MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-4 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-4 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-4

अपठित-अवबोधनम् भाग-4 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-4 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अपठित-अवबोधनम् भाग-4 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-4 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अपठित-अवबोधनम् भाग-4 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) अपठित-अवबोधनम् भाग-4 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

सुखार्थिने कुतो विद्या कुतो विद्यार्थिने सुखम्।
सुखार्थी वा त्यजेत् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥

Question -
श्लोके ‘छात्राय’ पदस्य कः पर्यायः प्रयुक्तः?

A.विद्यार्थिने
B.विद्यार्थि
C.सुखार्थि
D.सुखार्थिने
Ans: विद्यार्थिने
Q2. सुखार्थी वा त्यजेत् विद्याम्।’ अत्र क्रियापदं किमस्ति?
A.सुखार्थी
B.वा
C.त्यजेत्
D.विद्याम्
Ans: त्यजेत्
Q3.

तृणानि भूमिरुदकं चतुर्थी वाक् च सुनृता।
एतान्यपि सतां गेहेषु नोच्छिद्यन्ते कदाचन।

Question -
श्लोके ‘वाणी’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?

A.भूमिः
B.वाक्
C.उदकम्
D.तृणानि
Ans: वाक्
Q4. ‘दुर्जनानाम्’ इति पदस्य श्लोके कः विपर्ययः आगतोऽस्ति?
A.कदाचन
B.सतानाम्
C.एतान्यपि
D.सताम्
Ans: सताम्
Q5.

गौरवं प्राप्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥

Question -
श्लोके ‘गौरवम्’ इति कर्तृपदस्य क्रियापदं किम्?

A.प्राप्यते
B.दानात्
C.न तु
D.वित्तस्य
Ans: प्राप्यते
Q6. ‘बद्दलानाम्’ इत्यस्य पदस्य कः पर्यायः श्लोके लिखितः?
A.पयोधीनाम्
B.स्थितिः
C.पयोदानाम्
D.उच्चैः
Ans: पयोदानाम्
Q7.

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्॥

Question -
‘मा कश्चिद् दु:खभाग् भवेत्। अत्र वाक्ये क्रियापदं किम्?

A.भवेत्
B.मा
C.कश्चिद्
D.दुःखभाग्
Ans: भवेत्
Q8. ‘सर्वे निरामयाः’ अनयोः पदयोः विशेषणपदं किमस्ति?
A.सर्वः
B.सर्वे
C.निरामयः
D.निरामयाः
Ans: निरामयाः
Q9.

सर्वस्य हि परीक्ष्यन्ते स्वभावाः नेतरे गुणाः।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते॥

Question -
‘गुणान् सर्वान्’ अनयोः पदयोः विशेष्यः कः?

A.गुणान्
B.गुणाः
C.सर्वान्
D.सर्वः
Ans: गुणान्
Q10. ‘अतीत्य हि गुणान् सर्वान् स्वभावो मूनि वर्तते।’ अस्मिन् वाक्ये क्रियापदं किम् अस्ति?
A.अतीत्य
B.स्वभावो
C.वर्तते
D.मूर्ध्नि
Ans: वर्तते
Q11.

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम्॥

Question -
श्लोके ‘तस्य’ सर्वनाम पदं कस्मै प्रयुक्तम्?

A.जीवाय
B.जनाय
C.अभिवादनशीलाय
D.गुणाय
Ans: अभिवादनशीलाय
Q12. ‘चत्वारि तस्य वर्धन्ते।’ अत्र क्रियापदं किम्?
A.चत्वारि
B.तस्य
C.वर्धन्ते
D.वर्धन्ति
Ans: वर्धन्ते

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post