanskrit

Class 8 Sanskrit Grammar Chapters | Sanskrit Class 8

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post