NCERT Solutions | Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि

NCERT Solutions | Class 8 Sanskrit Grammar | संख्यावाचक-विशेषणपदानि 

NCERT Solutions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि Pdf free download. NCERT Solutions Class 8 Sanskrit Grammar were prepared based on the latest exam pattern. We have Provided संख्यावाचक-विशेषणपदानि Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Grammar
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Grammar
Chapter:
Chapters Name: संख्यावाचक-विशेषणपदानि
Medium: Hindi

संख्यावाचक-विशेषणपदानि | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit  संख्यावाचक-विशेषणपदानि to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

Sanskrit Vyakaran Class 8 Solutions संख्यावाचक-विशेषणपदानि

(क) एक से दस तक सभी विभक्तियों के रूप
पुँल्लिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग में एक से चार तक पृथक्-पृथक् रूप होते हैं। यथा एक के रूप एकवचन में, द्वि के द्विवचन में तथा त्रि, चतुर आदि के रूप बहुवचन में होते हैं।
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 1
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 2

(ख) ग्यारह से बीस तक संख्यावाचक शब्द
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 3
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 4
एकादश से नवदश तक पुँ., स्त्री०, नपुं० के रूपों में भेद नहीं है। एकोनविंशतिः, विंशतिः रूप मात्र स्त्रीलिङ्ग एकवचन में होते हैं चाहे विशेष्य पद किसी भी लिङ्ग में क्यों न हो। विंशति के रूप मति के समान होंगे।

(ग) सप्तम कक्षा के पाठ्यक्रमानुसार 21 से 50 तक संख्यावाचक विशेषण पद
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 5
नीचे प्रथम के पुंल्लिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग में रूप दिए जा रहे हैं, तदनुसार द्वितीय से दशम तक के रूप छात्र स्वयं बनाकर अभ्यास करें।
Class 8 Sanskrit Grammar Book Solutions संख्यावाचक-विशेषणपदानि 6

प्रयोगः

  1. मैं तीसरी कक्षा का छात्र हूँ। अहं तृतीयायाः कक्षायाः छात्रः अस्मि।
  2. तुम दूसरे स्थान पर बैठो। त्वं द्वितीये स्थाने उपविश।
  3. हम पहले घर में रहेंगे। वयं प्रथमे गृहे स्थास्यामः।
  4. चन्द्रोदय चौथी तिथि का है। चन्द्रोदयः चतुर्थ्याः तिथ्याः अस्ति।
  5. शिक्षक दसवीं कक्षा से बाहर आया। शिक्षकः दशम्याः कक्षायाः बहिर् आगतः।
  6. नौवीं बेल पर फूल है। नवम्यां लतायां पुष्पम् अस्ति।
  7. वह पाँचवें पृष्ठ पर लिखता है। सः पञ्चमे पृष्ठे लिखति।
  8. छठे घर में राहु है। षष्ठे गृहे राहुः अस्ति।
  9. सातवाँ फल मीठा है। सप्तमम् फलं मधुरम् अस्ति।
  10. आठवाँ पुत्र योग्य होगा। अष्टमः पुत्रः योग्यः भविष्यति।

बहुविकल्पीय प्रश्नाः

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

प्रश्न 1.

वेदाः ___________ सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुर्
(घ) चतस्त्रः

उत्तराणि:

(ख) चत्वारः

प्रश्न 2.

___________ महिलाः राजमार्गे भ्रमन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्रः
(घ) त्रि

उत्तराणि:

(ग) तिस्रः

प्रश्न 3.

उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्-
मासे ___________ (द्वे / द्वौ / द्वयः) पक्षे स्तः।

उत्तराणि:

द्वे

प्रश्न 4.

शिवस्य ___________ आननानि सन्ति।
(क) पञ्चानि
(ख) पञ्चाः
(ग) पञ्च
(घ) पञ्चः

उत्तराणि:

(ग) पञ्च

प्रश्न 5.

अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
___________ उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एके
(घ) एका

उत्तराणि:

(क) एकस्मिन्

प्रश्न 6.

___________ वाटिकायाम् जनाः व्यायाम कुर्वन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एका
(घ) एकः

उत्तराणि:

(ख) एकस्याम्

प्रश्न 7.

रेखाङ्किते पदे का विभक्तिः प्रयुक्ता?
त्रिभिः मेट्रोयानैः जनाः भ्रमणाय गच्छन्ति।
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) चतुर्थी विभक्तिः

उत्तराणि:

(ग) तृतीया

प्रश्न 8.

एकस्मिन् वने एकः सिंहः अवसत्। रेखांकितपदे का विभक्तिः?
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) सप्तमी विभक्तिः

उत्तराणि:

(घ) सप्तमी

प्रश्न 9.

उचितरूपेण रिक्तपूर्तिः क्रियताम्-
कालिदासस्य ___________ नाटकानाम् मञ्चनं अद्य भविष्यति।
(क) त्रयाणाम्
(ख) त्रयः
(ग) तिस्रः
(घ) त्रीणि

उत्तराणि:

(क) त्रयाणाम्

प्रश्न 10.

सप्ताहे ___________ दिनानि भवन्ति।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तानी

उत्तराणि:

(क) सप्त

प्रश्न 11.

क्रीडाक्षेत्रे ___________ बालौ कन्दुकेन क्रीडतः।
(क) द्वयः
(ख) द्वो
(ग) द्वौ
(घ) द्वे

उत्तराणि:

(ग) द्वौ

NCERT Class 8 Sanskrit

Class 8 Sanskrit Grammar Chapters | Sanskrit Class 8

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post