NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 7 | भारतजनताऽहम्

CBSE Solutions | Sanskrit Class 8
Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम् Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira were prepared based on the latest exam pattern. We have Provided भारतजनताऽहम् Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.
NCERT | Class 8 Sanskrit
Book: | National Council of Educational Research and Training (NCERT) |
---|---|
Board: | Central Board of Secondary Education (CBSE) |
Class: | 8th |
Subject: | Sanskrit Ruchira |
Chapter: | 7 |
Chapters Name: | भारतजनताऽहम् |
Medium: | Hindi |
भारतजनताऽहम् | Class 8 Sanskrit | NCERT Books Solutions
NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 7 भारतजनताऽहम्
Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Textbook Questions and Answers
1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत-
उत्तराणि:
(पाठ में दिए गए पद्य को स्वर में पढ़िए)2. प्रश्नानाम् उत्तराणि एकपदेन लिखत
(निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो)
(क) अहं वसुन्धरां किं मन्ये?
उत्तराणि:
(क) कुटुम्बम्(ख) मम सहजा प्रकृति का अस्ति?
उत्तराणि:
(ख) मैत्री(ग) अहं कस्मात् कठिना भारतजनताऽस्मि?
उत्तराणि:
(ग) वज्रात्(घ) अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
उत्तराणि:
(घ) संसारम्3. प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए)
(क) भारतजनताऽहम् कैः परिपूता अस्ति?
उत्तराणि:
भारतजनताऽहम् अध्यात्मसुधातटिनीस्नानैः परिपूता अस्ति।(ख) समं जगत् कथं मुग्धमस्ति?
उत्तराणि:
समं जगत् गीतैः मुग्धमस्ति।(ग) अहं किं किं चिनोमि?
उत्तराणि:
अहं श्रेयः प्रेयश्च चिनोमि।(घ) अहं कुत्र सदा दृश्ये?
उत्तराणि:
अहं विश्वस्मिन् जगति सदा दृश्ये।(ङ) समं जगत् कैः कैः मुग्धम् अस्ति?
उत्तराणि:
समं जगत् काव्यैः नृत्यैः मुग्धम् अस्ति।4. सन्धिविच्छेदं पूरयत
(संधि विच्छेद करके रिक्त स्थान की पूर्ति कीजिए)
(क) विनयोपेता = विनय + उपेता
(ख) कुसुमादपि = ……….. + …………..
(ग) चिनोम्युभयम् = चिनोमि + …………….
(घ) नृत्यैर्मुग्धम् =………….. + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + ……………..
(च) लोकक्रीडासक्ता = लोकक्रीडा + ……….
उत्तराणि:
(क) विनयोपेता = विनय + उपेता(ख) कुसुमादपि = कुसुमात् + अपि
(ग) चिनोम्युभयम् = चिनोमि + उभयम्
(घ) नृत्यैर्मुग्धम् = नृत्यैः + मुग्धम्
(ङ) प्रकृतिरस्ति = प्रकृतिः + अस्ति
(च) लोकक्रीडासक्ता = लोकक्रीडा + आसक्ता
5. विशेषण विशेष्य पदानि मेलयत
(विशेषण और विशेष्य पदों का मेल कीजिए)
विशेषण-पदानि – विशेष्य-पदानि
सुकुमारा – जगत्
सहजा – संसारे
विश्वस्मिन् – भारतजनता
समम् – प्रकृति
समस्ते – जगति
उत्तराणि:
विशेषण-पदानि – विशेष्य-पदानिसुकुमारा – भारतजनता
सहजा – प्रकृति
विश्वस्मिन् – जगति
समम् – जगत्
समस्ते – संसारे
6. समानार्थकानि पदानि मेलयत –
(समानार्थक शब्दों को मिलाइए)
जगति – नदी
कुलिशात् – पृथ्वीम्
प्रकृति – संसारे
चक्षुषा – स्वभावः
तटिनी – वज्रात्
वसुन्धराम् – नेत्रेण
उत्तराणि:
जगति – संसारेकुलिशात् – वज्रात्
प्रकृति – स्वभावः
चक्षुषा – नेत्रेण
तटिनी – नदी
वसुन्धराम् – पृथ्वीम्
7. उचितकथानां समक्षम् (आम्) अनुचितकथनानां समक्षं च (न) इति लिखत –
(उचित कथन के सामने आम् तथा अनुचित कथन के सामने न लिखिए)
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धराम् कुटुम्बं न मन्ये।
(ङ) अहं विज्ञानधना ज्ञानधना चास्मि।
उत्तराणि:

Class 8 Sanskrit Chapter 7 भारतजनताऽहम् Additional Important Questions and Answers
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत –
(क) निवसामि समस्ते संसारे। मन्ये च कुटुम्बं वसुन्धराम्॥
प्रेयः श्रेयः च चिनोम्युभयं। सुविवेका भारतजनताऽहम्॥
I. एकपदेन उत्तरत –
(क) भारतजनता कुत्र निवसति?
उत्तराणि:
समस्ते संसारे(ख) भारतजनता वसुन्धरां किं मन्यते?
उत्तराणि:
कुटुम्बम्II. पूर्णवाक्येन उत्तरत
(क) भारतजनता कीदृशी अस्ति?
उत्तराणि:
भारतजनता सुविवेका अस्ति।(ख) भारतजनता किं चिनोति?
उत्तराणि:
भारतजनता श्रेयः प्रेयश्च चिनोति।III. यथानिर्देशम् उत्तरत
(क) ‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?
