MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers

MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers 

MCQ Questions for Class10 Sanskrit Chapter 6 सुभाषितानि

सुभाषितानि Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided सुभाषितानि Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 6 Quiz

Class 10 Sanskrit Chapter 6 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 6 सुभाषितानि to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सुभाषितानि Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 6 सुभाषितानि के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

Question -
‘मित्रम्’ इति पदस्य विपरीतार्थकम् पदं किम्?

A.रिपुः
B.कृत्वा
C.अवसीदति
D.नावसीदति
Ans: रिपुः
Q2. ‘यं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.बन्धुः
B.रिपुः
C.उद्यम
D.उद्यमाय
Ans: उद्यमाय
Q3. ‘दुःखम् अनुभवति’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.नावसीदति
B.अवसीदति
C.सीदति
D.वसीदति
Ans: अवसीदति
Q4. ‘महान्’ इति पदस्य विशेष्यपदं किम्?
A.बन्धुः
B.रिपुः
C.आलस्यं
D.उद्यम
Ans: रिपुः
Q5.

गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

Question -
‘काकः’ इति पदस्य समानार्थकम् पदं किम्?

A.मूषकः
B.करी
C.वायसः
D.पिक:
Ans: वायसः
Q6. ‘बली’ इति पदस्य विलोमपदं किम्?
A.निर्बलः
B.निर्गुणः
C.करी
D.बलम्
Ans: निर्बलः
Q7. ‘गुणी गुणं वेत्ति’ अत्र कर्तृपदं किम्?
A.गुणं
B.गुणी
C.वेत्ति
D.किमपि न
Ans: गुणी
Q8. ‘सिंहस्य बलं ……….. वेत्ति’ अत्र रिक्तपूर्तिः कुरुत
A.करी
B.
C.मूषकः
D.वायसः
Ans: करी
Q9.

निमित्तमुद्दिश्य हि यः प्रकुष्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

Question -
(i) ‘प्रसीदति’ इति क्रियापदस्य कर्तृपदं किम्?

A.यः
B.सः
C.नरः
D.मनः
Ans: सः
Q10. ‘आरम्भे’ इति पदस्य विलोमपदं किम्?
A.निमित्तम्
B.उद्दिश्य
C.अपगमे
D.तस्यापगमे
Ans: अपगमे
Q11. ‘निश्चितम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.निमित्तम्
B.अकारण
C.जनस्तं
D.ध्रुवम्
Ans: ध्रुवम्
Q12. ‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
A.निमित्तम्
B.निमित्तस्य
C.निमित्ताय
D.निमित्तः
Ans: निमित्तस्य
Q13.

क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥

Question -
‘अग्निः’ इति पदस्य पर्यायः कः?

A.काष्ठः
B.वह्निः
C.देहः
D.दहते
Ans: वह्निः
Q14. ‘शत्रुः’ इति पदस्य विशेषणपदं किम्?
A.प्रथमः
B.देहस्थितः
C.क्रोधः
D.नराणाम्
Ans: प्रथमः
Q15. ‘सः एव वह्निः दहते शरीरम्’ अत्र क्रियापदं किम्?
A.सः
B.एव
C.वह्निः
D.दहते
Ans: दहते
Q16.

अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

Question -
‘सुलभः’ इति पदस्य विपरीतार्थकम् पदं किम्?

A.दुर्लभः
B.अयोग्यः
C.अमन्त्रम्
D.मूलम्
Ans: दुर्लभः
Q17. ‘पुरुषः’ इति पदस्य विशेषणपदं किम्?
A.दुर्लभः
B.योजकः
C.अयोग्यः
D.नास्ति
Ans: अयोग्यः
Q18. ‘नास्ति मूलमनौषधम् अत्र क्रियापदं किम्?
A.अस्ति
B.ना
C.नास्ति
D.मूलम्
Ans: अस्ति
Q19. ‘अधोभागम्’ इत्यर्थे किम् पद प्रयुक्तम्?
A.अमन्त्रम्
B.मूलम्
C.अक्षरं
D.अनौषधम्
Ans: मूलम्
Q20.

अधोलिखितवाक्येषु रेखाङ्कितपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question -
उद्यमं कृत्वा नरः न अवसीदति

A.दु:खम् अनुभवति
B.करोति
C.अनुभवति
D.अनुकरोति
Ans: दु:खम् अनुभवति

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post