NCERT Solutions | Class 8 Sanskrit Chapter 7

NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 7 | भारतजनताऽहम् 

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम्

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम् Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided भारतजनताऽहम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Ruchira
Chapter: 7
Chapters Name: भारतजनताऽहम्
Medium: Hindi

भारतजनताऽहम् | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम्

Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Textbook Questions and Answers

1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-

उत्तराणि:

(पाठ में दिए गए पद्य को स्वर में पढ़िए)

2. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)

(क) अहं वसुन्धरां किं मन्ये?

उत्तराणि:

(क) कुटुम्बम्

(ख) मम सहजा प्रकृति का अस्ति?

उत्तराणि:

(ख) मैत्री

(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?

उत्तराणि:

(ग) वज्रात्

(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?

उत्तराणि:

(घ) संसारम्

3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए)

(क) भारतजनताऽहम् कैः परिपूता अस्ति?

उत्तराणि:

भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति।

(ख) समं जगत् कथं मुग्धमस्ति?

उत्तराणि:

समं जगत् गीतैः मुग्धमस्ति।

(ग) अहं किं किं चिनोमि?

उत्तराणि:

अहं श्रेयः प्रेयश्च चिनोमि।

(घ) अहं कुत्र सदा दृश्ये?

उत्तराणि:

अहं विश्वस्मिन् जगति सदा दृश्ये।

(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?

उत्तराणि:

समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति।

4. सन्धिविच्छेदं पूरयत
(संधि विच्छेद करके रिक्त स्थान की पूर्ति कीजिए)

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ……….. + …………..
(ग) चिनोम्युभयम् = चिनोमि + …………….
(घ) नृत्यैर्मुग्धम् =………….. + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ……………..
(च) लोकक्रीडासक्ता = लोकक्रीडा + ……….

उत्तराणि:

(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता

5. विशेषण विशेष्य पदानि मेलयत
(विशेषण और विशेष्य पदों का मेल कीजिए)

विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – जगत्
सहजा – संसारे
विश्वस्मिन् – भारतजनता
समम् – प्रकृति
समस्ते – जगति

उत्तराणि:

विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – भारतजनता
सहजा – प्रकृति
विश्वस्मिन् – जगति
समम् – जगत्
समस्ते – संसारे

6. समानार्थकानि पदानि मेलयत –
(समानार्थक शब्दों को मिलाइए)

जगति – नदी
कुलिशात् – पृथ्वीम्
प्रकृति – संसारे
चक्षुषा – स्वभावः
तटिनी – वज्रात्
वसुन्धराम् – नेत्रेण

उत्तराणि:

जगति – संसारे
कुलिशात् – वज्रात्
प्रकृति – स्वभावः
चक्षुषा – नेत्रेण
तटिनी – नदी
वसुन्धराम् – पृथ्वीम्

7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत –
(उचित कथन के सामने आम् तथा अनुचित कथन के सामने न लिखिए)

(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।

उत्तराणि:

NCERT Solutions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् 1

Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Additional Important Questions and Answers

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –

(क) निवसामि समस्ते संसारे। मन्ये च कुटुम्बं वसुन्धराम्॥
प्रेयः श्रेयः च चिनोम्युभयं। सुविवेका भारतजनताऽहम्॥

I. एकपदेन उत्तरत –

(क) भारतजनता कुत्र निवसति?

उत्तराणि:

समस्ते संसारे

(ख) भारतजनता वसुन्धरां किं मन्यते?

उत्तराणि:

कुटुम्बम्

II. पूर्णवाक्येन उत्तरत

(क) भारतजनता कीदृशी अस्ति?

उत्तराणि:

भारतजनता सुविवेका अस्ति।

(ख) भारतजनता किं चिनोति?

उत्तराणि:

भारतजनता श्रेयः प्रेयश्च चिनोति।

III. यथानिर्देशम् उत्तरत

(क) ‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?

उत्तराणि:

चित्रसामि

(ख) ‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?

उत्तराणि:

अहम्

(ग) ‘चिनोमि’ इत्यत्रं कः लकार:?

उत्तराणि:

लट

(घ) ‘सुविवेका’ इत्यस्य विलोमपदं लिखत।

उत्तराणि:

अविवेका

अधोलिखितस्य अन्वयं लिखित्वा स्थानपूर्तिं कुरुत –

मम गीतैर्मुग्धं समं जगत्।
मम नृत्यैर्मुग्धं सममं जगत्।

भावः-मम ……….. समं जगत् मुग्धम्। ………… नृत्यैः ………… जगत् …….

उत्तराणि:

मम गीतैः समं जगत् मुग्धम्। मम नृत्यैः समं जगत् मुग्धम्।

रेखांकित पदम् आधृत्य प्रश्ननिर्माणं कुरुत –

प्रश्नाः

(क) अहं वसुन्धरां कुटुम्ब मन्ये।

उत्तराणि:

अहं वसुन्धरां किं मन्ये?

(ख) भारतजनता सविवेका अस्ति।

उत्तराणि:

भारतजनता कीदृशी अस्ति?

(ग) मम गीतैः जगत् मुग्धम्।

उत्तराणि:

मम गीतैः किं मुग्धम्?

1. उचितविकल्पं श्लोकं चित्वा प्रश्नान् उत्तरत –

मैत्री मे सहजा प्रकृतिरस्ति। नो दुर्बलतायाः पर्यायः॥
मित्रस्य चक्षुषा संसारं। पश्यन्ती भारतजनताऽहम्॥

I. एकपदेन उत्तरत

(क) सहजा प्रकृतिः किम् अस्ति?
(i) शत्रुता
(ii) मैत्री
(iii) संगतिः
(iv) भक्तिः

उत्तराणि:

(ii) मैत्री

(ख) कस्य चक्षुषा संसारं पश्यति?
(i) शत्रोः
(ii) मित्रस्य
(iii) गुरोः
(iv) बान्धवस्य

उत्तराणि:

(ii) मित्रस्य

II. यथानिर्देशम् उत्तरत

(क) ‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत
(i) प्रकृतिः
(ii) मैत्री
(iii) सहजा
(iv) मम।

उत्तराणि:

(iii) सहजा

(ख) ‘मैत्री’ इत्यस्य कोऽर्थः?
(i) भक्तिः
(ii) शत्रुता
(iii) मित्रता
(iv) संगतिः।

उत्तराणि:

(iii) मित्रता

(ग) ‘चक्षुषा’ इत्यत्र का विभक्तिः ?
(i) प्रथमा
(ii) तृतीया
(iii) षष्ठी
(iv) चतुर्थी।

उत्तराणि:

(ii) तृतीया

(घ) ‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?
(i) न्ती
(ii) यन्ती
(iii) अन्ती
(iv) शतृ।

उत्तराणि:

(iv) शतृ।

NCERT Class 8 Sanskrit

Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 7

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post