MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-5 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-5 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-5

वाच्यपरिवर्तनम् भाग-5 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-5 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided वाच्यपरिवर्तनम् भाग-5 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-5 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

वाच्यपरिवर्तनम् भाग-5 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) वाच्यपरिवर्तनम् भाग-5 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

प्रत्यूषः – किम् उद्याने नम्रता गायति?
राघवः – अथ किम् ! उद्याने (iv) …………… एव गीयते।

A.नम्रता
B.नम्रताम्
C.नम्रतया
D.नम्रताः।
Ans: नम्रतया
Q2.

गुरुः – राघव! गत्वा पश्य किम् उद्याने (i) …………… क्रीडन्ति?

A.छात्रा
B.छात्राः
C.छात्रैः
D.छात्रेण।
Ans: छात्राः
Q3.

राघवः – आम्, आचार्य! उद्याने (ii) ………….. क्रीड्यते।

A.छात्रेण
B.छात्राः।।
C.छात्रैः
D.छात्रः।
Ans: छात्रैः
Q4.

गुरुः – किं कोऽपि तत्र चित्रमपि रचयति?
राघवः – आम् आचार्य! तत्र कैश्चित् चित्रमपि (iii) …………..

A.रचयते
B.रच्येते
C.रच्यन्ते
D.रच्यते।
Ans: रच्यते।
Q5.

गुरुः – शोभनम्। किं ते तत्र पुष्पाणि तु न त्रोटयन्ति?
राघवः – नहि, नहि, श्रीमन्! (iv) ………………… तत्र पुष्पाणि न त्रोट्यन्ते।

A.तैः
B.ते
C.तेन
D.ताभिः।
Ans: तैः
Q6.

रमा – सीते! किं त्वं विद्यालयं गच्छसि?
सीता – आम्, रमे ! मया विद्यालयः (i) …………..

A.गम्यते
B.गमयते
C.गमयन्ते
D.गम्यन्ते।
Ans: गम्यते
Q7.

राम – किं त्वं तत्र (ii) ………….. पठसि?

A.संस्कृत
B.संस्कृतं
C.संस्कृतः
D.संस्कृते।
Ans: संस्कृतं
Q8.

सीता – आम् (iii) ……………. तत्र संस्कृतं पठ्यते।

A.अस्माभिः
B.त्वया
C.मया
D.अस्मभ्यं।
Ans: मया
Q9.

रमा – किं त्वं तत्र चित्राणि अपि रचयसि? सीता – आम्, मया तत्र (iv) ……………….. अपि रच्यन्ते।

A.चित्राणि
B.चित्रं
C.चित्रे
D.चित्रेण।
Ans: चित्राणि
Q10.

माता – पुत्रि! बहिः के आगच्छन्ति?
पुत्री – मातः ! बहिः भिक्षुकैः (i) …………….
\

A.आगम्यन्ते
B.आगम्यते
C.आगम्येते
D.आगच्छन्ति।
Ans: आगम्यते
Q11.

माता – पुत्रि! किं ते (ii) …………………….. याचन्ति?

A.भोजनं
B.भोजन:
C.भोजननि
D.भोजानि।
Ans: भोजनं
Q12.

पुत्री- मात: ! (iii) ………… भोजनं न याच्यते।

A.तेन
B.ताभ्याम्
C.तैः
D.ताभिः।
Ans: तैः
Q13.

माता – तर्हि भिक्षुकाः किं वाञ्छन्ति?
पुत्री – मातः ! भिक्षुकैः (iv) ……………… (वस्त्र) वाञ्छ्य ते।

A.वस्त्रं
B.वस्त्राय
C.वस्त्रे
D.वस्त्राणि।
Ans: वस्त्रं
Q14.

भ्राता – भगिनि! किं भवत्याः विद्यालये विदेशीयाः छात्राः अपि पठन्ति?
भगिनी – आम् भ्रात:! अस्माकं विद्यालये विदेशीयाभिः छात्राभिः अपि (i) …………….

A.पठ्यन्ते
B.पठन्ति
C.पठ्यते
D.पठ्येते।
Ans: पठ्यते
Q15.

भ्राता – (ii) ………… कस्यां भाषायां वार्तालापं कुर्वन्ति?

A.ता:
B.ता.
C.सा
D.ते।
Ans: ता:
Q16.

भगिनी – ताभिः संस्कृतेन एव (iii) ………. क्रियते।

A.वार्तालापः
B.वार्तालापं
C.वार्तालापेन
D.वार्तालापाय।
Ans: वार्तालापः
Q17.

भ्राता – किं ताः युष्माभिः सह मैत्री कुर्वन्ति?
भगिनी – आम्! (iv) ……….. अस्माभिः सह मैत्री क्रियते।

A.ताः
B.ताभ्यः
C.ताभिः
D.तया।
Ans: ताभिः
Q18.

रामः – श्याम! अद्य विद्यालये चेन्नईतः छात्राः आगच्छन्ति।
श्यामः – सखे! छात्रैः चेन्नईतः किमर्थम् (i) ………..? ते इदानीं कुत्र तिष्ठन्ति?

A.आगम्यन्ते
B.आगम्यते
C.आगम्येते
D.आगच्छन्ति।
Ans: आगम्यते
Q19.

रामः – सखे! ते प्रतियोगितायै अत्र आगताः। इदानीं (ii) …………… छात्रावासे स्थीयते?

A.तैः
B.ते
C.तेन
D.ताः।
Ans: तैः
Q20.

श्यामः – मित्र! किं ते संस्कृतम् अपि (iii) …………..

A.जानाति
B.जानीतः
C.जानन्ति
D.जानासि।
Ans: जानन्ति

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post