NCERT Solutions | Class 8 Sanskrit Chapter 13

NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 13 | क्षितौ राजते भारतस्वर्णभूमिः 

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Ruchira
Chapter: 13
Chapters Name: क्षितौ राजते भारतस्वर्णभूमिः
Medium: Hindi

क्षितौ राजते भारतस्वर्णभूमिः | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

Class 8 Sanskrit Chapter 8 Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः Textbook Questions and Answers

1. प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) इयं धरा कैः स्वर्णवद् भाति?

उत्तराणि:

शस्यैः

(ख) भारतस्वर्णभूमिः कुत्र राजते?

उत्तराणि:

क्षितौ

(ग) इयं केषां महाशक्तिभिः पूरिता?

उत्तराणि:

अणूनाम्

(घ) इयं भूः कस्मिन् युतानाम् अस्ति?

उत्तराणि:

प्रबन्धे

(ङ) अत्र किं सदैव सुपूर्णमस्ति?

उत्तराणि:

खाद्यान्नभाण्डम्।

2. समानार्थकपदानि पाठात् चित्वा लिखत –
(समान अर्थ वाले पदों को पाठ से चुनकर लिखिए)

(क) पृथिव्याम् ………. (क्षितौ/पर्वतेषु त्रिलोक्याम्)

उत्तराणि:

पृथिव्याम् क्षितौ।

(ख) सुशोभते ……. (लिखते/भाति/पिबति)

उत्तराणि:

सुशोभते भाति।

(ग) बुद्धिमताम् ……. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)

उत्तराणि:

बुद्धिमताम् विपश्चिज्जनानाम्।

(घ) मयूराणाम् …………… (शिखीनाम्/शुकानाम्/पिकानाम्)

उत्तराणि:

मयूराणाम् शिखीनाम्।

(ङ) अनेकेषाम् ……………. (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

उत्तराणि:

अनेकेषाम् बहूनाम्।

3. श्लोकांशमेलनं कृत्वा लिखत –
(श्लोक का मेल कीजिए)

(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – नदीनां जलं यत्र पीयूषतुल्यम्
(ख) सदा पर्वणामुत्सवानां धरेयम् – जगद्वन्दनीया च भू:देवगेया
(ग) वने दिग्गजानां तथा केशरीणाम् – क्षितौ राजते भारतस्वर्णभूमिः
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् – अणूनां महाशक्तिभिः पूरितेयम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या – तटीनामियं वर्तते भूधराणाम्

उत्तराणि:

(क) त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः – अणूनां महाशक्तिभिः पूरितेयम्
(ख) सदा पर्वणामुत्सवानां – धरेयम् क्षितौ राजते भारतस्वर्णभूमिः
(ग) वने दिग्गजानां तथा केशरीणाम् – तटीनामियं वर्तते भूधराणाम्
(घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् – नदीनां जलं यत्र पीयूषतुल्यम्
(ङ) इयं वीरभोग्या तथा कर्मसेव्या – जगद्वन्दनीया च भू:देवगेया

4. चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत
(चित्र को देखकर सही पदों से वाक्य पूरे कीजिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 1

(क) अस्मिन् चित्रे एका ………………….. वहति।

उत्तराणि:

अस्मिन् चित्रे एका नदी वहति।

(ख) नदी …………………. नि:सरति।

उत्तराणि:

नदी पर्वतात् नि:सरति।

(ग) नद्याः जलं …………………. भवति।

उत्तराणि:

नद्याः जलं शीतलं भवति।

(घ) …………. शस्यसेचनं भवति।

उत्तराणि:

नदीजलेन शस्यसेचनं भवति।

(ङ) भारतः ……. भूमिः अस्ति।

उत्तराणि:

भारतः कृषकाणां भूमिः अस्ति।

5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत –
(चित्र को देखकर मञ्जूषा से शब्द चुनकर वाक्य पूरे कीजिए)।

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 2

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे ……………… दृश्यन्ते।

उत्तराणि:

अस्मिन् चित्रे अस्त्राणि दृश्यन्ते।

(ख) एतेषाम् अस्त्राणां …………………. युद्धे भवति।

उत्तराणि:

एतेषाम् अस्त्राणां प्रयोगः युद्धे भवति।

(ग) भारतः एतादृशानां …………….. प्रयोगेण विकसितदेशः मन्यते।

उत्तराणि:

भारतः एतादृशानां अस्त्राणाम् प्रयोगेण विकसितदेशः मन्यते।

(घ) अत्र परमाणुशक्तिप्रयोगः अपि ……..

उत्तराणि:

अत्र परमाणुशक्तिप्रयोगः अपि भवति

(ङ) आधुनिकैः अस्त्रैः ……….. अस्मान् शत्रुभ्यः रक्षन्ति।

उत्तराणि:

आधुनिकैः अस्त्रैः सैनिकाः अस्मान् शत्रुभ्यः रक्षन्ति।

(च) ……………… सहायतया बहूनि कार्याणि भवन्ति।

उत्तराणि:

उपग्रहाणां सहायतया बहूनि कार्याणि भवन्ति।

6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत –
(चित्र देखकर संस्कृत भाषा में पाँच वाक्य लिखिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 3

(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………

उत्तराणि:

(क) एतद् दीपावलिनः पर्व अस्ति।
(ख) माता दीपान् प्रज्वालयति।
(ग) मम भगिनी तस्याः सहायतां करोति।
(घ) अहं नूतनपरिधानं धारयामि।
(ङ) एतत् उल्लासस्य पर्व अस्ति।

6. (आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत
(चित्र देखकर संस्कृत भाषा में पाँच वाक्य लिखिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 4

(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………

उत्तराणि:

