NCERT Solutions | Class 8 Sanskrit | रचना पत्र-लेखनम्

CBSE Solutions | SanskritClass 8
Check the below NCERT Solutions for Class 8 Sanskrit रचना पत्र-लेखनम् Pdf free download. NCERT Solutions Class 8 Sanskrit were prepared based on the latest exam pattern. We have Provided रचना पत्र-लेखनम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 8 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit |
Chapter: | |
Chapters Name: | रचना पत्र-लेखनम् |
Medium: | Hindi |
रचना पत्र-लेखनम् | Class 8 Sanskrit| NCERT Books Solutions
CBSE Class 8 Sanskrit रचना पत्र-लेखनम्
मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत- (मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-)
प्रश्न 1.
मित्रं प्रति नववर्षस्य शुभकामनाःए-गोविंदपुरी
नव दिल्ली
दिनाङ्क : X.X.2017
प्रिय मित्र अर्णव
___________ नमस्ते
अत्र सर्वविधं ___________। तत्रापि अस्तु।
अग्रिमे सप्ताहे ___________ शुभारम्भः भविष्यति। एतस्मिन् ___________ तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम नववर्षस्य ___________ ददातु। ___________ मंगलमयं भवतु।
अग्रजेभ्यः सादरं प्रणामाः, ___________ स्नेहराशिः।
भवदीयम् ___________
राकेशः
नववर्षस्य, अनुजेभ्यः, नववर्षम्, अभिन्नमित्रम्;, कुशलम्, सस्नेहम्, अवसरे, हार्दिक-शुभाशंसाः |
उत्तरम्:
सस्नेहम्, कुशलम्, नववर्षस्य, अवसरे, हार्दिक शुभाशंसाः, नववर्षम्, अनुजेभ्यः, अभिन्नमित्रम्।प्रश्न 2.
भगिनीं प्रति संस्कृतदिवस-समारोहस्य निवेदनम्ई-217, ग्रेटर कैलाश,
नव दिल्ली
___________ : X.X.2017
प्रिय ___________
सादरं नमस्कारः
अहम्-भवत्यै इदम् निवेदयितुम् इच्छामि यत् अस्माकं विद्यालये ___________ अभवत्। एतस्मिन् अवसरे ___________ आयोजिता। इदं ज्ञात्वा भवती ___________ अनुभविष्यति यद् अहं प्रतियोगितायां प्रथमं ___________ अविन्दम्।
अन्यत् सर्वं ___________। शेषं पुन: लेखिष्यामि।
भवदीयः ___________
मयंकः
पुरस्कारम्, भगिनि, श्लोकोच्चारण-प्रतियोगिता, कुशलम्, संस्कृतदिवस समारोहः, अनुजः, दिनाङ्कः, हर्षम् |
उत्तरम्:
दिनाङ्कः भगिनि, संस्कृतदिवस-समारोहः, श्लोकोच्चारण-प्रतियोगिता, हर्षम्, पुरस्कारम्, कुशलम्, अनुजः।प्रश्न 3.
पितरम् प्रति रूप्यकयाचनार्थं पत्रम्चिन्मयः छात्रावासः
कुरुक्षेत्रम्
दिनाङ्क : X.X.2017
आदरणीयाः पितृमहाभागा:
___________ प्रणामाः,
अहम् अत्र ___________ अस्मि। आशा अस्ति तत्रापि कुशलं भवेत्। मम प्रथमसत्रीया ___________ अद्यैव समाप्ता। मम उत्तरपत्राणि ___________ अभवन्। परीक्षाफलं सप्ताहानन्तरम् आगमिष्यति। विद्यालयेन एकस्याः ___________ आयोजनं कृतम्। वयम् । ___________ द्रष्टुम् अमृतसरनगरं गमिष्यामः। चत्वारः ___________ चापि अस्माभिः सह गमिष्यन्ति।
एतदर्थं ___________ रुपयकाणां पञ्चशतम् प्रेषयतु भवान्। मातृचरणयोः मम ___________ कथनीयाः। अनुजाय स्नेहराशिः।
भवदीयः ___________
सौरभः
कृपया, शोभनानि, सकुशलः, प्रणामाः, प्रियपुत्रः, सादरम्, शैक्षिकयात्रायाः, अध्यापकाः, परीक्षा, स्वर्णमन्दिरम् । |
उत्तरम्:
सादरम्, सकुशल: परीक्षा, शोभनानि, शैक्षिकयात्रायाः स्वर्णमन्दिरम्, अध्यापकाः, कृपया, प्रणामाः, प्रियपुत्रः।प्रश्न 4.
