MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers

MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers 

MCQ Questions for Class10 Sanskrit Chapter 9 सूक्तयः

सूक्तयः Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided सूक्तयः Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 9 Quiz

Class 10 Sanskrit Chapter 9 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 9 सूक्तयः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सूक्तयः Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 9 सूक्तयः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

Question -
“विद्याधनं” इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।

A.महत्
B.पुत्राय
C.महान्
D.पिता
Ans: महत्
Q2. ‘यच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
A.पुत्राय
B.महत्
C.विद्याधनं
D.पिता
Ans: पिता
Q3. ‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
A.तपः
B.तेपे
C.महद्
D.कृतज्ञता
Ans: कृतज्ञता
Q4. ‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
A.बाल्ये
B.उक्तिः
C.महत्
D.तपः
Ans: बाल्ये
Q5.

अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

Question -
‘सरलता’ इत्यर्थे श्लोके किम् पदं प्रयुक्तम्?

A.अवक्रता
B.चित्ते
C.तदेव
D.तथ्यतः
Ans: अवक्रता
Q6. श्लोकस्य द्वितीये पंक्तौ क्रियापदं किम्?
A.तत्
B.आहुः
C.तथ्यतः
D.समत्वम्
Ans: आहुः
Q7. ‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.चित्ते
B.वाचि
C.अवक्रता
D.तथ्यतः
Ans: अवक्रता
Q8. ‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
A.त्रीणि
B.चत्वारि
C.द्वे
D.पञ्च
Ans: त्रीणि
Q9.

त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥

Question -
‘भुङ्क्ते’ इति क्रियापदस्य कर्तृपदं किम्?

A.फलं
B.पक्वं
C.विमूढधीः
D.अपक्वं
Ans: विमूढधीः
Q10. ‘वदेत्’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
A.अभ्युदीरयेत्
B.वाचं
C.अभ्यूदीरयेत्
D.भुङ्क्त
Ans: अभ्युदीरयेत्
Q11. ‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
A.पक्वं
B.परुषां
C.प्रदां
D.वाचं
Ans: परुषां
Q12. ‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
A.त्यक्त्वा
B.वाचं
C.परुषां
D.पक्वं
Ans: वाचं
Q13.

वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

Question -
‘न कातरः’ इत्यर्थे श्लोके किं समस्तपदं प्रयुक्तम्?

A.अकातरः
B.मप्यकातरः
C.कातरः
D.यकातरः
Ans: अकातरः
Q14. ‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
A.केन
B.परैः
C.सः
D.अपि
Ans: सः
Q15. ‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
A.सभायाम्
B.धैर्यवान्
C.मन्त्री
D.परैः
Ans: मन्त्री
Q16. ‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
A.धैर्य
B.पटुः
C.अकातरः
D.मन्त्री
Ans: अकातरः
Q17.

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

Question -
‘कल्याणं’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?

A.श्रेयः
B.प्रभूतानि
C.आत्मनः
D.सुखानि
Ans: श्रेयः
Q18. ‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
A.कदापि
B.कर्म
C.सः
D.परेभ्यः
Ans: कर्म
Q19. ‘सुखानि’ इति पदस्य विशेषणपदं किम्?
A.श्रेयः
B.आत्मनः
C.प्रभूतानि
D.अहितं
Ans: प्रभूतानि
Q20. श्लोके ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
A.इच्छति
B.आत्मनः
C.श्रेयः
D.सुखानि
Ans: इच्छति

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post