MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-2 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-2 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) समासाः भाग-2

समासाः भाग-2 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-2 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided समासाः भाग-2 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-2 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

समासाः भाग-2 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) समासाः भाग-2 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. मधुरवचनं विना भाषणं व्यर्थम् एव अस्ति।
A.मधुरं वचनं
B.मधुरं वचनः
C.मधुरः वचनं
D.मधुरा वचनं।
Ans: मधुरं वचनः
Q2. बालकः पीतम् अम्बरम् स्मरति।
A.पीतम्बरम्
B.पिताम्बरम्
C.पीताम्बरम्
D.पीताम्बरः।
Ans: पीताम्बरम्
Q3. कः शास्त्रपारङ्गतः आसीत्?
A.शास्त्रात् पारङ्गतः
B.शास्त्राय पारङ्गतः
C.शास्त्रेषु पारङ्गतः
D.शास्त्रेभ्यः पारङ्गतः।
Ans: शास्त्रेषु पारङ्गतः
Q4. राजा अपि नीलोत्पलम् इव चक्षुः उत्पाट्य याचकाय समर्पितवान्।
A.नीलम्च उत्पलम्च
B.नीलम् उत्पलम्
C.नीलः उत्पलः, तम्
D.नीलानि उत्पलानि, तत्।
Ans: नीलम् उत्पलम्
Q5. अस्माकं क्षेत्रे सुवर्णपूरितः कलश: विद्यते।
A.सुवर्णेन पूरितः
B.सुवर्णम् पूरितः
C.सुवर्णात् पूरितः
D.सुवर्णस्य पूरितः।
Ans: सुवर्णेन पूरितः
Q6. भारतीयमासानां नामानि नक्षत्रनामभिः सम्बद्धानि।
A.भारतीयस्य मासानां
B.भारतीयानां मासानां
C.भारतीयाय मासानां
D.भारतीये मासानां।
Ans: भारतीयानां मासानां
Q7. ज्ञानवृद्धः पूज्यः भवति।
A.ज्ञाने वृद्धः
B.ज्ञानस्य वृद्धः
C.ज्ञानात् वृद्धः
D.ज्ञानम् वृद्धः।
Ans: ज्ञाने वृद्धः
Q8. मदोद्धताः कपयः यूथपतिं प्रहस्य अवदन्।
A.मदात् उद्धताः
B.मदेन उद्धताः
C.स्य उद्धताः
D.मदे उद्धताः।
Ans: मदेन उद्धताः
Q9. अन्धः अकार्यरतः भवति।।
A.न कार्यरतः
B.अकार्ये रतः
C.अकार्यात् रतः
D.अकार्येण रतः।
Ans: अकार्ये रतः
Q10. अर्थिनां विरलसंख्यां दृष्ट्वा नृपोऽचिन्तयत्।
A.विरला संख्यां
B.विरला संख्यां
C.विरलाः संख्याः
D.विरला संख्या।
Ans: विरला संख्यां
Q11. मनः अभ्यासवशगं भवति।
A.अभ्यासेन वशगं
B.अभ्यासात् वशं गच्छति
C.अभ्यासेन वशं गच्छति इति
D.अभ्यासम् वश्म् गच्छति इति।
Ans: अभ्यासेन वशं गच्छति इति
Q12. नरः बुद्धेः नाशात् प्रणश्यति।
A.बुद्धिनाशात्
B.बुद्धिर्नाशात्
C.बुद्धिष्नाशात्
D.बुद्धिस्नाशात्।
Ans: बुद्धिनाशात्
Q13. स्वगृहगतः प्रच्छन्नभाग्यः अचिन्तयत्।
A.गृहः गतः
B.गृहे गतः
C.गृहेण गतः
D.गृहम् गतः।
Ans: गृहम् गतः।
Q14. जनाः प्रियस्य आगमनसङ्केतं मत्वा हृष्यन्ति।
A.आगमनाय सङ्केतं
B.आगमनस्य सङ्केतं
C.आगमने सङ्केतं
D.आगमनेन सङ्केतं।
Ans: आगमनस्य सङ्केतं
Q15. मन्त्री वाक्पटुः भवेत्।
A.वाके पटुः
B.वाकि पटुः
C.वाचि पटुः
D.वाच पटुः
Ans: वाचि पटुः
Q16.

स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (मोटे छपे शब्दों के विकल्पों में दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए।)

Question -
यथासमयं विद्यालयम् आगच्छ।

A.समयेन अनतिक्रम्य
B.समयम् अनतिक्रम्य
C.समयः अनतिक्रम्य
D.समयस्य अनतिक्रम्य।
Ans: समयम् अनतिक्रम्य
Q17. मुनयः कन्दमूलफलानि खादन्ति।
A.कन्दं च मूलं च फलं च
B.कन्दः च मूलः च फलः च
C.कन्दौ च मूलौ च फलौ च
D.कन्देन च मूलेन च फलेन च।
Ans: कन्दं च मूलं च फलं च
Q18. रमा च सीता च पठतः।
A.रमासीताः
B.रमासीतौ
C.रमासीते
D.रमासीता।
Ans: रमासीते
Q19. ग्रीष्मवसन्तशिशिराः ऋतवः उत्तरायणे भवन्ति।
A.ग्रीष्मं च वसतं च शिशिरं च
B.ग्रीष्मः च वसन्तः च शिशिरः च
C.ग्रीष्माः च वसन्ताः च शिशिराः च
D.ग्रीष्मे च वसन्ते च शिशिरे च।
Ans: ग्रीष्मः च वसन्तः च शिशिरः च
Q20. अस्मिन् विद्यालये प्रत्येकम् छात्रः परिश्रमी अस्ति।
A.एकम्-एकम्
B.एके-एके
C.एकस्मिन्-एकस्मिन्
D.एकः च एकः च।
Ans: एकम्-एकम्

MCQ Questions for Class 10 Sanskrit



1 Comments

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post