समाजसेवार्थं ग्रामगमनं निवेदयितुम् मातरं प्रति पत्रम्।छात्रावासः
नव दिल्ली
दिनाङ्क : X.X.2017
पूज्याः मातृचरणा:
___________ प्रणतिः
अत्र ___________ तत्रास्तु।
आगामिनि शरदवकाशे अहं ___________ आगन्तुम् न शक्नोमि। यतो हि विद्यालयस्य समाजसेवासमितेः ___________ ग्राम-विकास-योजना कार्यस्य कृते ___________ गच्छन्ति। अहमपि तैः ___________ गमिष्यामि। ग्रामसेवा-कार्यं ___________ अतीव रोचते।
___________ मम प्रणामाः। शेषं पुनः ___________।
भवदीयः ___________
अनरागः
सह, पितृचरणयोः, लेखिष्यामि, पुत्रः, कुशलम्, सादरम्, मह्यम, सदस्याः, गृहम्, रामपुर-ग्रामम्। |
उत्तरम्:
सादरम्, कुशलम्, गृहम्, सदस्याः , रामपुर-ग्रामम्, सह, मह्यम्, पितृचरणयोः, लेखिष्यामि, पुत्रः।प्रश्न 5.
अवकाश-याचनार्थं प्रधानाचार्य प्रति प्रार्थनापत्रम्श्रीमन्तः प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
जनकपुरी
नव दिल्ली
___________ महोदया:
विषयः अवकाश-याचनार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रम्।
सविनयं ___________ इदम् अस्ति यत् गतदिवसात् अहं ___________ ग्रस्तः अस्मि। अत: ___________ आगन्तुम् असमर्थः। एतदर्थं कृपया मह्यम् दिनद्वयस्य ___________ ददातु भवान् इति ___________।
भवदीयः आज्ञाकारी ___________
दिनाङ्क : 12.10.2017
अनुक्रमाङ्क : 35
अष्टमी कक्षा।
शिष्यः, अवकाशम्, ज्वरेण, निवेदनम्, विद्यालयम्, आदरणीयाः, अमिताभः, प्रार्थना। |
उत्तरम्:
आदरणीयाः, निवेदनम्, ज्वरेण, विद्यालयम्, अवकाशम्, प्रार्थना, शिष्यः, अमिताभःयहाँ कुछ पत्र दिए गए हैं उनमें दिए गए रिक्त स्थानों में मंजूषा में से उचित पद चुनकर भरें-
प्रश्न 6.
अवकाशहेतोः प्रार्थनापत्रम् (ज्वरकारणात्)4/10, जयदेव पार्क,
दिल्ली – 26
श्रीमन्तः प्राचार्यमहोदयः,
जिन्दल पब्लिक स्कूल,
पंजाबी बाग, दिल्ली।
आदरणीयाः महोदयाः,
सेवायाम् ___________ अस्ति यद् अहं ___________ ग्रस्तः अस्मि। अतः पाठशालाम् आगन्तुं न शक्नोमि। तदर्थम् आगामिनः ___________ अवकाशः प्रदीयताम् इति प्रार्थये।
___________ आज्ञाकारी शिष्यः
प्रवीर कुमारः
अनुक्रमाङ्कः
अष्टमी कक्षा।
___________ 20.8.2020
मञ्जूषा
दिनाङ्कः, भवताम, निवेदनम्, ज्वरेण, दिनद्वयस्य |
प्रश्न 7.
