NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 15 | प्रहेलिकाः

CBSE Solutions | Sanskrit Class 8
Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 15 प्रहेलिकाः Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided प्रहेलिकाः Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 8 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit Ruchira |
Chapter: | 15 |
Chapters Name: | प्रहेलिकाः |
Medium: | Hindi |
प्रहेलिकाः | Class 8 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 15 प्रहेलिकाः
Class 8 Sanskrit Chapter 8 Chapter 15 प्रहेलिकाः Textbook Questions and Answers
1. श्लोकांशेषु रिक्तस्थानानि पूरयत-
(श्लोकांशों में रिक्तस्थानों को पूरा करो)
(क) सीमन्तिनीषु का ………………. राजा … …. गुणोत्तमः।
उत्तराणि:
सीमन्तिनीषु का शान्ता? राजा कोऽभूद् गुणोत्तमः?(ख) कं सञ्जघान ………………….. का ……………….. गङ्गा?
उत्तराणि:
कं सञ्जघान कृष्णः? का शीतलवाहिनी गङ्गा?(ग) के …………………. कं ……………. …….. न बाधते शीतम्॥
उत्तराणि:
के दारपोषणरताः? कं बलवन्तं न बाधते शीतम्?(घ) वृक्षाग्रवासी न च …………. ……. न च शूलपाणिः।
उत्तराणि:
वृक्षाग्रवासी न च पक्षिराजः। त्वग्वस्त्रधारी न च शूलपाणिः।2. श्लोकांशान् योजयत –
(श्लोकांशों का मिलान करो)
(क) – (ख)
किं कुर्यात् कातरो युद्धे – अत्रैवोक्तं न बुध्यते।
विद्वद्भिः का सदा वन्द्या – तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः – मृगात् सिंहः पलायते।
कथं विष्णुपदं प्रोक्तम् – काशीतलवाहिनी गङ्गा।
उत्तराणि:
किं कुर्यात् कातरो युद्धे – मृगात् सिंहः पलायते।विद्वद्भिः का सदा वन्द्या – अत्रैवोक्तं न बुध्यते।
कं सञ्जघान कृष्णः – काशीतलवाहिनी गङ्गा।
कथं विष्णुपदं प्रोक्तम् – तक्रं शक्रस्य दुर्लभम्।
3. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
(उपयुक्त कथनों के सामने ‘आम’ तथा अनुपयुक्त कथनों के सामने ‘न’ ऐसा लिखो)
उत्तराणि:

4. सन्धिविच्छेदं पूरयत –
(संधि विच्छेद करो)
(क) करिणां कुलम् – …………………….. + ………………………
(ख) कोऽभूत् – …………………….. + ………………………
(ग) अत्रैवोक्तम् – …………………….. + ………………………
(घ) वृक्षाग्रवासी – …………………….. + ………………………
(ङ) त्वग्वस्त्रधारी – …………………….. + ………………………
(च) बिभ्रन्न – …………………….. + ………………………
उत्तराणि:
(क) करिणां कुलम् – करिणाम् + कुलम्।(ख) कोऽभूत् – कः + अभूत्।
(ग) अत्रैवोक्तम् – अत्र + एव + उक्तम्।
(घ) वृक्षाग्रवासी – वृक्ष + अग्रवासी।
(ङ) त्वग्वस्त्रधारी – त्वक् + वस्त्रधारी।
(च) बिभ्रन्न – बिभ्रत् + न।
5. अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत –
(निम्नलिखित पदों के लिङ्ग, विभक्ति और वचन लिखो)
उत्तराणि:

6. (अ) विलोमपदानि योजयत
(विलोम पदों को मिलाए)
जायते – शान्ता
वीरः – पलायते
अशान्ता – म्रियते
मूर्खः – कातरः
अत्रैव – विद्वान्
आगच्छति – तत्रैव
उत्तराणि:
जायते – म्रियतेवीरः – कातरः
अशान्ता – शान्ता
मूर्खः – विद्वान्
अत्रैव – तत्रैव
आगच्छति – पलायते
(आ) समानार्थकपदं चित्वा लिखत –
(समान अर्थ वाले पदों से रिक्त स्थान भरे)
