NCERT Solutions | Class 8 Sanskrit Chapter 2

NCERT Solutions | Class 8 Sanskrit Ruchira Chapter 2 | बिलस्य वाणी न कदापि में श्रुता 

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

CBSE Solutions | Sanskrit Class 8

Check the below NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता Pdf free download. NCERT Solutions Class 8 Sanskrit Ruchira  were prepared based on the latest exam pattern. We have Provided बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit NCERT Solutions to help students understand the concept very well.

NCERT | Class 8 Sanskrit

NCERT Solutions Class 8 Sanskrit Ruchira
Book: National Council of Educational Research and Training (NCERT)
Board: Central Board of Secondary Education (CBSE)
Class: 8th
Subject: Sanskrit Ruchira
Chapter: 2
Chapters Name: बिलस्य वाणी न कदापि में श्रुता
Medium: Hindi

बिलस्य वाणी न कदापि में श्रुता | Class 8 Sanskrit | NCERT Books Solutions

You can refer to MCQ Questions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता Textbook Questions and Answers

Sanskrit Class 8 NCERT Solutions are freely available on Learinsta.com. These solutions are designed based on CBSE Syllabus, Students can read and get more marks in your examination.

1. उच्चारणं कुरुत –
(उच्चारण करें)
कस्मिश्चित्
क्षुधातः
सिंहपदपद्धतिः
विचिन्त्य
एतच्छ्रुत्वा
समाह्वानम्
साध्विदम्
भयसन्त्रस्तमनसाम्
प्रतिध्वनिः

2. एकपदेन उत्तरं लिखत –
(एक पद में उत्तर लिखो)

(क) सिंहस्य नाम किम्?

उत्तराणि:

खरनखरः।

(ख) गुहायाः स्वामी कः आसीत्?

उत्तराणि:

दधिपुच्छः ।

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः?

उत्तराणि:

सूर्यास्तसमये।

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?

उत्तराणि:

भयसन्त्रस्तमनसाम्।

(ङ) गुहा केन प्रतिध्वनिता?

उत्तराणि:

सिंहगर्जनेन।

3. पूर्णवाक्येन उत्तरत
(पूर्ण वाक्य में उत्तर लिखो)

(क) खरनखरः कुत्र प्रतिवसति स्म?

उत्तराणि:

(क) खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?

उत्तराणि:

(ख) महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्-‘नूनं एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।
अतः अत्रैव निगूढो भूत्वा तिष्ठामि।’

(ग) शृगालः किम् अचिन्तयत्?

उत्तराणि:

(ग) शृगालः अचिन्तयत्-‘अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि।
तत् किं करवाणि?’

(घ) शृगालः कुत्र पलायितः?

उत्तराणि:

(घ) शृगालः दूरं पलायितः।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?

उत्तराणि:

(ङ) गुहासमीपमागत्य शृगालः पश्यति यत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न बहिरागता।

(च) कः शोभते?

उत्तराणि:

(च) यः अनागतं कुरुते, सः शोभते।

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों के लिए प्रश्न निर्माण कीजिए)

(क) क्षुधातः सिंह कुत्रापि आहारं न प्राप्तवान्।

उत्तराणि:

कीदृशः सिंह कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्।

उत्तराणि:

कः नाम शृगालः गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति।

उत्तराणि:

एषा गुहा कस्य सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते।

उत्तराणि:

भयसन्त्रस्तमनसां कीदृश्यः/ काः क्रियाः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति।

उत्तराणि:

आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?

5. घटनाक्रमानुसारं वाक्यानि लिखत –
(वाक्यों को घटना के क्रमानुसार लिखो)

(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् ।
(ख) सिंहः एकां महतीं गुहाम् अपश्यत् ।
(ग) परिभ्रमन् सिंहः क्षुधा” जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः।
(ङ) सिंहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत् ।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।

उत्तराणि:

1. परिभ्रमन् सिंहः क्षुधा” जातः। (ग)
2. सिंहः एकां महतीं गुहाम् अपश्यत्। (ख)
3. गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। (क)
4. गुहायां कोऽपि अस्ति इति शृगालस्य विचारः। (छ)
5. दूरस्थः शृगालः रवं कर्तुमारब्धः। (घ)
6. सिंहः शृगालस्य आह्वानम्करोत्। (ङ)
7. दूरं पलायमानः शृगालः श्लोकमपठत्। (च)

6. यथानिर्देशमुत्तरत –
(निर्देशानुसार उत्तर दीजिए)

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?

