MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-3 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-3 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) समासाः भाग-3

समासाः भाग-3 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-3 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided समासाः भाग-3 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) समासाः भाग-3 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

समासाः भाग-3 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) समासाः भाग-3 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत। (स्थूल पदों में समास अथवा समास विग्रह विकल्पों से चुनकर उत्तरपुस्तिका में लिखिए।)

Question -
प्र०धर्मप्रदां वाचं कः त्यजति?

A.मूढा बुद्धिः
B.मूढा बुद्धिः यः सः
C.मूढा बुद्धिः यस्य सः
D.मूढा बुद्धिः यस्याः सा।
Ans: मूढा बुद्धिः यस्य सः
Q2. प्र०क: लोके आदरं न लभते?
A.विद्यया पराङ्मुखं यस्य सः
B.विद्यायाः पराङ्मुखः यस्य सः
C.विद्याम् पराङ्मुखं यस्य सः
D.विद्याम् पराङ्मुखः यः सः।
Ans: विद्यया पराङ्मुखं यस्य सः
Q3. प्र०त्वं यथासमयं विद्यालयं गच्छसि।
A.समयम् अनतिक्रम्य
B.समस्य समीपम्
C.समयेन सह
D.समयस्य अभावः।
Ans: समयम् अनतिक्रम्य
Q4. नगरस्य समीपे एव सा वरयात्रा अतिष्ठत्।
A.अनुनगरम्
B.यथानगरम्
C.सनगरम्
D.उपनगरम्।
Ans: उपनगरम्।
Q5. गुरोः समीपम् स्थित्वा जनकः ज्ञानं प्राप्तवान्।
A.उपगुरु
B.उपगुरुः
C.अनुगुरु
D.अधिगुरु।
Ans: उपगुरु
Q6. नीलकण्ठः शिवः हिमालये वसति।
A.नीलः कण्ठः
B.नीलं कण्ठं सः
C.नीलं कण्ठं यस्य सः
D.नीलस्य कण्ठः।
Ans: नीलं कण्ठं यस्य सः
Q7. ‘पीतानि अम्बराणि यस्य सः, तस्य’ देवस्य इदं मन्दिरम् अस्ति।
A.पीताम्बरः तस्य
B.पीताम्बरस्य
C.पीताम्बर तस्य
D.पीताम्बरः।
Ans: पीताम्बरस्य
Q8. इदं स्थानं निर्मक्षिकम् अस्ति अतः अत्र रोगाः न वर्तन्ते।
A.मक्षिकस्य अभावः
B.मक्षिके अभावः
C.मक्षिकायाः अभावः
D.मक्षिकाणाम् अभावः।
Ans: मक्षिकाणाम् अभावः।
Q9. एकदा लब्धा प्रतिष्ठा येन सः राजा विहाराय नगरम् अगच्छत्।
A.लब्धप्रतिष्ठा
B.लब्धप्रतिष्ठः
C.लब्धप्रतिष्ठं
D.लब्धप्रतिष्ठ।
Ans: लब्धप्रतिष्ठः
Q10. सा विधिम् अनतिक्रम्य गणितं शिक्षते।
A.यथाविधिम्
B.यथाविधिः
C.यथाविधी
D.यथाविधि।
Ans: यथाविधि।
Q11. मह्यम् दधिओदनं न रोचेते।
A.दधिम् च ओदनं च
B.दधि च ओदनं च
C.दधिः च ओदनं च
D.दधिना च ओदनेन च।
Ans: दधिः च ओदनं च
Q12. विनयशीलः बुद्धः तथागतः कथ्यते।
A.विनयम् शीलम् यस्य सः
B.विनय एव शील:
C.विनयस्य शीलः
D.विनयेन शीलः।
Ans: विनयम् शीलम् यस्य सः
Q13. सः प्रतिदिनं दानं करोति स्म।
A.दिनात् दिनात् इति
B.दिनेन दिनेन इति
C.दिनाय दिनाय इति
D.दिनम् दिनम् इति।
Ans: दिनम् दिनम् इति।
Q14. अहः च निशा च ईश्वरः ध्यातव्यः?
A.अहोनिशा
B.अहर्निशा
C.अहर्निशम्
D.अहर्निशः।
Ans: अहर्निशम्
Q15. को भेदः पिकः च काकः च तयोः?
A.पिककाकयोः
B.पिककाको
C.पिककाकम्
D.काकौ।
Ans: पिककाकयोः
Q16. दुष्टा बुद्धिः यस्य सः सद्वचनानि तिरस्कृत्य ग्रामाभिमुखम् प्राचलत्।
A.दुष्टबुद्धी
B.दुष्टबुद्धिः
C.दुष्टबुद्धि
D.दुष्टाबुद्धिः।
Ans: दुष्टबुद्धिः
Q17. अहम् अस्य सर्वं क्रियाकलापं पश्यामि।
A.क्रिया कलापं च
B.क्रिया च कलापं च
C.क्रिया च कलापं च तयोः समाहारः
D.क्रियायाः कलापम्।
Ans: क्रिया च कलापं च तयोः समाहारः
Q18. अधुना मम माता च पिता च आगच्छतः।
A.मातापितौ
B.मातापितरौ
C.मातपितरौ
D.मातपितः।
Ans: मातापितरौ
Q19. नीलकण्ठः शिवः हिमालये तपते।
A.नीलः कण्ठः यस्यसः
B.नीलः कण्ठः
C.नीलम् कण्ठम् सः
D.नीलम् कण्ठः।
Ans: नीलः कण्ठः
Q20. भोजनसमये तो पाणी च पादौ च प्रक्षालयतः।
A.पाणिपादौ
B.पाणीपादौ
C.पाणिपादम्
D.पाणिपादः।
Ans: पाणिपादम्

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post