MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-1 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-1 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) समासाः भाग-1

समासाः भाग-1 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-1 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided समासाः भाग-1 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-1 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

समासाः भाग-1 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) समासाः भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (मोटे छपे शब्दों के विकल्पों में दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए।)

Question -
सिंहात् भयम् नास्ति।

A.सिंहभयम्
B.सिंहभयः
C.सिंहाभयः
D.सिंहः भयः।
Ans: सिंहभयम्
Q2. सरस्वती सर्वदा अस्ति।
A.सर्वं ददाति इति
B.सर्वं ददाति या सा
C.सर्वं दहति या सा
D.सर्वस्य ददाति इति।
Ans: सर्वं ददाति इति
Q3. सः शास्त्रपारङ्गतः अस्ति।
A.शास्त्रेषु पारङ्गतः
B.शास्त्राणाम् पारङ्गतः
C.शास्त्रात् पारङ्गतः।
D.शास्त्राणी पारङ्गतः
Ans: शास्त्रेषु पारङ्गतः
Q4. माता शिशोः मुखम् कमलम् इव दृष्ट्वा हृष्यति।।
A.मुखकमल:
B.मुखकमलम्
C.मुखकमला
D.मुखकमलाः।
Ans: मुखकमलम्
Q5. ‘शरीरस्य विमोक्षणम्’ अस्य कृते एकम् पदम् लिखत।
A.शरीरविमोक्षणम्
B.शरीरोविमोक्षणम्
C.शरीरस्यविमोक्षणम्
D.शरीरस्विमोक्षणम्।
Ans: शरीरविमोक्षणम्
Q6. नास्ति त्यागसमम् सुखम्।।
A.त्यागेन समम्
B.त्यागात् समम्
C.त्यागं समम्
D.त्यागस्य समम्।
Ans: त्यागेन समम्
Q7. अकातरः कः?
A.न कातरः
B.अनकातरः
C.कातरेण सहितम्
D.कातरात् रहितः।
Ans: न कातरः
Q8. राजपुत्राः वानरयूथं पुष्टिं नयन्ति स्म।
A.वानरस्य यूथम्
B.वानराय यूथम्
C.वानराणाम् यूथम्
D.वानरेण यूथम्।
Ans: वानराणाम् यूथम्
Q9.

स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत। (स्थूल पदों में समास अथवा समास विग्रह विकल्पों से चुनकर उत्तरपुस्तिका में लिखिए।)

Question -
प्र० शिष्याय उपादेयं किम्?
उ० गुरुवचनम्।

A.गुरौ वचनम्
B.गुरौः वचनम्
C.गुरुम् वचनम्
D.गुरोः वचनम्।
Ans: गुरोः वचनम्।
Q10. प्र० युष्माकं विद्यालये किम् अस्ति?
उ० महोत्सवः।
A.महा उत्सवः
B.महान् उत्सवः
C.महत् उत्सवः
D.महत् उत्सवं तत्।
Ans: महान् उत्सवः
Q11. तस्याः सुतौ, लवकुशौ महर्षिणा वाल्मीकिना पालितौ-पोषितौ च।
A.महर्षिना वाल्मीकि
B.महर्षि वाल्मीकिना
C.महर्षि वाल्मीकिः
D.महर्षि वाल्मीकिम्।
Ans: महर्षि वाल्मीकिना
Q12. तस्य वक्रदेहम् दृष्ट्वा सर्वे पण्डिताः अहसन्।
A.वक्रं देहम्
B.वक्रः देहम्।
C.वक्रस्य देहम्
D.वक्रम् देहम् तस्य।
Ans: वक्रं देहम्
Q13. युधिष्ठिरः पाण्डवानाम् अग्रजः आसीत्।
A.पाण्डवाग्रजः
B.पाण्डवग्रजः
C.पाण्डवाअग्रजः
D.पाण्डवअग्रजः।
Ans: पाण्डवाग्रजः
Q14. जनाः देशस्य भक्तान् पूजयन्ति।
A.देशभक्तान्
B.देशभक्तान्
C.देशभक्तान्
D.देशभक्ताः तान्।
Ans: देशभक्तान्
Q15. कूपम् प्राप्तः काकः जलम् अलभत।
A.कूपप्राप्तः
B.कूप्प्राप्तः
C.कूपप्राप्ताः
D.कूपप्राप्तम्।
Ans: कूपप्राप्तः
Q16. स नरः श्रेष्ठः यः शरणम् आश्रितस्य पालनं करोति।
A.शरणाश्रितः
B.शरणाश्रितस्य
C.शरणाश्रितम्
D.शरणाश्रिता।
Ans: शरणाश्रितस्य
Q17. अष्टावक्र: अष्टौ अङ्गवक्रः आसीत्।
A.अङ्गम् वक्रः
B.अङ्गात् वक्रः
C.अङ्गः वक्रः
D.अङ्गेभ्यः वक्रः।
Ans: अङ्गः वक्रः
Q18. पञ्चवटी इति स्थाने वने रामः लक्ष्मणेन सीतया च सह अवसत्।
A.पञ्चानाम् वटानाम् समाहारः
B.पञ्चानाम् वटानाम् गुच्छम्
C.पञ्चानि वटानि समूहः
D.पञ्चभ्यः वृक्षेभ्यः समूहः।
Ans: पञ्चानाम् वटानाम् समाहारः
Q19. अहं भवतः शरणम् आगता अस्मि।
A.शरणागतः
B.शरणागता।
C.शरणागतम्
D.शरणागते।
Ans: शरणागता।
Q20. वीरजननी त्वं शोचितुं न अर्हसि।
A.वीराणाम् जननी
B.वीरः जननी
C.वीरा जननी
D.वीरेण जननी।
Ans: वीरः जननी

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post