MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-3 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-3 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-3

वाच्यपरिवर्तनम् भाग-3 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-3 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided वाच्यपरिवर्तनम् भाग-3 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-3 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

वाच्यपरिवर्तनम् भाग-3 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) वाच्यपरिवर्तनम् भाग-3 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

पुत्रः – आम्, मया (ii) ………….. एषः तु वटवृक्षः।

A.ज्ञायते
B.ज्ञायेते
C.ज्ञाये
D.ज्ञायसे।
Ans: ज्ञायते
Q2.

माता – किम् वृक्षाः अस्मभ्यं छायाम् यच्छन्ति?
पुत्रः- आम् तैः अस्मभ्यम् शीतला (iii) ………….. दीयते।

A.छायाम्
B.छाया
C.छायया
D.छायाः।
Ans: छाया
Q3.

माता – किम् वयम् वृक्षान् रक्षेम?
पुत्रः – आम्! (iv) ………………. वृक्षाः रक्षितव्याः।

A.अस्माकं
B.अस्मभ्यं
C.अस्माभिः
D.मया।
Ans: अस्माभिः
Q4.

पिता – अद्य दिवसस्य समाचारपत्रं कुत्रास्ति?
पुत्रः – इदं तु मम पार्वे अस्ति।
पिता – किं (i) ……………. समाचारपत्रं पठ्यते?

A.त्वया
B.त्वम्
C.त्वत्
D.युष्माभिः।
Ans: त्वया
Q5.

पुत्रः – नहि, अहम् तु केवलम् खेल-चित्राणि एव पश्यामि।
पिता – त्वया कस्य खेलस्य (ii) …………….. दृश्यन्ते?

A.चित्रम्
B.चित्राणि
C.चित्रे
D.चित्रेण।
Ans: चित्राणि
Q6.

पुत्रः – अहम् तु विजेतृणां क्रिकेटक्रीडकानां चित्राणि (iii) ……………

A.दृश्यामि
B.दृश्यते
C.दृश्यन्ते
D.पश्यामि।
Ans: पश्यामि।
Q7.

पिता – मम अपि अस्ति कौतूहलम्। (iv) ………….. मह्यम् देहि।

A.समाचारपत्रं
B.समाचारपत्रः
C.समाचारपत्राणी
D.समाचारपत्रान्।
Ans: समाचारपत्रं
Q8.

माधवी – अद्य तव जन्मदिवसः मम वर्धापनं स्वीकरोतु।
जाहनवी – अत: मया आपणं गत्वा (i) ……………………… क्रीणन्ते।

A.पुस्तकानि
B.वस्तूनि
C.वस्त्राणि
D.पुस्तकम्।
Ans: पुस्तकानि
Q9.

माधवी – किं त्वं जन्मदिने नवीनं (ii) …………………. न क्रेष्यसि?

A.परिधानः
B.परिधानम्
C.परिधानाः
D.परिधानान्।
Ans: परिधानम्
Q10.

जाह्नवी – नहि, मह्यम् नवीन-परिधान-क्रयः न (iii) ……………..। (रुच्)

A.रोचन्ते
B.रुच्यते
C.रोचते
D.रोचसे।
Ans: रोचते
Q11.

माधवी – परम् अहं तु प्रतिवर्षं नवीनं परिधानम् इच्छामि।
जाह्नवी – किं परिधानैः? (iv) …………….. तु पुस्तकानि एव क्रेतव्यानि यतः तानि ज्ञानवर्धकानि?

A.मया
B.मह्यम्
C.अस्माभिः
D.तुभ्यम्।
Ans: मया
Q12.

राधिका – सुधे! त्वं विद्यालयं केन यानेन गच्छसि?
सुधा – राधिके ! (i) ………………. विद्यालयबसयानेन विद्यालयं गम्यते।

A.त्वया
B.मया
C.अहम्
D.वयम्।
Ans: मया
Q13.

राधिका – सुधे! कतिवादने गृहं प्रत्यागच्छसि?
सुधा – मया एकवादने (ii) ……………… प्रत्यागम्यते।

A.गृहः
B.गृहे
C.गृहम्
D.गृहाणि।
Ans: गृहम्
Q14.

राधिका – किं सायं क्रीडायै (iii) ………….. अपि गच्छसि?

A.उपवने
B.उपवनम्
C.उपवनः
D.उपवनानि।
Ans: उपवनम्
Q15.

सुधा – आम्, मया सायं नित्यं क्रीडायै उपवनम् अपि (iv) ……………..

A.गच्छते
B.गमयते
C.गम्यन्ते
D.गम्यते।
Ans: गम्यते।
Q16.

द्वे मित्रे दूरभाषे वार्तालापं कुरुतः। निरुपमा कर्तृवाच्ये वदति, विनीता च कर्मवाच्ये वदति।वाच्यानुसारं मञ्जूषायाः उचितैः पदैः रिक्तस्थानानि पूरयत। (दो मित्र दूरभाष पर वार्तालाप कर रही हैं। निरुपमा कर्तृवाच्य में बोलती है और विनीता कर्मवाच्य में बोलती है। वाच्यानुसार मंजूषा के उचित पदों से रिक्त स्थान भरिए।)

निरुपमा – विनीते! अधुना किं करोषि?
विनीता – (i) …………. नवीनं पुस्तकं मणिका पठ्यते।

A.मया
B.अस्माभिः
C.आवाभ्याम्
D.अस्मभ्यम्।
Ans: मया
Q17.

निरुपमा – कीदृशः संयोगः। अहम् अपि मणिकाम् एव पठितुम् उपविशामि।
कश्चिद् ध्वनिः आगच्छति। कं कार्यक्रमं दूरदर्शने (ii) …………..?

A.पश्यसि
B.पश्यन्ति
C.पश्यसि
D.पश्यसे।
Ans: पश्यसि
Q18.

विनीता – मया तु समाचारा: (iii) ………….

A.दृश्यन्ते
B.दृश्यते
C.पश्यते
D.पश्यन्ते।
Ans: दृश्यन्ते
Q19.

निरुपमा – अहं रामायणं
पश्यामि”- अस्य वाक्यस्य कर्मवाच्ये किं रूपं भविष्यति?
विनीता – कर्मवाच्ये अस्य रूपं भविष्यति (iv) मया ……………… दृश्यते।

A.रामायणं
B.रामायणः
C.रामायणाः
D.रामायणान्।
Ans: रामायणं
Q20.

दूरभाषे द्वौ छात्रौ वार्तालापं कुरुतः। प्रथमः छात्रः कर्तृवाच्यस्य द्वितीयः च छात्रः कर्मवाच्यस्य प्रयोगं करोति। वाच्यानुसारं मञ्जूषायाः समुचितैः पदैः रिक्तस्थानानि पूरयितव्यानि। (दो छात्र दूरभाष पर वार्तालाप कर रहे हैं। पहला छात्र कर्तृवाच्य का और दूसरा छात्र कर्मवाच्य का प्रयोग करता है। वाच्य के अनुसार मंजूषा के उचित पदों से रिक्त स्थानों की पूर्ति कीजिए।)

Two students are talking over telephone. The first student uses active voice and the second student uses passive voice. Fill in the blanks with suitable words whose given in options according to voice.

प्रथमः छात्रः – त्वं किं पश्यसि? द्वितीयः
छात्रः – मया पाठ्यक्रमः (i) ……………

A.पश्यते
B.पश्यन्ते
C.दृश्यते
D.दृश्येते।
Ans: दृश्यते

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post