MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers

MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers 

MCQ Questions for Class10 Sanskrit Chapter 10 भूकंपविभीषिका

भूकंपविभीषिका Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided भूकंपविभीषिका Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 10 Quiz

Class 10 Sanskrit Chapter 10 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

भूकंपविभीषिका Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 10 भूकंपविभीषिका के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्य। पञ्चोत्तर-द्विसहमख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान देशे च धरायाः महम्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।

Question -
‘वैज्ञानिकाः’ कर्तृपदस्य क्रियापदं किम्?

A.पृथिव्या
B.कथयन्ति
C.अन्तर्गर्भे
D.इति
Ans: कथयन्ति
Q2. ‘मृताः’ इत्यर्थे किं पदं प्रयुक्तम्?
A.जनाः
B.कालकवलिताः
C.परिमिताः
D.पृथ्वी
Ans: कालकवलिताः
Q3. ‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?
A.कालकवलिताः
B.लक्षपरिमिताः
C.विद्यमानाः
D.वैज्ञानिका
Ans: लक्षपरिमिताः
Q4.

यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कश्चयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मानं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

Question -
‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?

A.भवननिर्माणं
B.निर्माय
C.तटबन्धं
D.मानव
Ans: भवननिर्माणं
Q5. ‘विज्ञानगर्वितः’ इति विशेषणपदस्य विशेष्यपदं किम्?
A.वामनकल्पः
B.मानवः
C.कोऽपि
D.प्रकृतिः
Ans: मानवः
Q6. भूकम्परहस्यज्ञाः इति कर्तृपदस्य क्रियापदं किम्?
A.वस्तुतः
B.कथयन्ति
C.करणीयम्
D.निर्माय
Ans: कथयन्ति
Q7.

उचितं उत्तराणि चित्वा प्रश्ननिर्माणं कुरुत

Question -
ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।

A.किम्
B.कम्
C.कीदृशम्
D.काम
Ans: कीदृशम्
Q8. नद्याः जलम् एकस्मिन् स्थले न पुञ्जी कारणीयम्।।
A.कस्याः
B.का
C.किम्
D.कम्
Ans: कस्याः
Q9. पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।
A.का
B.कस्याम्
C.कस्याः
D.किम्
Ans: कस्याः
Q10. शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
A.कति
B.कानि
C.कीदृशानि
D.कान्
Ans: कति
Q11. सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।
A.काः
B.के
C.कति
D.कीदृशाः
Ans: कति
Q12. कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।
A.कुत्र
B.के
C.काः
D.कीदृशे
Ans: कुत्र
Q13. उत्खाता विद्युद्दीपस्तम्भाः
A.का
B.के
C.कीदृशाः
D.कथम्
Ans: के
Q14. भूमिः फालडये विभक्ता आसीत्।
A.कः
B.काः
C.का
D.की
Ans: का
Q15. लक्षपरिमिताः जनाः अकालकालकवालिताः।
A.कति
B.काः
C.के
D.कीदृशाः
Ans: कति
Q16. असन्तुलनवशात् भूकम्पः सम्भवति।
A.कस्मात्
B.कात्
C.कस्मै
D.के
Ans: कस्मात्

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post