उत्तराणि:

1. एकाम्, 2. महतीम्।

(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?

उत्तराणि:

सिंहाय।

(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?

उत्तराणि:

त्वम्।

(घ) “सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?

उत्तराणि:

दृश्यते।

(ङ) वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

उत्तराणि:

अत्र।

7. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत
(मञ्जूषा से अव्यय पदों को चुनकर रिक्त स्थान की पूर्ति कीजिए) |

कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् च सहसा |

एकस्मिन् वने ………… व्याधः जालं विस्तीर्य ……. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः ………… आगच्छत्। ………… कपोताः तण्डुलान् अपश्यन् ………… तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् ……. वने कोऽपि मनुष्यः नास्ति। ……. कुतः तण्डुलानाम् सम्भवः? ………… राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले ….. निपतिताः। अतः उक्तम् .. विदधीत न क्रियाम्’।

उत्तराणि:

एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः? परं राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। अतः उक्तम् ‘सहसा विदधीत न क्रियाम्’।

Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता Additional Important Questions and Answers

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

(1) कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न
किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-‘नूनम् एतस्यां
गुहायां रात्रौ कोऽपि जीवः आगच्छति।

I. एकपदेन उत्तरत

(i) सिंहस्य नाम किम् अस्ति?

उत्तराणि:

खरनखरः।

(ii) सिंहः किं दृष्ट्वा अचिन्तयत्?

उत्तराणि:

गुहाम्।

(iii) गुहा कीदृशी आसीत्?

उत्तराणि:

महती।

II. पूर्णवाक्येन उत्तरत

(i) सिंहः कुत्र प्रतिवसति स्म?

उत्तराणि:

सिंहः कस्मिंश्चित् वने प्रतिवसति स्म।

(ii) परिभ्रमन् सिंहः किं न प्राप्तवान्?

उत्तराणि:

परिभ्रमन् सिंहः किञ्चिदपि आहारं न प्राप्तवान्।

III. निर्देशानुसारम् प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा लिखत

(i) ‘सः’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम् भविष्यति?
(क) जीवः
(ख) सिंहः
(ग) क्षुधातः
(घ) वने

उत्तराणि:

(ख) सिंहः।

(ii) ‘क्षुधातः’ इति विशेषणपदस्य कर्तृपदं किम्?
(क) गुहां
(ख) रात्रौ
(ग) सिंहः
(घ) आहारं

उत्तराणि:

(ग) सिंहः।

(iii) ‘आयाति’ इति पदस्य पर्यायशब्दं गद्यांशे किम् प्रयुक्तम्?
(क) प्रतिवसति
(ख) परिभ्रमन्
(ग) आगच्छति
(घ) प्राप्तवान्

उत्तराणि:

(ग) आगच्छति।

(2) तदा गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् । स पश्यति यत् सिंहपदपद्धतिः गुहायां प्रविष्टा, न तु बहिरागता। सोऽचिन्तयत्-नूनम् अस्मिन् बिले सिंहः अस्ति। सः रवं कर्तुम् आरब्धः-भो बिल! किम् अद्य त्वं मां न आह्वयसि?

I. एकपदेन उत्तरत

(i) गुहायाः स्वामी कः आसीत्?

उत्तराणि:

शृगालः।

(ii) शृगालः किं कर्तुम् आरब्धः?

उत्तराणि:

रवम्।

II. पूर्णवाक्येन उत्तरत

(i) गुहायां का प्रविष्टा?