अवकाशहेतोः प्रार्थनापत्रम् (विवाहे गमनकारणात्)4/3, जयदेव पार्क,
दिल्ली – 26
श्रीमन्तः प्राचार्यमहोदयाः,
डी०ए०वी० वरिष्ठमाध्यमिकविद्यालयः,
रोहिणी, नव दिल्ली।
आदरणीयाः ___________,
सविनयं निवेदनम् अस्ति यत् मम ___________ विवाहे मम गमनम् आवश्यकम् अस्ति। अतः विद्यालयम् आगन्तुं न ___________। कृपया एकदिनस्य (21-11-2020 दिनांकस्य) अवकाशम् दत्त्वा अनुगृहीतं कुर्वन्तु भवन्तः।
भवताम् प्रियः ___________
प्रमोदकुमारः
अनुक्रमाङ्कः 5
अष्टमी कक्षा।
दिनांक: ___________
मञ्जूषा
20.11.2020, शिष्यः, पारयामि, अग्रजस्य, महोदयाः |
प्रश्न 8.
विद्यालयपरिवर्तनात् विद्यालयत्यागस्य प्रार्थनापत्रम्श्रीमन्तः प्राचार्यमहोदयः,
केन्द्रीयः विद्यालयः
कुरुक्षेत्रम्।
परमादरणीयाः ___________,
सेवायाम् इदं निवेदनम् अस्ति ___________ मम पितुः स्थानान्तरणं जातम्। अतः मया अपि तत्रैव गत्वा ___________ अनिवार्यम् वर्तते। पितरौ ___________ मया अत्र एकाकिना अवस्थानं न शक्यते। अतः मां विद्यालयान्तरणं प्रमाणपत्रं प्रदापयन्तु ___________ इति प्रार्थये।
भवदीयः शिष्यः
राजकुमारः
अनुक्रमाङ्कः 18
अष्टमी कक्षा।
दिनांक: 20 अगस्त, 2020
मञ्जूषा
भवन्तः, विना, पठनम्, यत्, महोदयाः |
प्रश्न 9.
शुल्कक्षमार्थं प्रार्थनापत्रम्श्रीमन्तः प्राचार्य महाभागाः,
केन्द्रीय विद्यालयः
इन्द्रप्रस्थम्।
___________,
सविनयं निवेद्यते यत् मम ___________ कार्यालये लिपिककार्यं करोति। तस्य ___________ परिवारस्य निर्वाहः अपि दुष्करः अस्ति। अत: मासिकशुल्कप्रदानं न सम्भवति। मम शिक्षायां बाधा न ___________ अतः मासिकशुल्कस्य प्रदानेन ___________ प्रदाय अनुग्रहं कुर्वन्तु तत्रभवन्तः श्रीमन्तः।
भवदीयः शिष्यः
धर्मानन्दः
अनुक्रमाङ्कः 12
अष्टमी कक्षा।
दिनांक: 12.7.2020
मञ्जूषा
महोदयाः, मुक्तिम्, भवेत्, वेतनेन, पिता |
प्रश्न 10.
मित्राय वर्धापनपत्रम्935, सेक्टर-13,
अर्बन इस्टेट, कुरुक्षेत्रम्
दिनांक 28.8.2020
प्रिय मित्र ___________,
सप्रेम नमोनमः।
अद्यैव मया शुभा ___________ प्राप्ता यत् भवान् ___________ न केवलम् उत्तीर्णः जातः, अपितु ___________ स्थानं लब्धवान्। अस्मिन् प्रसन्नतायाः अवसरे निजपक्षतः, मम मातृ-पितृ-पक्षतः अपि कोटिशः वर्धापनानि स्वीकरोतु भवान्। शीघ्रं मेलनं ___________।
भवदीयं मित्रम्
आनन्दरूपः
संङ्केतः
प्रति-श्रीधर्मानन्दः
छात्रावासः
गीता निकेतनम्, नवदिल्ली।
मञ्जूषा
धर्मानन्द, प्रतीक्षे, सूचना, प्रथम, परीक्षायाम् |
प्रश्न 11.
