MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers

MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers 

MCQ Questions for Class10 Sanskrit Chapter 12 अनयोक्त्यः

अनयोक्त्यः Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अनयोक्त्यः Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 12 Quiz

Class 10 Sanskrit Chapter 12 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 12 अनयोक्त्यः to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अनयोक्त्यः Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 12 अनयोक्त्यः के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

निम्नलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानामुत्तराणि लिखत

भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राजहंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः॥

Question -
‘यत्र भवता मृणालपाटली भुक्ता’। अत्र कर्तृपदं किम्?

A.यत्र
B.भवता
C.भुक्ता
D.मृणालपाटली
Ans: भवता
Q2. श्लोके ‘केन कृत्येन’ अतयोः पदयोः विशेषणपदं किमस्ति?
A.केन
B.किम्
C.कृत्येन
D.कृत्यम्
Ans: केन
Q3. अस्मिन् श्लोके ‘जलानि’ पदस्य कः पर्यायः आगतः?
A.नलिनानि
B.निपीतानि
C.अम्बूनि
D.निषेवितानि
Ans: अम्बूनि
Q4.

आपेदिरेऽम्बरपथं परितः पतङ्गाः,
भृङ्गा रसालमुकुलानि समाश्रयन्ते।
सङ्कोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु॥

Question -
श्लोके ‘कतमां गतिम्’ पदयोः कः विशेष्यः वर्तते?

A.गतिः
B.कतमा
C.कतमां
D.गतिम्
Ans: गतिम्
Q5. अत्र श्लोके ‘आपेदिरे’ इति क्रियायाः कर्तृपदं किम्?
A.परितः
B.पतङ्गाः
C.अम्बरपथम्
D.पथम्
Ans: पतङ्गाः
Q6. ‘सरः त्वयि सङ्कोचम्’। अत्र ‘त्वयि’ पदं कस्मै आगतम्?
A.सरसे
B.मीनाय
C.भृङ्गेभ्यः
D.पतङ्गेभ्यः
Ans: सरसे
Q7.

आश्वास्य पर्वतकुलं तपनोष्णतप्त
मुद्दामदावविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः॥

Question -
श्लोके ‘सा’ पदं कस्मै आगतम्?

A.श्रियै
B.उत्तमायै
C.जलदाय
D.काननेभ्यः
Ans: श्रियै
Q8. अत्र श्लोके ‘पर्वतकुलम्’ इत्यस्य विशेष्यस्य विशेषणपदं किम्?
A.तप्तम्
B.उष्णम्
C.तपनोष्णतप्तम्
D.तपनम्
Ans: तपनोष्णतप्तम्
Q9. ‘असि तव सा एव।’ अत्र ‘तव’ पदं कं प्रति सङ्केतयति?
A.जलदम्
B.श्रियम्
C.पर्वतकुलम्
D.काननम्
Ans: जलदम्
Q10.

निम्नवाक्येषु रेखाकितानां पदानां स्थानेषु प्रश्नवाचकं पदं चित्वा लिखत

Question -
एकेन एव राजहंसेन सरसः या शोभा भवेत्।

A.कः
B.कति
C.कस्य
D.किम्
Ans: कस्य
Q11. न सा परितः तीरवासिना बकसहस्रेण भवेत्।
A.कथम्
B.केण
C.केन
D.कीदृशेण
Ans: केन
Q12. हे राजहंस! भवता मृणालपटली भुक्ता।
A.का
B.काः
C.कः
D.किम्
Ans: का
Q13. एवं नलिनानि अनेकानि निषेविहानि।
A.के
B.कति
C.किम्
D.कानि
Ans: कानि
Q14. तस्य सरोवरस्य केन कृत्येन कृतोपकारः त्वं भवितासि?
A.कीदृशः
B.कः
C.का
D.कथम्
Ans: कीदृशः
Q15. मालाकार! भवता करुणया तरोः अस्य तोयैरल्पैरपि पुष्टिः व्यरचि।
A.का
B.कः
C.केन
D.काः
Ans: केन
Q16. भवता भीमभानौ निदाघे करुणया पुष्टिः व्यरचि।
A.कदा
B.कीदृशः
C.कौ
D.कीदृशौ
Ans: कदा
Q17. प्रावृषेण्येन वारिदेन वाराम् विश्वतः इह जनयितुं शक्या।
A.केन
B.कीदृशेन
C.कथम्
D.कदा
Ans: कीदृशेन
Q18. पतङ्गाः परितः अम्बरपथं आपेदिरे।
A.के
B.काः
C.कः
D.का
Ans: के
Q19. भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
A.किम्
B.कानि
C.के
D.कति
Ans: कानि
Q20. सरः त्वयि दीनदीनः सङ्कोचम् अञ्चति।
A.कति
B.कानि
C.कस्मै
D.कस्मिन्
Ans: कस्मिन्

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post