MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers

MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers 

MCQ Questions for Class10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided बुद्धिर्बलवती सदा Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 2 Quiz

Class 10 Sanskrit Chapter 2 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

बुद्धिर्बलवती सदा Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 2 बुद्धिर्बलवती सदा के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितगद्यांशान् श्लोकान् च पठित्वा निर्देशानुसार प्रश्नान् उत्तरत

अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।” इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।

Question -
‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?

A.एकं
B.व्याघ्रं
C.मार्गे
D.सा
Ans: सा
Q2. तस्य भार्या’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.राजपुत्रः
B.राजपुत्राय
C.भार्या
D.भार्याय
Ans: राजपुत्राय
Q3. ‘आगच्छन्तं’ इति पदस्य विशेषणपदं किम्?
A.व्याघ्रम्
B.पुत्री
C.सा
D.चपेटया
Ans: व्याघ्रम्
Q4. ‘वने’ इत्यर्थे किम् पदम् प्रयुक्तम्?
A.गहन
B.कानने
C.गहनकानने
D.मार्गे
Ans: कानने
Q5.

निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्॥

Question -
‘मुच्यते’ इति क्रियापदस्य कर्तृपदं किम्?

A.अन्योऽपि
B.बुद्धिमान्
C.महतो
D.भयात्
Ans: बुद्धिमान्
Q6. ‘भामिनी’ इति पदस्य कः अर्थ:?
A.रूपवती स्त्री
B.कन्या
C.राजकुमारी
D.वृद्धा
Ans: रूपवती स्त्री
Q7. ‘मूर्खः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
A.अन्यः
B.भामिनी
C.बुद्धिमान्
D.निजबुद्ध्या
Ans: बुद्धिमान्
Q8. ‘भयात्’ इति पदस्य विशेषणपदं किम्?
A.सा
B.अन्यः
C.महतो
D.लोके
Ans: महतो
Q9.

व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
शृगालः – व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
जम्बकः – स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति।

Question -
‘त्वया अहं हन्तव्यः’ अत्र ‘त्वया’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?

A.व्याघ्रस्य
B.व्याघ्राय
C.जम्बुकाय
D.जम्बुकस्य
Ans: व्याघ्रस्य
Q10. ‘भयाकुलं’ इति पदस्य विशेष्यपदं किम्?
A.शृगालः
B.कश्चित्
C.भवान्
D.व्याघ्रम्
Ans: व्याघ्रम्
Q11. ‘पलायितः’ इति क्रियापदस्य कर्तृपदं किम्?
A.भवान्
B.कुतः
C.भयात्
D.व्याघ्रः
Ans: भवान्
Q12. ‘भक्षयितुम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.हन्तुम्
B.अत्तुम्
C.हन्तव्यः
D.आवेदितम्
Ans: अत्तुम्
Q13.

व्याघ्रः – शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
जम्बुकः – यदि एवं तर्हि मां निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ। शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती-जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम्? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच

Question -
‘यासि’ इति क्रियापदस्य कर्तृपदं किम्?

A.जम्बुक:
B.व्याघ्रः
C.त्वं
D.माम्
Ans: त्वं
Q14. ‘समयः’ इति पदस्य समानार्थकम् पदं किम्?
A.वेला
B.अवेला
C.सत्वरं
D.पुनः
Ans: वेला
Q15. ‘तर्हि माम् निजगले …..।’ अस्मिन् वाक्ये ‘माम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
A.जम्बुकः
B.व्याघ्रः
C.जम्बुकाय
D.व्याघ्राय
Ans: जम्बुकाय
Q16. ‘बद्ध्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.धूर्ता
B.मुक्त्वा
C.कृत्वा
D.दृष्ट्वा
Ans: मुक्त्वा
Q17.

रेखाङ्कितपदानाम् प्रसंगानुसारम् शुद्धम् अर्थम् चित्वा लिखत

Question -
व्याघ्रः तथाकृत्वा काननं ययौ।

A.अगच्छत्
B.अभ्रमत्
C.अधावत्
D.अगच्छताम्
Ans: अगच्छत्
Q18. गहनकानने सा एकं व्याघ्र ददर्श।
A.ददसि
B.ददाति
C.ददति
D.अपश्यत्
Ans: अपश्यत्
Q19. सा पुत्रौ चपेटया प्रहृत्य जगाद।
A.उक्तवती
B.जिघ्रति
C.जहाति
D.आगच्छत्
Ans: उक्तवती
Q20. गच्छ, गच्छ जम्बुक!
A.सिंहः
B.कटुफलम्
C.उष्ट्रः
D.शृगाल
Ans: शृगाल

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post