उत्तराणि:
चित्रसामि(ख) ‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?
उत्तराणि:
अहम्(ग) ‘चिनोमि’ इत्यत्रं कः लकार:?
उत्तराणि:
लट(घ) ‘सुविवेका’ इत्यस्य विलोमपदं लिखत।
उत्तराणि:
अविवेकाअधोलिखितस्य अन्वयं लिखित्वा स्थानपूर्तिं कुरुत –
मम गीतैर्मुग्धं समं जगत्।
मम नृत्यैर्मुग्धं सममं जगत्।
भावः-मम ……….. समं जगत् मुग्धम्। ………… नृत्यैः ………… जगत् …….
उत्तराणि:
मम गीतैः समं जगत् मुग्धम्। मम नृत्यैः समं जगत् मुग्धम्।रेखांकित पदम् आधृत्य प्रश्ननिर्माणं कुरुत –
प्रश्नाः
(क) अहं वसुन्धरां कुटुम्ब मन्ये।
उत्तराणि:
अहं वसुन्धरां किं मन्ये?(ख) भारतजनता सविवेका अस्ति।
उत्तराणि:
भारतजनता कीदृशी अस्ति?(ग) मम गीतैः जगत् मुग्धम्।
उत्तराणि:
मम गीतैः किं मुग्धम्?1. उचितविकल्पं श्लोकं चित्वा प्रश्नान् उत्तरत –
मैत्री मे सहजा प्रकृतिरस्ति। नो दुर्बलतायाः पर्यायः॥
मित्रस्य चक्षुषा संसारं। पश्यन्ती भारतजनताऽहम्॥
I. एकपदेन उत्तरत
(क) सहजा प्रकृतिः किम् अस्ति?
(i) शत्रुता
(ii) मैत्री
(iii) संगतिः
(iv) भक्तिः
उत्तराणि:
(ii) मैत्री(ख) कस्य चक्षुषा संसारं पश्यति?
(i) शत्रोः
(ii) मित्रस्य
(iii) गुरोः
(iv) बान्धवस्य
उत्तराणि:
(ii) मित्रस्यII. यथानिर्देशम् उत्तरत
(क) ‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत
(i) प्रकृतिः
(ii) मैत्री
(iii) सहजा
(iv) मम।
उत्तराणि:
(iii) सहजा(ख) ‘मैत्री’ इत्यस्य कोऽर्थः?
(i) भक्तिः
(ii) शत्रुता
(iii) मित्रता
(iv) संगतिः।
उत्तराणि:
(iii) मित्रता(ग) ‘चक्षुषा’ इत्यत्र का विभक्तिः ?
(i) प्रथमा
(ii) तृतीया
(iii) षष्ठी
(iv) चतुर्थी।
उत्तराणि:
(ii) तृतीया(घ) ‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?
(i) न्ती
(ii) यन्ती
(iii) अन्ती
(iv) शतृ।
उत्तराणि:
(iv) शतृ।NCERT Class 8 Sanskrit
Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 7
NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions
Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download
-
NCERT Solutions For Class 8 Sanskrit Chapter 1 सुभाषितानि
NCERT Solutions For Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
NCERT Solutions For Class 8 Sanskrit Chapter 3 डिजीभारतम्
NCERT Solutions For Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्
NCERT Solutions For Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम्
NCERT Solutions For Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना
NCERT Solutions For Class 8 Sanskrit Chapter 7 भारतजनताऽहम्
NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः
NCERT Solutions For Class 8 Sanskrit Chapter 9 सप्तभगिन्यः
NCERT Solutions For Class 8 Sanskrit Chapter 10 नीतिनवनीतम्
NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले
NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः
NCERT Solutions For Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः
NCERT Solutions For Class 8 Sanskrit Chapter 14 आर्यभटः
NCERT Solutions For Class 8 Sanskrit Chapter 15 प्रहेलिकाः
NCERT Class 8 Sanskrit Grammar Book Solutions
CBSE Class 8th Sanskrit व्याकरण भागः
-
NCERT Solutions For Class 8 Sanskrit वर्णविचारः
NCERT Solutions For Class 8 Sanskrit पद-विचारः
NCERT Solutions For Class 8 Sanskrit सन्धि-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शब्द-रूपाणि
NCERT Solutions For Class 8 Sanskrit संख्यावाचक-विशेषणपदानि
NCERT Solutions For Class 8 Sanskrit सर्वनाम-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit धातुरूप-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च
NCERT Solutions For Class 8 Sanskrit समास-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit समयलेखनम्
NCERT Solutions For Class 8 Sanskrit कारक व उपपद विभक्तियाँ
NCERT Solutions For Class 8 Sanskrit अव्यय-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरणम्
NCERT Solutions For Class 8 Sanskrit परिशिष्टभागः
CBSE Class 8th Sanskrit रचना भागः
-
NCERT Solutions For Class 8 Sanskrit रचना चित्राधारित-वर्णनम्
NCERT Solutions For Class 8 Sanskrit रचना निबन्ध-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अनुच्छेद-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना पत्र-लेखनम्
NCERT Solutions For Class 8 Sanskrit रचना अपठित-अवबोधनम्
NCERT Solutions for Class 12 All Subjects | NCERT Solutions for Class 10 All Subjects |
NCERT Solutions for Class 11 All Subjects | NCERT Solutions for Class 9 All Subjects |
Post a Comment
इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)