(क) एतत् रक्षाबन्धनम् अस्ति।
(ख) भगिनी भ्रातुः हस्ते सूत्रं बध्नाति।
(ग) एतत् स्नेहस्य पर्व अस्ति।
(घ) भ्राता भगिन्यै रूप्यकाणि यच्छति।
(ङ) एतत् उल्लासस्य पर्व अस्ति।

7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत –
(यहाँ दिए चित्र को देखकर संस्कृत भाषा में पाँच वाक्यों में प्रकृति वर्णन कीजिए)

NCERT Solutions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः 5

(क) …………………………………
(ख) …………………………………
(ग) …………………………………
(घ) …………………………………
(ङ) …………………………………

उत्तराणि:

(क) इदं प्रकत्याः दृश्यम् अस्ति।
(ख) एतत् मनोहारि अस्ति।
(ग) प्रकृतिः अस्माकं माता अस्ति।
(घ) वृक्षाणां छटा विलक्षणा अस्ति।
(ङ) मृगाः अत्र तिष्ठन्ति।

Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः Additional Important Questions and Answers

अधोलिखितं श्लोकांशं पठित्वा प्रश्नान् उत्तरत –

(क) इयं स्वर्णवद् भाति शस्यैर्धरेयं।
क्षितौ राजते भारतस्वर्णभूमिः॥

I. एकपदेन उत्तरत

(i) स्वर्णवद् का भाति?

उत्तराणि:

धरा

(ii) भारतस्वर्ण भूमिः कुत्र राजते?

उत्तराणि:

क्षितौ

II. पूर्णवाक्येन उत्तरत

(i) धरा कथं भाति?

उत्तराणि:

धरा शस्यैः भाति स्वर्णवद्।

III. यथानिर्देशम् उत्तरत

(i) ‘क्षितौ राजते ……………… इत्यत्र क्रियापदं किम्?

उत्तराणि:

राजते

(ii) ‘भाति धरेयम्’ इत्यत्र कर्तृपदं किम्?

उत्तराणि:

धरा

(iii) ‘क्षितौ’ इत्यत्र का विभक्तिः ?

उत्तराणि:

सप्तमी

(iv) ‘भाति’ इत्यत्र कः लकार:?

उत्तराणि:

लट

(क) शिखीनां शुकानां पिकानां धरेयम्।

भावः-इयं …………. मयूराणां …………. पिकानाम् अस्ति।

उत्तराणि:

इयं धरा मयूराणां शुकानां पिकानाम् अस्ति।

अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (✗) चिह्नन अङ्कयत

(क) सदा राष्ट्ररक्षारतां धरेयम्।
भावः-(क) इयं भूमिः राष्ट्रस्य रक्षां करोति।
(ख) इयं भूमिः राष्ट्ररक्षायां संलग्नानाम् अस्ति।

उत्तराणि:

(क) (✗)
(ख) (✓)

अधोलिखितस्य अन्वयं कुरुत –

बहूनां मतानां जनानां धरेयम्।
क्षितौ राजते भारतस्वर्णभूमिः।।

उत्तराणि:

अन्वयः- इयं बहूनां मतानां जनानां धरा अस्ति।
क्षितौ भारतस्वर्णभूमिः राजते।

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) इय ज्ञानिनां धराऽस्ति।
(क) कस्य
(ख) केषाम्
(ग) कस्याः
(घ) के

उत्तराणि:

(ख) केषाम्

(ii) क्षितौ राजते भारतस्वर्णभूमिः।
(क) कः
(ख) के
(ग) कस्य
(घ) कुत्र

उत्तराणि:

(घ) कुत्र

(iii) शिखीनां शुकानां पिकानां धरेयम्।
(क) कस्य
(ख) केषाम्
(ग) के
(घ) कानि

उत्तराणि:

(ख) केषाम्

शब्दानां वाक्येषु प्रयोगं कुरुत –

शुकाः, धरा, जनाः, पर्व

उत्तराणि:

(क) शुकाः – वृक्षे शुकाः तिष्ठन्ति।
(ख) धरा – भारतं मुनीनां धरा अस्ति।
(ग) जनाः – भारतवर्षे विविधाः जनाः वसन्ति।
(घ) पर्व – दीपावलि भारतीयानां पर्व अस्ति।

अधोलिखितानाम् अर्थमेलनं कुरुत-

(क) – (ख)
(i) क्षितिः – अनेके
(ii) शिखी – देवता
(iii) भाति – विद्वान्
(iv) विपश्चित् – मयूरः
(v) देवः – धरा
(vi) बहवः – शोभते

उत्तराणि:

(क) – (ख)
(i) क्षितिः – धरा
(ii) शिखी – मयूरः
(iii) भाति – शोभते
(iv) विपश्चित् – विद्वान्
(v) देवः – देवता
(vi) बहवः – अनेके

उचित विकल्पं चित्वा उत्तराणि लिखत –

सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्।

(i) ‘सुपूर्ण’ किम् अस्ति?
(क) खाद्यान्नभाण्डम्
(ख) धरा
(ग) क्षितिः
(घ) सदा

उत्तराणि:

(क) खाद्यान्नभाण्डम्

(ii) ‘सदैव’ इत्यत्र कः सन्धिः ?
(क) दीर्घ
ख) गुण
(ग) यण
(घ) वृद्धि

उत्तराणि:

(घ) वृद्धि

(iii) ‘सुपूर्णम्’ इत्यत्र कः समासः?
(क) कर्मधारय
(ख) द्विगु
(ग) द्वन्द्व
(घ) तत्पुरुष

उत्तराणि:

(क) कर्मधारय

(iv) ‘अस्ति’ इत्यत्र कः लकार:?
(क) लोट
(ख) लट्
(ग) लङ्
(घ) लिङ्

उत्तराणि:

(ख) लट्

NCERT Class 8 Sanskrit

Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 13

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post