MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers

MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers 

MCQ Questions for Class10 Sanskrit Chapter 5 जननी तुल्यवत्सला

जननी तुल्यवत्सला Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided जननी तुल्यवत्सला Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 5 Quiz

Class 10 Sanskrit Chapter 5 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

जननी तुल्यवत्सला Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 5 जननी तुल्यवत्सला के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तरत

कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः।

Question -
‘तीव्रगत्या’ इत्यर्थे किम् पदम् प्रयुक्तम्?

A.तोदनेन
B.नुद्यमानः
C.अशक्तः
D.जवेन
Ans: जवेन
Q2. ‘कृषकः’ इति पदस्य विशेषणपदं किम्?
A.कश्चित्
B.क्रुद्धः
C.एकः
D.अतः
Ans: कश्चित्
Q3. ‘उत्थितः’ इति क्रियापदस्य कर्तृपदम् किम्?
A.तथा
B.वृषः
C.अपि
D.तथापि
Ans: वृषः
Q4. ‘तं दुर्बलं …..।’ अत्र ‘तं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.कृषकाय
B.वृषभाय
C.कृषक:
D.बलीवर्दः
Ans: वृषभाय
Q5.

भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामणि आविरासन्। सुरभेरिमामवस्था दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च

Question -
‘क्षितौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?

A.शुभे
B.सुरभेः
C.भूमौ
D.पतिते
Ans: भूमौ
Q6. ‘ताम् अपृच्छत्’ अत्र ‘ताम्’ सर्वनामपदं कस्याः कृते प्रयुक्तम्?
A.सुरभेः
B.सुरभिः
C.इन्द्रस्य
D.वृषभस्य
Ans: सुरभेः
Q7. ‘अपृच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
A.सुरभिः
B.वृषभः
C.सुराधिपः
D.शुभे
Ans: सुराधिपः
Q8. ‘अवस्था’ इति पदस्य विशेषणपदं किम्?
A.इमाम्
B.रिमाम्
C.सुरभिः
D.माम्
Ans: इमाम्
Q9.

ग विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।।

Question -
‘शोचामि’ इति क्रियापदस्य कर्तृपदं किम्?

A.सुरभिः
B.माता
C.अहम्
D.वः
Ans: अहम्
Q10. ‘अहम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
A.सुरभेः
B.सुरभ्यै
C.इन्द्राय
D.इन्द्रः
Ans: सुरभ्यै
Q11. ‘देवानां राजः’ इति पदस्य पर्यायपदं किम्?
A.कश्चित्
B.वः।
C.तेन
D.त्रिदशाधिपः
Ans: त्रिदशाधिपः
Q12. इदम् श्लोकं का कथयति?
A.वृषः
B.इन्दः
C.सुरभिः
D.बलीवर्दः
Ans: सुरभिः
Q13.

“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छेण भारमुगृहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्

Question -
‘सुरभिः’ इति पदस्य विशेषणपदं किम्?

A.पृष्टा
B.वात्सल्यं
C.इति
D.इन्द्रेण
Ans: पृष्टा
Q14. ‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.इन्द्रः
B.वृषभः
C.सुरभिः
D.इन्द्राय
Ans: इन्द्राय
Q15. ‘सरलतया’ इति पदस्य विपरीतार्थकं पदम् किम्?
A.दैन्यं
B.कृच्छ्रेण
C.वोढुं
D.बहुधा
Ans: कृच्छ्रेण
Q16. ‘पीडयति’ इति क्रियापदस्य कर्तृपदं किम्?
A.कृषकः
B.सः
C.दीन:
D.बहुधा
Ans: कृषकः
Q17.

यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

Question -
‘मे’ इति सर्वनाम पदम् कस्यै प्रयुक्तम्?

A.पुत्राय
B.वृषभाय
C.इन्द्राय
D.सुरभ्यै
Ans: सुरभ्यै
Q18. ‘मम’ इत्यर्थे किम् पदम् प्रयुक्तम्?
A.मे
B.पुत्र।
C.तु
D.सतः
Ans: मे
Q19. ‘पुत्रस्य’ इति पदस्य विशेषणपदं किम्?
A.कृपा
B.सहस्रं
C.दीनस्य
D.मे
Ans: दीनस्य
Q20. ‘भिन्नं’ इति पदस्य विलोमपदं किम?
A.सतः
B.समम्
C.सममेव
D.अधिका
Ans: समम्

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post