(क) करिणाम् (अश्वानाम्/गजानाम्/गर्दभानाम्)
उत्तराणि:
गजानाम्(ख) अभूत् ………………. । (अचलत्/अहसत्/अभवत्)
उत्तराणि:
अभवत्(ग) वन्द्या ………………. । (वन्दनीया/स्मरणीया/कर्तनीया)
उत्तराणि:
वन्दनीया(घ) बुध्यते ……….. (लिख्यते/अवगम्यते/पठ्यते)
उत्तराणि:
अवगम्यते(ङ) घटः ………………. । (तडागः/नल:/कुम्भः )
उत्तराणि:
कुम्भः(च) सञ्जघान ………………. ।(अमारयत्/अखादत्/अपिबत्)
उत्तराणि:
अमारयत्7. कोष्ठकान्तर्गतानां पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत –
(कोष्ठक के अन्तर्गत पदों में उपयुक्त विभक्ति के प्रयोग से अनुच्छेद को पूरा करो)
एकः काकः …………….. (आकाश) डयमानः आसीत् । तृषार्तः सः …….. …. (जल) अन्वेषणं करोति। तदा सः …………. (घट) अल्पं …………. (जल) पश्यति। सः …………. (उपल) आनीय ………….. (घट) पातयति। जलं …………. (घट) उपरि आगच्छति। …………. (काक) सानन्दं जलं पीत्वा तृप्यति।
उत्तराणि:
एकः काकः आकाशे डयमानः आसीत् । तृषार्तः सः जलस्य अन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलानि आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।Class 8 Sanskrit Chapter 15 प्रहेलिकाः Additional Important Questions and Answers
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –
(क) कं सञ्जघान कृष्णः ?
का शीतलवाहिनी गङ्गा?
के दारपोषणरताः?
कं बलवन्तं न बाधते शीतम्॥
I. एकपदेन उत्तरत
(i) कः कंसम् सञ्जघान?
उत्तराणि:
कृष्णः ।(ii) कं बलवन्तं शीतम् न बाधते?
उत्तराणि:
कंबलवन्तम्।II. पूर्णवाक्येन उत्तरत
(i) शीतलवाहिनी गङ्गा का?
उत्तराणि:
काशीतलवाहिनी गङ्गा शीतलवाहिनी अस्ति।III. निर्देशानुसारम् उत्तरत
(i) ‘कंसम्’ इत्यत्र का विभक्तिः?
उत्तराणि:
द्वितीया(ii) ‘कृष्णः’ इत्यस्य तृतीयान्तरूपं लिखत।
उत्तराणि:
कृष्णेन।समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत् –
सीमन्तिनीषु का शान्ता? राजा कोऽभूत् गुणोत्तमः?
भावः-…………. का …………. अस्ति? ………….. कः ……………. गणोत्तमः?
उत्तराणि:
नारीषु का शान्ता अस्ति? भूपः कः अभवत् गुणोत्तमः?अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत –
(क) कं बलवन्तं न बाधते शीतम्?
भावार्थाः
(i) शीतं कं बलिनं जनं पीडितं न करोति?
(ii) बलवान् शीतं न बाधते।
(iii) कोऽपि जन: बलवन्तं शीतं न बाधते?
उत्तराणि:
(i) शीतं कं बलिनं जनं पीडितं न करोति?अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं ( ✗ ) चिह्नन अङ्कयत-
(क) राजा कोऽभूद् गुणोत्तमः?
(i) गुणोत्तमः राजा अत्र अभवत्?
(ii) गुणेषु उत्तमः राजा कः आसीत्?
उत्तराणि:
(i) (✗)(ii) (✓)
अधोलिखितस्य श्लोकस्य अन्वयं लिखत –
(क) वृक्षाग्रवासी न च पक्षिराजः
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च बिभ्रन्न घटो न मेघः॥
उत्तराणि:
अन्वयः-वृक्षाग्रवासी, (परं) पक्षिराजः न (अस्ति)। त्रिनेत्रधारी, (परं) शूलपाणिः न (अस्ति) त्वग्वस्त्रधारी (परं) सिद्धयोगी न (अस्ति)। जलं बिभ्रन् (अस्ति, परं) न घट: न मेघः (अस्ति)।अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्तिद्वारा अन्वयं लिखत –
(क) भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः?
