MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers

MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers 

MCQ Questions for Class10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः

व्यायामः सर्वदा पथ्यः Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided व्यायामः सर्वदा पथ्यः Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 3 Quiz

Class 10 Sanskrit Chapter 3 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

व्यायामः सर्वदा पथ्यः Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 3 व्यायामः सर्वदा पथ्यः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥

Question -
श्लोके क्रियापदम् किम्?

A.समन्ततः
B.सुखं
C.कृत्वा
D.विमृदुनीयात्
Ans: विमृदुनीयात्
Q2. ‘परिश्रमः’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.आयासः
B.संज्ञितम्
C.कर्म
D.जननम्
Ans: आयासः
Q3. ‘शरीरायासजननं’ इति पदस्य विशेष्यपदं किम्?
A.सुखं
B.देहं
C.कर्म
D.संज्ञितम्
Ans: कर्म
Q4. ‘आलस्य’ इति पदस्य विलोमपदं किम्?
A.सुखं
B.आयास
C.समन्ततः
D.देह
Ans: आयास
Q5.

नचास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

Question -
‘मित्राणि’ इति पदस्य विलोमपदं किम्?

A.बलात्
B.अरयः
C.अपकर्षणम्
D.सदृशं
Ans: अरयः
Q6. ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.व्यायामेन
B.व्यायामाय
C.व्यायामम्
D.व्यायामः
Ans: व्यायामाय
Q7. ‘दूरीकरणम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.अपकर्षणम्
B.कर्षणम्
C.सदृशं
D.बलात्
Ans: अपकर्षणम्
Q8. श्लोके द्वितीये पंक्तौ क्रियापदम् किम्?
A.अरयः
B.बलात्
C.अर्दयन्ति
D.व्यायामिनं
Ans: अर्दयन्ति
Q9.

न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥

Question -
‘संलग्नस्य’ इत्यस्य पदस्य पर्यायपदं किम्?

A.रतस्य
B.अभिरतस्य
C.स्थिरी
D.सहसा
Ans: अभिरतस्य
Q10. ‘एनं’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
A.व्यायामिनः
B.व्यायामिनं
C.व्यायाम
D.व्यायामाय्
Ans: व्यायामिनः
Q11. ‘समधिरोहति’ इति क्रियापदस्य कर्तृपदं किम्?
A.एनम्
B.जरा
C.सहसा
D.आक्रम्य
Ans: जरा
Q12. ‘जरा’ इति पदस्य विलोमपदं किम्?
A.अल्पं
B.तुच्छं
C.अति
D.यौवनम्
Ans: यौवनम्
Q13.

व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणैर्लीनमपि कुर्यात्सुदर्शनम्॥

Question -
‘सर्पाः’ इति पदस्य पर्यायपदम् किम्?

A.उरगाः
B.व्याधयः
C.वौनतेय
D.वयो
Ans: उरगाः
Q14. ‘युक्तम्’ इति पदस्य विलोमपदं किम्?
A.दर्शनम्
B.पदभ्याम्
C.हीनम्
D.हीनमपि
Ans: हीनम्
Q15. ‘उरगाः’ इति कर्तृपदस्य कर्तृपदम् किम्?
A.वैनतेयः
B.कुर्यात्
C.उपसर्पन्ति
D.नोपसर्पन्ति
Ans: उपसर्पन्ति
Q16. ……….. असुन्दराः अपि सुन्दराः भवन्ति। रिक्तपूर्ति कुरुत।
A.व्यायाम
B.व्यायामेन
C.व्यायामाय
D.व्यायामः
Ans: व्यायामेन
Q17.

ङ सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा।

Question -
‘आत्महितैषिभिः’ इति पदस्य विशेष्यपदं किम्?

A.पुम्भिः
B.पुम्भिरा
C.बलस्य
D.अर्धन
Ans: पुम्भिः
Q18. ‘प्रतिदिनम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.रहः
B.अहरहः
C.अहः
D.सर्वेषु
Ans: अहरहः
Q19. ‘बलस्यार्धेन कर्तव्यो व्यायामः’ अत्र क्रियापदं किम्?
A.बलस्य
B.अर्धेन
C.कर्त्तव्यः
D.व्यायामः
Ans: कर्त्तव्यः
Q20. ‘नारीभिः’ इति पदस्य विलोमपदं किम्?
A.पुम्भिर्
B.पुम्भिः
C.पुम्भिरा
D.पुम्भिरात्म
Ans: पुम्भिः

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post