उत्तराणि:

गुहायां सिंहपदपद्धतिः प्रविष्टा।

(ii) तदा कः समागच्छत्?

उत्तराणि:

तदा गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।

III. निर्देशानुसारम् उत्तरत

(i) ‘सोऽचिन्तयत्’ अत्र सज्ञापदं लिखत।

उत्तराणि:

शृगालः।

(ii) ‘न आह्वयसि’ इत्यत्र सन्धिः कार्यः।

उत्तराणि:

नाऽऽह्वयसि।

(iii) ‘नूनम्’ इत्यस्य पर्यायशब्दं लिखत।

उत्तराणि:

खलु।

समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत् –

(क) सिंहः महतीं गुहां दृष्ट्वा अचिन्तयत्।

अस्य भावः अस्ति यत् सिंहः … ……………. गुहां

उत्तराणि:

अस्य भावः अस्ति यत् सिंहः विशालां गुहां वीक्ष्य अचिन्तयत्।

(ख) अत्रैव निगूढो भूत्वा तिष्ठामि।

अस्य भावः अस्ति यद् अहम् अस्मिन् …….

उत्तराणि:

अस्य भावः अस्ति यद् अहम् अस्मिन् स्थाने एव प्रच्छन्नो भूत्वा तिष्ठामि।

अधोलिखितेषु विकल्पेषु समुचितं भावं चित्वा लिखत –

(क) कस्मिंश्चिद् वने एकः सिंहः प्रतिवसति स्म।

(i) कस्मिंश्चिद् नगरे एकः सिंहः वसति स्म।
(ii) कस्मिंश्चिद् वने एकः सिंहः वसति स्म।
(iii) एकस्मिन् वने सिंहः मृगान् खादति स्म।
(iv) एकस्मिन् वने सिंहः स्वपिति स्म।

उत्तराणि:

(ii) कस्मिंश्चिद् वने एकः सिंहः वसति स्म।

(ख) सिंहः किञ्चिदपि आहारं न प्राप्तवान्।
(i) सिंहः भोजनं न प्राप्तवान् ।
(ii) सिंहः भोजनं न कृतवान् ।
(iii) सिंहः भोजनं न खादितवान्।
(iv) सिंहः भोजनं न दृष्टवान् ।

उत्तराणि:

(i) सिंहः भोजनं न प्राप्तवान्।

अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् (✓) चिह्नन, यच्चाऽशुद्धं तत् (✗) चिह्नन अङ्कयत।

(क) गुहायां रात्रौ कोऽपि आगच्छति

(i) गुहायां रात्रिः आगच्छति। ।
(ii) गुहायां कोऽपि रात्रिकाले आगच्छति।

उत्तराणि:

(i) गुहायां रात्रिः आगच्छति। (✗)
(ii) गुहायां कोऽपि रात्रिकाले आगच्छति। (✓)

(ख) सः किञ्चिदपि आहारं न प्राप्तवान्।
(i) सः स्वल्पमपि भोजनं न प्राप्तवान् ।
(ii) सः भोजनं प्राप्तवान्, न आहारम् ।

उत्तराणि:

(i) सः स्वल्पमपि भोजनं न प्राप्तवान् । (✓)
(ii) सः भोजनं प्राप्तवान्, न आहारम् ।(✗)

अधोलिखितस्य श्लोकस्य अन्वयं लिखत

(क) अनागतं यः कुरुते सः शोभते।
(ख) सः शोच्यते यो न करोत्यनागतम्।

उत्तराणि:

(क) यः अनागतं कुरुते, सः शोभते।
(ख) यो न अनागतं करोति, सः शोच्यते।

अधोलिखितस्य श्लोकस्य प्रदत्ते अन्वये समुचितपदेन रिक्तस्थानानां पूर्ति कुरुत –

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्॥

अन्वयः-भयसन्त्रस्तमनसा ……………. क्रियाः ……………… च न प्रवर्तन्ते …………… च ……………. भवेत्।

उत्तराणि:

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः वाणी च न प्रवर्तन्ते वेपथुः च अधिकः भवेत्।

अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(क) वने सिंहः प्रतिवसति स्म।
(i) का
(ii) किम्
(iii) कः
(iv) कम्

उत्तराणि:

वने कः प्रतिवसति स्म?

