MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) प्रत्ययाः भाग-6 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) प्रत्ययाः भाग-6 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) प्रत्ययाः भाग-6

प्रत्ययाः भाग-6 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) प्रत्ययाः भाग-6 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided प्रत्ययाः भाग-6 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) प्रत्ययाः भाग-6 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

प्रत्ययाः भाग-6 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) प्रत्ययाः भाग-6 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1. जनकं (सेव् + शानच् ) ………. पुत्रः प्रसन्नोऽस्ति।।
A.सेववानः
B.सेवमानः
C.सेव्यमानः
D.सेव्यवानः।
Ans: सेवमानः
Q2. पुरस्कारं (लभ् + शानच् ) ………… छात्रः प्रसन्नः भवति।
A.लभमानः
B.लभमानं
C.लभमानाः
D.लभमाना।
Ans: लभमानः
Q3. प्रकृतेः ( रमणीय + तल् ……….. दर्शनीया अस्ति।।
A.रमणीयता
B.रमणीयतां
C.रमणीया
D.रमणीयां।
Ans: रमणीयता
Q4. वानरयूथस्य स्वामी उवाच-जीवितं ……………. ( वाञ्छ् + शतृ) नरः कलहयुक्तं गृहं त्यजेत्।
A.वाञ्छत्
B.वाञ्छन्
C.वाञ्छनः
D.वाञ्छद्।
Ans: वाञ्छन्
Q5. ………….. ( मित्र + तल्) न कुर्वन्ति।
A.मित्रता
B.मित्रता
C.मित्रतया
D.मित्रताल
Ans: मित्रता
Q6. एकस्यां सभायां बहवः मूषकाः चिन्ता ……. ( कृ + शतृ) उपविष्टाः।
A.कुर्वन्तः
B.कुर्वन्
C.कुर्वत्
D.कुर्वन्ताः
Ans: कुर्वन्तः
Q7. एका वृद्धा …………. ( मूषक + टाप) अवदत्-अस्याः कण्ठे घण्टिकाबन्धनं।
A.मूषका
B.मूषकी
C.मूषिका
D.मूषिकाम्।
Ans: मूषिका
Q8. पुष्पाणां ……… ( रमणीय + त्व) दृष्ट्वा मनः प्रसन्नं भवति।
A.रमणीयतां
B.रमणीयत्वः
C.रमणीयत्वं
D.रमणीयत्व।
Ans: रमणीयत्वं
Q9. शीघ्रं शीघ्रं …………………. (चल् + शतृ) जनाः प्रसन्नाः भवन्ति।
A.चलन्
B.चलन्तम्
C.चलतः
D.चलन्तः।
Ans: चलन्तः।
Q10. ते वायोः………………….. (शीतल + तल्) अनुभवन्ति।
A.शीतलताः
B.शीतलतां
C.शीतलता
D.शीतलतया।
Ans: शीतलतां
Q11. बालकाः ………….. (बालक + टाप् ) च कन्दुकेन क्रीडन्ति।
A.बालिका
B.बालिकाः
C.बालिका
D.बलिकया।
Ans: बालिकाः
Q12. …………… ( आचार्य + टाप्) अपि तेभ्यः क्रुध्यति।
A.आचार्या
B.आचार्यया
C.आचार्याम्
D.आचार्याः।
Ans: आचार्या
Q13. जीवने शिक्षायाः सर्वाधिकं …………….. ( महत् + त्व) वर्तते।
A.महत्त्वः
B.महत्त्वो
C.महत्त्वं
D.महत्तम्।
Ans: महत्त्वं
Q14. परोपकारं ……………. ( कृ + शानच्) देशस्य सर्वदा हितम् एव चिन्तयन्ति।
A.कुर्वाणाः
B.कुर्वाणा
C.कुर्वाणं
D.कुर्वाणः।
Ans: कुर्वाणाः
Q15. तस्य क्षितौ …………….
A.प्रलुठताः
B.प्रलुठन्
C.प्रलुठत्
D.प्रलुठतः।
Ans: प्रलुठतः।
Q16. उद्यमस्य ……………. ( महत् + त्व) सर्वविदितम् एव।।
A.महत्त्वः
B.महत्त्वम्
C.महत्त्वा
D.महत्त्व।
Ans: महत्त्वम्
Q17. प्रकाशमानः चन्द्रः शोभते।
A.प्र+ काश् + शानच्
B.प्रकाश + शानच्
C.प्रकाश + मतुप्
D.प्रकाश + वतुप।
Ans: प्र+ काश् + शानच्
Q18.

अधोलिखितेषु वाक्येषु ‘टाप्’ प्रत्ययान्तानि पदानि चित्वा लिखत (‘टाप्’ प्रत्यय युक्त शब्दों को चुनकर लिखिए।)

Question -
अमृतजला इयं गङ्गा पवित्रा।

A.अमृतजला
B.इयं
C.गङ्गा
D.पवित्रा।
Ans: पवित्रा।
Q19. भक्तैः सदा तु चिरं सेवमाना।
A.सदा
B.भक्तैः
C.सेवमाना
D.चिरं।
Ans: सेवमाना
Q20. कथं नु एतस्याः शोभा विचित्रा।
A.कथं
B.विचित्रा
C.शोभा
D.एतस्याः।
Ans: विचित्रा

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post