मित्राय विवाहप्रसङ्गे निमन्त्रणपत्रम्निज-सङ्केतः
नगरम्
दिनांकः 10-12-2020
प्रियमित्र राकेश,
अत्र कुशलं ___________। भवान् इदं ___________ अतीव प्रसन्नो भविष्यति यत् मम विवाहः ___________ जातः। आगामिनि मासे प्रथम दिनाङ्के एव ___________ भविष्यति। अस्मिन् अवसरे भवान् द्विदिनपूर्वम् एव आगच्छतु।
भवदीयं स्नेहाङ्कितम्
रामकुमारः
पत्र-सङ्केतः
मञ्जूषा
तत्रास्तु, विज्ञाय, भ्रातुः, स्थिरः, माङ्गलिककार्यम् |
प्रश्न 12.
अर्थदण्डस्य क्षमार्थं प्रार्थनापत्रम्सेवायाम्
प्राचार्य महोदयाः,
डी.ए.वी. विद्यालयः,
भिवानी।
महोदय,
सादरं विनिवेद्यते यद् ___________ अष्टम्यां श्रेण्यां ___________। ह्यः ___________ वार्षिकोत्सवः आसीत्। ज्वरवेगेन ___________ अहं प्रार्थनापत्रं न प्रेषितवान्। अतः अहं रूप्यकद्वयेन ___________।
श्रीमन्तः, अहं विवशः आसम्। अतोऽहं प्रार्थये यत् मम अर्थदण्डः क्षन्तव्यः। धन्यवादः।
आज्ञाकारी शिष्यः,
ललितनारायणः
अष्टमी श्रेणी।
अनु. 22
दिनांक: 27.12.2020
मञ्जूषा
विद्यालयस्य, दण्डितः, अहम्, पठामि, व्यथितः |
प्रश्न 13.
पुस्तकप्रेषणाय प्रकाशकं प्रति पत्रम्द्रोण-छात्रावासः,
भिवानीतः।
दिनांक: 28.10.2020
प्रबन्धक महोदयः
लक्ष्मी पब्लिकेशंज़,
नवदिल्ली।
श्रीमन्तः,
सेवायां निवेदनम् अस्ति ___________ अधोलिखितस्य पुस्तकस्य ___________ आवश्यकता वर्तते। ___________ वी.पी.पी. द्वारा ___________ शीघ्रं प्रेषणीयम्। समग्रं ___________ अपि लेखनीयम्। समुचितं कमीशनं दातव्यम्।
1. रुचिरा – अष्टमी श्रेणी – एका प्रतिः।
भवदीयः,
मनोजकुमारः।
अष्टमी श्रेणी।
अनु. 32
मञ्जूषा
यद्, पुस्तकम्, विवरणम्, महती, अतः |
NCERT Class 8 Sanskrit
Class 8 Sanskrit Chapters | SanskritClass 8
NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions
Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download
-
NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
NCERT Solutions For Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions For Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
NCERT Solutions For Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions For Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions For Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
NCERT Solutions For Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions For Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः
NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Class 8 Sanskrit Grammar Book Solutions
CBSE Class 8th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 8 Sanskrit वर्णविचारः
NCERT Solutions For Class 8 Sanskrit पद-विचारः
NCERT Solutions For Class 8 Sanskrit सन्धि-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शब्द-रूपाणि
NCERT Solutions For Class 8 Sanskrit संख्यावाचक-विशेषणपदानि
NCERT Solutions For Class 8 Sanskrit सर्वनाम-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit धातुरूप-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च
NCERT Solutions For Class 8 Sanskrit समास-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit समयलेखनम्
NCERT Solutions For Class 8 Sanskrit कारक व उपपद विभक्तियाँ
NCERT Solutions For Class 8 Sanskrit अव्यय-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit परिशिष्टभागः
CBSE Class 8th Sanskrit रचना भागः
-
NCERT Solutions For Class 8 Sanskrit रचना चित्राधारित-वर्णनम्
NCERT Solutions For Class 8 Sanskrit रचना निबन्ध-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अनुच्छेद-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना पत्र-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अपठित-अवबोधनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)