MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अशुद्धि-संशोधनम् भाग-2 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अशुद्धि-संशोधनम् भाग-2 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) अशुद्धि-संशोधनम् भाग-2

अशुद्धि-संशोधनम् भाग-2 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अशुद्धि-संशोधनम् भाग-2 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अशुद्धि-संशोधनम् भाग-2 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) अशुद्धि-संशोधनम् भाग-2 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अशुद्धि-संशोधनम् भाग-2 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) अशुद्धि-संशोधनम् भाग-2 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. क्रोधः न कर्तव्यम्।
A.कर्तव्यः
B.कर्तव्या
C.कर्तव्ये
D.कर्तव्याः
Ans: कर्तव्यः
Q2. इदानीं त्वं किं कुर्वन्ति?
A.करोमि
B.कुर्मः
C.करोषि
D.कुरुथः
Ans: करोषि
Q3. सः अपि जलं पास्यसि।
A.पास्यति
B.पास्यतः
C.पास्यथः
D.पास्यन्ति
Ans: पास्यति
Q4. कुतुबमीनारे वयं बहून् जनाः अपश्याम।
A.जनान्
B.जनैः
C.जनः
D.जनम्
Ans: जनान्
Q5. तेषु अनेकाः उपरि गच्छन्ति स्म।
A.अनेकान्
B.अनेके
C.अनेकः
D.अनेकेन
Ans: अनेके
Q6. वयम् एकस्य छायायुक्त-वृक्षस्य अधः भोजनं अकुर्वन्।
A.अकरवम्
B.अकरवाव
C.अकरवाम
D.अकरोः
Ans: अकरवाम
Q7. माम् कुतुबमीनारः अतीव अरोचत।।-
A.मम
B.मत्
C.मया
D.मह्यम्।
Ans: मह्यम्।
Q8. अहं पत्रवाहकः अस्ति।
A.असि
B.अस्मि
C.स्थ
D.स्तः
Ans: अस्मि
Q9. जनेभ्यः प्रतिदिनम् आगताः पत्राणि वितरामि।
A.आगतानि
B.आगतान्
C.आगतेभ्यः
D.आगतैः
Ans: आगतानि
Q10. ते पत्रेषु साक्षात्कारपत्रः, परीक्षाफलं, नियुक्तिपत्रम् अपि आप्नुवन्ति।
A.साक्षात्कारपत्रम्
B.साक्षात्कारपत्राणि
C.साक्षात्कारपत्रैः
D.साक्षात्कारपत्रे
Ans: साक्षात्कारपत्रम्
Q11. अहं स्वकर्मं सदा निष्ठया करोमि।
A.स्वकर्मः
B.स्वकर्मान्
C.स्वकर्मणा
D.स्वकर्म
Ans: स्वकर्म
Q12. येन जनाः शिक्षितः भवेयुः।
A.शिक्षितम्
B.शिक्षितान्
C.शिक्षिताः
D.शिक्षितेन
Ans: शिक्षिताः
Q13. एकस्मिन् ग्रामे द्वे मित्रौ आस्ताम्-रामः च श्यामः च।
A.मित्रम्
B.मित्राणि
C.मित्रेण
D.मित्रे
Ans: मित्रे
Q14. तयोः रामः बहूनां दीनानां सहायतां कुर्वन्ति स्म।
A.करोति
B.कुरुतः
C.करोषि
D.करोमि
Ans: करोति
Q15. श्यामः च तस्य सह सहयोगं करोति स्म।
A.तयोः
B.तेन
C.तस्मै
D.तम्
Ans: तेन
Q16. तयोः अपूर्वं मैत्रीं दृष्ट्वा जनाः कथयन्ति स्म-अहो धन्यौ एतौ सुहृदौ।
A.अपूर्वा
B.अपूर्वां
C.अपूर्वी
D.अपूर्वः
Ans: अपूर्वां
Q17. वयं नित्यम् अग्रजानां चरणौ स्पृशन्ति,
A.स्पृशति
B.स्पृशामि
C.स्पृशामः
D.स्पृशावः
Ans: स्पृशामः
Q18. तेषाम् आशीर्वादाः अस्मान् रक्षति।
A.आशीर्वादम्
B.आशीर्वादान्
C.आशीर्वादौ
D.आशीर्वादः
Ans: आशीर्वादः
Q19. ये शिष्यौ गुरुजनानां चरणौ स्पृशन्ति,
A.शिष्यः
B.शिष्याः
C.शिष्यान्
D.शिष्यौ
Ans: शिष्याः
Q20. तेषाम् आयुः वर्धन्ते।
A.वर्धते
B.वर्धेते
C.वर्धे
D.वर्धसे
Ans: वर्धते

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post