अन्वयः-………………. किं ………? जयन्तः ……..वै …………………?
उत्तराणि:
भोजनान्ते किं पेयम्? जयन्तः कस्य वै सुतः?अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(i) विद्या विद्वद्भिः सदा वन्द्या।
(क) कः
(ख) का
(ग) के
(घ) काः
उत्तराणि:
का विद्वद्भिः सदा वन्द्या?(ii) रामः गुणोत्तमः राजा अभूत्।
(क) कः
(ख) कौ
(ग) के
(घ) किम्
उत्तराणि:
कः गुणोत्तमः राजा अभूत्?(iii) सीता नारीषु शान्ता आसीत्।
(क) कः
(ख) का
(ग) के
(घ) काः
उत्तराणि:
का नारीषु शान्ता आसीत्?अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत –
शब्दाः – अर्थाः
(i) सीमन्तिनी – हस्ती
(ii) वन्द्या – मारयति
(iii) करी – नारी
(iv) हन्ति – वन्दनीया
(v) उक्तम् – कथितम्।
उत्तराणि:
शब्दाः – अर्थाः(i) सीमन्तिनी – नारी
(ii) वन्द्या – वन्दनीया
(iii) करी – हस्ती
(iv) हन्ति – मारयति
(v) उक्तम् – कथितम्।
1. निम्नलिखितप्रहेलिकाद्वयं पठित्वा प्रश्नान् उत्तरत –
भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः?
कथं विष्णुपदं प्रोक्तम्?
तक्रं शक्रस्य दुर्लभम्।।
(i) एकपदेन उत्तरत
विष्णुपदं कथं प्रोक्तम्?
(क) सुलभम्
(ख) दुर्लभम्
(ग) दुर्लभः
(घ) कठिनः
उत्तराणि:
(ख) दुर्लभम्(ii) पूर्णवाक्येन उत्तरत
भोजनान्ते किं पेयम् पथ्यकरं भवति?
उत्तराणि:
भोजनान्ते तक्रं पथ्यकर भवति।(iii) ‘सुलभम्’ इत्यस्य पदस्य विलोमपदं किं?
(क) पेयं
(ख) प्रोक्तं
(ग) कथं
(घ) दुर्लभम्
उत्तराणि:
(घ) दुर्लभम्(iv) ‘इन्द्रस्य’ इत्यर्थे किं पदं प्रयुक्तं?
उत्तराणि:
शक्रस्य।NCERT Class 8 Sanskrit
Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 15
NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions
Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download
-
NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
NCERT Solutions For Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions For Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
NCERT Solutions For Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions For Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions For Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
NCERT Solutions For Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions For Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः
NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Class 8 Sanskrit Grammar Book Solutions
CBSE Class 8th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 8 Sanskrit वर्णविचारः
NCERT Solutions For Class 8 Sanskrit पद-विचारः
NCERT Solutions For Class 8 Sanskrit सन्धि-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शब्द-रूपाणि
NCERT Solutions For Class 8 Sanskrit संख्यावाचक-विशेषणपदानि
NCERT Solutions For Class 8 Sanskrit सर्वनाम-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit धातुरूप-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च
NCERT Solutions For Class 8 Sanskrit समास-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit समयलेखनम्
NCERT Solutions For Class 8 Sanskrit कारक व उपपद विभक्तियाँ
NCERT Solutions For Class 8 Sanskrit अव्यय-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit परिशिष्टभागः
CBSE Class 8th Sanskrit रचना भागः
-
NCERT Solutions For Class 8 Sanskrit रचना चित्राधारित-वर्णनम्
NCERT Solutions For Class 8 Sanskrit रचना निबन्ध-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अनुच्छेद-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना पत्र-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अपठित-अवबोधनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)