MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-4 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-4 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-4

वाच्यपरिवर्तनम् भाग-4 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-4 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided वाच्यपरिवर्तनम् भाग-4 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-4 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

वाच्यपरिवर्तनम् भाग-4 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) वाच्यपरिवर्तनम् भाग-4 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

प्रथमः छात्रः – किं विद्यालये अध्यापकाः (ii) ………….. सम्यग् न पाठयन्ति?

A.पाठ्यपुस्तके
B.पाठ्यपुस्तकं
C.पाठ्यपुस्तकाः
D.पाठ्यपुस्तकानि।
Ans: पाठ्यपुस्तकानि।
Q2.

द्वितीयः छात्रः – न, अध्यापकैः पाठ्यपुस्तकानि सम्यग् (iii) ………………

A.पाठ्यन्ते
B.पाठयन्ते
C.पाठ्यते
D.पाठयेते।
Ans: पाठ्यन्ते
Q3.

प्रथमः छात्रः – अहं पाठं कण्ठस्थं करोमि।।
द्वितीयः छात्रः – परं मया तु पाठः कण्ठस्थ: न (iv) ……………

A.कृयते
B.करोमि
C.क्रियते
D.क्रियन्ते।
Ans: क्रियते
Q4.

अत्र द्वयोः मित्रयोः संवादः प्रस्तूतयते यस्मिन् गायत्री प्रश्नान् करोति सन्ध्या च उत्तराणि ददाति। गायत्री कर्तृवाच्यस्य सन्ध्या च कर्मवाच्यस्य प्रयोगं करोति। वाच्यानुसारं मञ्जूषायाः समुचितैः पदैः रिक्तस्थानानि पूरयितव्यानि। (यहाँ दो मित्रों का संवाद प्रस्तुत किया जा रहा है जिसमें गायत्री प्रश्न करती है और संध्या उत्तर देती है। वाच्य के अनुसार मंजूषा के उचित पदों से रिक्त स्थान भरिए।)

गायत्री – सन्ध्ये! किं (i) ……………….. अधुना ओदनं पचसि?

A.त्वम्
B.त्वया
C.त्वाम्
D.तुभ्यम्।
Ans: त्वम्
Q5.

सन्ध्या – आम्, मया ओदनः अधुनैव (ii) ………….

A.पचयते
B.पचयेते
C.पच्यते
D.पच्यन्ते।
Ans: पच्यते
Q6.

गायत्री – तदनन्तरं त्वं किं करिष्यसि?
सन्ध्या – तदनन्तरं (iii) ……………….. गीता पठिष्यते।

A.मया
B.त्वया
C.अहम्
D.त्वम्।
Ans: मया
Q7.

अधोलिखितं संवादं मञ्जूषायाः समुचित-क्रिया-कर्म-कर्तृपदैः पूरयत। (अधोलिखित संवाद मंजूषा के उचित क्रिया, कर्म एवं कर्ता पदों से भरिए।)

नयना – सुमेश! त्वं किं करोषि?
सुमेशः – अधुना तु मया पुस्तकं (i) …………

A.पठ्यते
B.पठ्येते
C.पठ्यसे
D.पठ्ये।
Ans: पठ्यते
Q8.

नयना – ओह ! अधुना त्वं पुस्तकं (ii) ……..

A.पठसि
B.पठ्यते
C.पठामि
D.पठति।
Ans: पठसि
Q9.

सुमेशः – (iii) ……………… किं क्रियते?

A.त्वया
B.मया
C.अहम्
D.त्वम्।
Ans: त्वया
Q10.

रामः – त्वं कुत्र गच्छसि?
श्यामः – अहम् तु आपणम् (i) ………….

A.गच्छामि
B.गच्छसि
C.गच्छामः
D.गच्छति।
Ans: गच्छामि
Q11.

रामः – तत्र (ii) ………………… किमर्थं गम्यते?

A.त्वम्
B.त्वाम्
C.त्वया
D.तुभ्यम्।
Ans: त्वया
Q12.

श्यामः – अहं फलानि क्रेतुम् गच्छामि।
रामः – अहं तु (iii) …………. न क्रीणामि।

A.फले
B.फलम्
C.फलानि
D.फलेन।
Ans: फलानि
Q13.

श्यामः – तर्हि त्वं किम् (iv) ………………..?

A.क्रीणासि
B.क्रीणाति
C.क्रीणामि
D.क्रीणथः।
Ans: क्रीणासि
Q14.

श्यामः – सोहन ! किं त्वं (i) …………… गच्छसि?

A.पत्रालयः
B.पत्रालयं
C.पत्रालयाः
D.पत्रालयान्।
Ans: पत्रालयं
Q15.

सोहनः – न, अहं तु स्वपाठं स्मरामि।
श्यामः – शोभनम्। अधुना त्वं निबन्धम् अपि (ii) …………….. किम्?

A.लिखसि
B.लिखति
C.लिखामि
D.लिखामः।
Ans: लिखसि
Q16.

सोहनः – मया तु अधुना गणितस्य अभ्यासः (iii) ………….

A.क्रियसे
B.क्रिये
C.कृयते
D.क्रियते।
Ans: क्रियते।
Q17.

श्याम: – अहं तु पत्रालयमेव (iv) …………….

A.गच्छति
B.गच्छसि
C.गच्छामि
D.गच्छथ।
Ans: गच्छामि
Q18.

प्रत्यूषः – किं विद्यालये छात्राः पादपान् सिञ्चन्ति?
राघवः – आम्, तैः पादपाः (i) …………….

A.सिञ्च्यन्ते
B.सिच्यन्ते
C.सिञ्चयन्ते
D.सिञ्चन्ति।
Ans: सिञ्च्यन्ते
Q19.

प्रत्यूषः – (ii) ……………………. कुत्र सन्ध्यां करोति?

A.आचार्यः
B.आचार्याः
C.आचार्य
D.आचार्यान्।
Ans: आचार्यः
Q20.

राघवः – आचार्येण स्वप्रकोष्ठे (iii) ……………..

A.सन्ध्या
B.सन्ध्यां
C.सन्ध्याः
D.सन्ध्यया।
Ans: सन्ध्या

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post