NCERT Solutions | Class 8 Sanskrit Chapter 12

NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 12 | कः रक्षति कः रक्षितः 

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 12 कः रक्षति कः रक्षितः

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 12 कः रक्षति कः रक्षितः Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided कः रक्षति कः रक्षितः Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Ruchira
Chapter: 12
Chapters Name: कः रक्षति कः रक्षितः
Medium: Hindi

कः रक्षति कः रक्षितः | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 12 कः रक्षति कः रक्षितः

Class 8 Sanskrit Chapter 8 Chapter 12 कः रक्षति कः रक्षितः Textbook Questions and Answers

1. एकपदेन उत्तरत
(एक पद में उत्तर दो)

(क) केन पीडितः वैभवः बहिरागत:?

उत्तराणि:

आतपेन

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?

उत्तराणि:

वृक्षाः

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?

उत्तराणि:

अवकरम्

(घ) वयं शिक्षिताः अपि कथमाचरामः? ।

उत्तराणि:

अशिक्षिताः

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

उत्तराणि:

पर्यावरणस्य

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

उत्तराणि:

तालु।

2. पूर्णवाक्येन उत्तरत –
(पूर्ण वाक्य में उत्तर दो)

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?

उत्तराणि:

परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः अवरुद्धः अस्ति।

(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?

उत्तराणि:

अस्माभिः भवनानां निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) विनयः सङ्गीतामाहूय किं वदति?

उत्तराणि:

विनयः संगीताम् आहूय वदति यत् मार्गे अवकरस्य क्षेपणम् अशोभनम्।

(घ) रोजलिन् आगत्य किं करोति?

उत्तराणि:

रोजलिन् आगत्य अवकरं कण्डोले पातयति।

(ङ) अन्ते जोसेफः पर्यावरणरक्षायै कः उपायः बोधयति?

उत्तराणि:

जोसेफ: बोधयति यत् पर्यावरणस्य रक्षा करणीया।

3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।

उत्तराणि:

कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?

(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।

उत्तराणि:

धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म?

(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।

उत्तराणि:

कः सर्वथाऽवरुद्धः आसीत्?

(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।

उत्तराणि:

सर्वे अवकरं संगृह्य कस्मिन् पातयन्ति?

(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।

उत्तराणि:

अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?

(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।

उत्तराणि:

सर्वे कम् प्राप्ताः प्रसन्नाः भवति?

4. सन्धिविच्छेदं पूरयत
(संधि करके रिक्त स्थान पूरा कीजिए)

(क) ग्रीष्मर्तौ – …………………. + ऋतौ

उत्तराणि:

ग्रीष्मर्तौ – ग्रीष्म + ऋतौ

(ख) बहिरागत्य – बहिः + ………………….

उत्तराणि:

बहिरागत्य – बहिः + आगत्य

(ग) काञ्चित् – …………………. + चित्

उत्तराणि:

काञ्चित् – काम् + चित्

(घ) तद्वनम् – …………………. + वनम्

उत्तराणि:

तद्वनम् – तत् + वनम्

(ङ) कलमेत्यादीनि – …………………. + इत्यादिनि

उत्तराणि:

कलमेत्यादीनि – कलम + इत्यादिनि

(च) अतीवानन्दप्रदोऽयम् – …………………. + आनन्दप्रदः + ………………….

उत्तराणि:

अतीवानन्दप्रदोऽयम् – अतीव + आनन्दप्रदः + अयम्

5. विशेषणपदैः सह विशेष्यपदानि योजयत.
(विशेषण पदों के साथ विशेष्य जोड़कर लिखिए)

काञ्चित् – अवकरम्
स्वच्छानि – स्वास्थ्यकरी
पिहिते – क्षतिः
स्वच्छता – शान्तिम्
गच्छन्ति – गृहाणि
अन्यत् – अवकरकण्डोले
महती – मित्राणि

उत्तराणि:

काञ्चित् – शान्तिम्
स्वच्छानि – गृहाणि
पिहिते – अवकरकण्डोले
स्वच्छता – स्वास्थ्यकरी
गच्छन्ति – मित्राणि
अन्यत् – अवकरम्
महती – क्षतिः

6. शुद्धकथनानां समक्षम् [आम्] अशुद्धकथनानां समक्षं च [न] इति लिखत –
(शुद्ध कथन के सामने हाँ तथा अशुद्ध कथन के सामने ना लिखे)

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्ण दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायु विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

उत्तराणि:

NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः 1

7. घटनाक्रमानुसारं लिखत
(कथा को सही क्रम में लिखिए)

(क) उपरितः अवकर क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

उत्तराणि:

गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

उत्तराणि:

वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।

उत्तराणि:

मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

उत्तराणि:

उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।

(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

उत्तराणि:

बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दु:खिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।

उत्तराणि:

शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।

(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।

उत्तराणि:

प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेण पशूनित्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।

(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

उत्तराणि:

अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।

Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) मार्गे कदलीफलविक्रेतारं दृष्ट्वा बालाः कदलीफलानि क्रीत्वा धेनुमाह्वयन्ति भोजयन्ति च, मार्गात् प्लास्टिकस्यूतानि चापसार्य पिहिते अवकरकण्डोले क्षिपन्ति।

I. एकपदेन उत्तरत

(i) बालाः किं क्रीणन्ति?