(ख) सिंहः क्षुधार्तः आसीत्।
(i) किम्
(ii) कीदृशः
(iii) कस्मिन्
(iv) कान्

उत्तराणि:

सिंहः कीदृशः आसीत्?

(ग) सिंहः सायं गुहाम् अपश्यत् ।
(i) कुत्र
(ii) तदा
(iii) कदा.
(iv) कीदृशः

उत्तराणि:

सिंहः कदा गुहाम् अपश्यत्?

घटनाक्रमाऽनुसारम् अधोलिखितानि वाक्यानि पुनः लिखत –

(i) शृगालः दूरं पलायमानः श्लोकम् अपठत्।

उत्तराणि:

वने खरनखरः नाम सिंहः प्रतिवसति स्म।

(ii) दधिपुच्छः रवं कर्तुम् आरब्धः।

उत्तराणि:

सः किञ्चिदपि आहारं न प्राप्तवान्।

(iii) वने खरनखरः नाम सिंहः प्रतिवसति स्म।

उत्तराणि:

गुहायाः स्वामी तत्र समागच्छत् ।

(iv) अन्ये पशवः भयभीताः अभवन् ।

उत्तराणि:

दधिपुच्छः रवं कर्तुम् आरब्धः।

(v) सिंहः शृगालस्य आह्वानम् अकरोत् ।

उत्तराणि:

सिंहः शृगालस्य आह्वानम् अकरोत् ।

(vi) गुहायाः स्वामी तत्र समागच्छत् ।

उत्तराणि:

अन्ये पशवः भयभीताः अभवन् ।

(vii) सः किञ्चिदपि आहारं न प्राप्तवान् ।

उत्तराणि:

शृगालः दूरं पलायमानः श्लोकम् अपठत्।

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषायाः उचितपदैः पूरयत –

एतस्मिन् अन्तरे ………….. ……………. स्वामी दधिपुच्छः नाम ………… समागच्छत् । स च यावत्
………… तावत् सिंहपदपद्धतिः गुहायां ……….. दृश्यते, न च ……………. आगता। शृगालः अचिन्तयत्-“अहो, ………. अस्मि, नूनम् अस्मिन् .. ……………….. सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं ………………………… दूरस्थः ………………………… कर्तुमारब्धः ।

शृगालः, प्रविष्टा, विचिन्त्य, गुहायाः, विनष्टो, बहिर्, पश्यति, बिले, रवम्।

उत्तराणि:

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् । स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिर् आगता। शृगालः अचिन्तयत्-“अहो, विनष्टो अस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः।

अधोलिखितानां शब्दानाम् अर्थान् निर्दिश्य वाक्येषु प्रयोगं कुरुत –
क्षुधातः, निगूढः, महती।

उत्तराणि:

(i) क्षुधातः = बुभुक्षितः।
एकदा वने एकः सिंहः क्षुधातः आसीत् ।

(ii) निगूढः = प्रच्छन्नः।
वानरः निगूढः भूत्वा तिष्ठति।

(iii) महती = विशाला।
पर्वते महती गुहा अस्ति।

अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम् –

शब्दाः – अर्थाः
(i) वने – आयाति।
(ii) इतस्ततः – वीक्ष्य।
(iii) आहारम् – विशाला।
(iv) महती – भोजनम्।
(v) दृष्ट्वा – यत्र तत्र।
(vi) आगच्छति – कानने।

उत्तराणि:

शब्दाः – अर्थाः
(i) वने – कानने।
(ii) इतस्ततः – यत्र तत्र।
(iii) आहारम् – भोजनम्।
(iv) महती – विशाला।
(v) दृष्ट्वा – वीक्ष्य।
(vi) आगच्छति – आयाति।

1. अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत –

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?”

