NCERT Solutions | Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम्

NCERT Solutions | Class 8 Sanskrit Grammar | शुद्ध-अशुद्ध-प्रकरणम् 

NCERT Solutions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम्

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् Pdf free download. NCERT Solutions Class 8 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided शुद्ध-अशुद्ध-प्रकरणम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: शुद्ध-अशुद्ध-प्रकरणम्
Medium: Hindi

शुद्ध-अशुद्ध-प्रकरणम् | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit  शुद्ध-अशुद्ध-प्रकरणम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

Sanskrit Vyakaran Class 8 Solutions शुद्ध-अशुद्ध-प्रकरणम्

1. निम्न वाक्यों में क्रियापदों को शुद्ध करो।
(i) ते छात्राः अक्रीडत्।
(ii) रामः सत्यम् अवदन्।
(iii) भवान् न जानासि।
(iv) त्वं किं करोति?
(v) तव नाम किम् असि?
(vi) त्वं मूर्योऽस्ति।
(vii) सः शीघ्रं गमिष्यन्ति।
(viii) यूयं पठसि।
(ix) वयं पठावः।
(x) तौ न हसन्ति।

उत्तरम्-

(i) ते छात्राः अक्रीडन्।
(ii) रामः सत्यम् अवदत्।
(iii) भवान् न जानाति।
(iv) त्वं किं करोषि?
(v) तव नाम किम् अस्ति?
(vi) त्वं मूर्योऽसि।
(vii) सः शीघ्रं गमिष्यति।
(vii) यूयं पठथ।
(ix) वयं पठामः।
(x) तौ न हसतः।

उपर्युक्त वाक्यों में क्रियापद कर्ता के अनुसार पुरुष या वचन की दृष्टि से अशुद्ध थे। अतः क्रियापद के पुरुष तथा वचन को कर्तापद के अनुसार ठीक करके ऊपर शुद्ध वाक्यों को दिया गया है।

2. लकार की दृष्टि से भी क्रियापद में अशुद्धि हो सकती है। जैसे-
(i) अद्य रविवारः आसीत्।
(ii) पुरा दशरथः नाम राजा अस्ति।
(iii) भविष्यत्काले जनाः धार्मिकाः सन्ति।
(iv) श्वः सोमवारः आसीत्।
(v) ह्यः मंगलवारः भविष्यति।
(vi) गतवर्षे विद्यालये वार्षिकोत्सवः अस्ति।

ऊपर के वाक्यों में क्रियापदों में वर्तमानकाल में लट्, भूतकाल में लङ् तथा भविष्यत्काल में लृट् लकार का प्रयोग किया जाए तो शुद्ध वाक्य निम्न रूप में बनेंगे-
(i) अद्य रविवारः अस्ति।
(ii) पुरा दशरथः नाम राजा आसीत्।
(iii) भविष्यत्काले जनाः धार्मिकाः भविष्यन्ति।
(iv) श्वः सोमवारः भविष्यति।
(v) ह्यः मंगलवारः आसीत्।
(vi) गतवर्षे विद्यालये वार्षिकोत्सवः आसीत्।

नीचे कुछ वाक्य दिये जा रहे हैं जिनमें क्रियापद को देखकर कर्तृपद को उसके अनुसार ठीक करना है। यथा-
(i) अत्र वृक्षः सन्ति।
(ii) तत्र खगः आसन्।
(iii) रात्रौ उत्सवाः भविष्यति।
(iv) अहं किं करोषि?
(v) त्वं किं करोमि।
(vi) अद्य वयं न पठिष्यावः।

इन वाक्यों में कर्तृपद में वही पुरुष तथा वचन होना चाहिए जो क्रियापद में है। अतः शुद्ध वाक्य होंगे-
(i) अत्र वृक्षाः सन्ति।
(ii) तत्र खगाः आसन्।
(iii) रात्रौ उत्सवः भविष्यति।
(iv) त्वं किं करोषि?
(v) अहं किं करोमि?
(vi) अद्य आवां न पठिष्याव:।