उत्तराणि:

फलानि

(ii) बालाः का आह्वयन्ति?

उत्तराणि:

धेनुम् ।

II. पूर्णवाक्येन उत्तरत

(i) बालाः किं भोजयन्ति?

उत्तराणि:

बालाः धेनुं कदलीफलानि भोजयन्ति।

(ii) बालाः अवकरं कुत्र क्षिपन्ति?

उत्तराणि:

बालाः अवकरं अवकरकण्डोले क्षिपन्ति।

III. यथानिर्देशम् उत्तरत

(क) ‘दृष्ट्वा ‘ इत्यत्र कः प्रत्ययः?
(i) ट्रा
(ii) त्वा
(iii) क्त्वा
(iv) बा

उत्तराणि:

(iii) क्त्वा

(ख) ‘क्षिपन्ति’ इत्यत्र कः लकारः?
(i) लोट
(ii) लट
(iii) लङ्
(iv) लृट्

उत्तराणि:

(ii) लट्

(ग) ‘मार्गात्’ इत्यत्र का विभक्तिः ?
(i) तृतीया
(ii) चतुर्थी
(iii) पञ्चमी
(iv) प्रथमा

उत्तराणि:

(iii) पञ्चमी

प्रकार: ‘क’-रिक्तस्थानपूर्तिद्वारा

(क) पर्यावरणेन सह पशवः अपि रक्षणीयाः।
भावः- पर्यावरणेन ………. पशूनाम् ……….. रक्षा करणीया।

उत्तराणि:

पर्यावरणेन सह पशूनाम् अपि रक्षा करणीया।

प्रकारः ‘ख’-शुद्धाशुद्धकथनद्वारा

(क) उपरितः इदानीमपि अवकरः मार्गे क्षिप्यते।
भावः-(क) उपरिष्टात् अवकरस्यमार्गे क्षेपणं क्रियते।
(ख) उपरितः मार्गे अवकरः क्षेपणीयः।

उत्तराणि:

(क) (✓) (ख) (✗)

अधोलिखितस्य श्लोकस्य अन्वयं लिखत –

(क) निदाघतापतप्तस्य याति तालु हि शुष्कताम्।

उत्तराणि:

निदाघतापतप्तस्य (जनस्य) हि तालु शुष्कतां याति।

मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

पश्यतु …………… यत्र तत्र प्लास्टिकस्यूतानि ……….. अवकर प्रक्षिप्तम् ……………..। कथ्यते यत् ……………. स्वास्थ्य करी, परं ……………. शिक्षिताः अपि ……………. इव ……………
अस्ति मित्राणि, अन्यत्, वयम्, अशिक्षिताः, स्वच्छता, आचरामः

उत्तराणि:

पश्यतु मित्राणि। यत्र तत्र प्लास्टिकस्यूतानि अन्यत् अवकरं प्रक्षिप्तम् अस्ति। कथ्यते यत् स्वच्छता स्वास्थ्यकरी, परं वयम् शिक्षिताः अपि अशिक्षिताः इव आचरामः।

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत –

क्षतिः, धेनुः, अवकरः

उत्तराणि:

(क) क्षतिः = हानि
प्लास्टिकेन पर्यावरणस्य क्षतिः भवति।

(ख) धेनुः = गाय
धेनुः प्लास्टिकस्यूतानि खादति।

(ग) अवकरः = कूड़ा
यत्र तत्र अवकरः न प्रक्षेपणीयः।

अधोलिखितानाम् अर्थमेलनं कुरुत-

शब्दाः – अर्थाः
क्षतिः – स्नाताः
अपरः – हानिः
निमज्जिताः – द्वितीयः
तीरम् – अवलोक्य
दृष्टवा – तटम्

उत्तराणि:

शब्दाः – अर्थाः
क्षतिः – हानिः
अपरः – द्वितीयः
निमज्जिताः – स्नाताः
तीरम् – तटम्
दृष्टवा – अवलोक्य

उचितविकल्पं चित्वा उत्तराणि लिखत-

(i) प्लास्टिकं कदापि न गलति।
(क) का
(ख) किम्
(ग) के
(घ) को

उत्तराणि:

(ख) किम्

(ii) वस्तूनि विनश्य मृत्तिकायां मिलन्ति।
(क) कः
(ख) कानि
(ग) किम्
(घ) के

उत्तराणि:

(ख) कानि

(iii) पर्यावरणरक्षणे अस्माकं प्रयासः अपेक्षितः।
(क) किम
(ख) के
(ग) कः
(घ) का

उत्तराणि:

(ग) कः

NCERT Class 8 Sanskrit

Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 12

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post