(i) एकपदेन उत्तरत –
शृगालस्य नाम किम् आसीत्?
(क) स्वामी
(ख) दुग्धपुच्छः
(ग) दधिपुच्छः
(घ) गुहायाः

उत्तराणि:

(ग) दधिपुच्छः

(ii) पूर्णवाक्येन उत्तरत –
(क) कस्य पदपद्धतिः गुहायां प्रविष्टा दृश्यते?

उत्तराणि:

सिंहस्य पदपद्धतिः गुहायां प्रविष्टा दृश्यते।

(iii) ‘विनष्टोऽस्मि’ इति कः अचिन्तयत्?
(क) सिंहः
(ख) शृगालः
(ग) गजः
(घ) अश्वः

उत्तराणि:

(ख) शृगालः

(iv) ‘करवाणि’ इति क्रियापदे कः लकारः?
(क) लङ्
(ख) लुट्
(ग) लट्
(घ) लोट

उत्तराणि:

(घ) लोट

2. उचितं अव्ययपदं चित्वा वाक्यं पूरयत

(i) सिंहस्य उच्चगर्जनेन गुहा—- शृगालं आह्वयत्।
(क) उच्चैः
(ख) नीचैः
(ग) अद्यः
(घ) सहसा

उत्तराणि:

(क) उच्चैः

(ii) ‘गुहायाः’ इति पदे का विभक्तिः ?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी

उत्तराणि:

(ग) षष्ठी

(iii) ‘विचार्य’ इत्यत्र कः प्रत्ययः?
(क) ल्यप्
(ख) क्त्वा
(ग) क्त
(घ) यत्

उत्तराणि:

(क) ल्यप्

(iv) ‘निष्क्रम्य’ इति पदस्य विलोमपदं किं?
(क) निष्क्रान्तः
(ख) प्रविश्य
(ग) प्रविशत्
(घ) प्राविशत्

उत्तराणि:

(ख) प्रविश्य

(v) ‘अकस्मात्’ इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?
(क) समं
(ख) सार्धम्
(ग) सह
(घ) सहसा

उत्तराणि:

(घ) सहसा

(vi) ‘उच्यते’ इति क्रियापदे कः धातुः?
(क) उच्
(ख) वच्
(ग) उच्य्
(घ) उच्यत

उत्तराणि:

(ख) वच्

(vii) ‘यदाह’ इति पदस्य सन्धिच्छेदं किम्?
(क) यद् + अहं
(ख) यद + अहं
(ग) यदा + अहं
(घ) यदा + हं

उत्तराणि:

(ग) यदा + अहं

3. रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –

(i) कदापि बिलस्य वाणी मे न श्रुता।
(क) कः
(ख) का
(ग) के
(घ) कस्य

उत्तराणि:

(घ) कस्य

(ii) नूनं अस्मिन् बिले सिंहः अस्ति।
(क) के
(ख) कदा
(ग) कुत्र
(घ) का

उत्तराणि:

(ग) कुत्र

(iii) सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्।
(क) कदा
(ख) कति
(ग) के
(घ) कः

उत्तराणि:

(क) कदा

4. ‘एतस्यां’ इत्यस्य पदस्य मूलशब्दं किं?
(क) अयं
(ख) एतद्
(ग) एत
(घ) इदम्

उत्तराणि:

(ख) एतद्

NCERT Class 8 Sanskrit

Class 8 Sanskrit Ruchira Chapters | Sanskrit Class 8 Chapter 2

NCERT Solutions of Class 8 Sanskrit रुचिरा भाग 3 | Sanskrit Class 8 NCERT Solutions

Class 8th Sanskrit Solution | NCERT Solutions for Class 8 Sanskrit Pdf Download

NCERT Class 8 Sanskrit Grammar Book Solutions

CBSE Class 8th Sanskrit व्याकरण भागः

CBSE Class 8th Sanskrit रचना भागः

NCERT Solutions for Class 12 All Subjects NCERT Solutions for Class 10 All Subjects
NCERT Solutions for Class 11 All Subjects NCERT Solutions for Class 9 All Subjects

NCERT SOLUTIONS

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post