नीचे दिए वाक्यों में विशेषण पदों में उसी लिङ्ग तथा वचन को लगाना है जो विशेष्य पदों में है अथवा विशेषण पदों के अनुसार विशेष्य पदों को बदलना है। जैसे-
(i) विद्यालये त्रयः बालकः क्रीडन्ति।
(ii) सा एका वृक्षम् अपश्यत्।
(iii) नूनम् अधिकः वृष्टिः भविष्यति।
(iv) तत्र चत्वारि बालकाः क्रीडन्ति।
(v) अत्र तिस्रः बालकाः लिखन्ति।
(vi) वयं द्वौ बालिके अपश्याम।

उनके शुद्ध रूप होंगे-
(i) विद्यालये त्रयः बालकाः क्रीडन्ति।
(ii) सा एकं वृक्षम् अपश्यत्।
(iii) नूनम् अधिका वृष्टिः भविष्यति।
(iv) तत्र चत्वारः बालकाः क्रीडन्ति।
(v) अत्र तिस्रः बालिकाः लिखन्ति।
(vi) वयं द्वे बालिके अपश्याम।

बहुविकल्पीय प्रश्नाः

अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि संशोधयत-

प्रश्न 1.

पुरा शुद्धोधनः नाम नृपः अस्ति।
(क) आस्तम्
(ख) आसन्
(ग) आसीत्
(घ) आस्ताम्

उत्तराणि:

(ग) आसीत्

प्रश्न 2.

छात्राः श्वः विद्यालये न गच्छन्ति।
(क) गमिष्यन्ति
(ख) गमिष्यति
(ग) गमिष्यतः
(घ) गमिष्यथः

उत्तराणि:

(क) गमिष्यन्ति

प्रश्न 3.

आवाम् फलानि क्रेतुम् आपणं गच्छामः।
(क) गच्छामि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छावः

उत्तराणि:

(घ) गच्छावः

प्रश्न 4.

क्रीडाक्षेत्रे सर्वाः बालकाः कन्दुकेन क्रीडन्ति।
(क) सर्वे
(ख) सर्वाणि
(ग) सर्वेभ्यः
(घ) सर्व

उत्तराणि:

(क) सर्वे

प्रश्न 5.

द्वौ वर्तिके सरोवरे तरतः।
(क) द्वयः
(ख) द्वो
(ग) द्वे
(घ) द्वै

उत्तराणि:

(ग) द्वे

प्रश्न 6.

श्वः नूनं अधिकं वृष्टिः भविष्यति।
(क) अधिका
(ख) अधिक:
(ग) अधिकाः
(घ) अधिक

उत्तराणि:

(क) अधिका

प्रश्न 7.

अश्वेन सैनिकाः पतन्ति।
(क) अश्वं
(ख) अश्वात्
(ग) अश्वः
(घ) अश्वाय

उत्तराणि:

(ख) अश्वात्

प्रश्न 8.

भवान् कुत्र पठितुम् गच्छसि?
(क) गच्छ
(ख) गच्छामि
(ग) गच्छति
(घ) गच्छन्ति

उत्तराणि:

(ग) गच्छति

प्रश्न 9.

मित्राणाम् सह राघवः चलचित्रं पश्यति।
(क) मित्रेण
(ख) मित्रस्य
(ग) मित्रैः
(घ) मित्रेभ्यः

उत्तराणि:

(ग) मित्रैः

प्रश्न 10.

दशरथः सीतां आशीर्वादं अयच्छत्।
(क) सीतायै
(ख) सीतायाः
(ग) सीतया
(घ) सीता

उत्तराणि:

(क) सीतायै

प्रश्न 11.

पुस्तकालये छात्राः तूष्णीम् पुस्तकानि पठति।
(क) पठन्ति
(ख) पठतः
(ग) पठथः
(घ) पठामि

उत्तराणि:

(क) पठन्ति

प्रश्न 12.

गुरु शिष्यं विश्वसिति।
(क) शिष्यः
(ख) शिष्याय
(ग) शिष्ये
(घ) शिष्याः

उत्तराणि:

(ग) शिष्ये

NCERT Class 8 Sanskrit

Class 8 Sanskrit Grammar Chapters | Sanskrit Class 8

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post