MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers 

MCQ Questions for Class10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 11 Quiz

Class 10 Sanskrit Chapter 11 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 11 प्राणेभ्योऽपि प्रियः सुह्रद् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितनाट्यांशान् पठित्वा प्रश्नान् उत्तरत

चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)।
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः।
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

Question -
‘इच्छन्ति’ इति क्रियापदस्य कर्तृपदं किम्?

A.प्रीताभ्यः
B.प्रकृतिभ्यः
C.प्रियम्
D.राजानः
Ans: राजानः
Q2. ‘मे वणिज्या’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
A.शिष्याय
B.चन्दनदासाय
C.चाणक्याय
D.चाणक्यः
Ans: चन्दनदासाय
Q3. ‘अखण्डिता’ इति पदस्य विशेष्यपदं किम्?
A.आर्यस्य
B.मे
C.प्रसादेन
D.वणिज्या
Ans: वणिज्या
Q4. ‘प्रविश्य’ इति पदस्य विलोमपदं किम्?
A.निष्क्रम्य
B.परिक्रामतः
C.प्रकाशम्
D.उपसृत्य
Ans: निष्क्रम्य
Q5.

चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।

Question -
‘भवान् एव तावत्…..।’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?

A.चाणक्य
B.चाणक्याय
C.चन्दनदासः
D.चन्दनदासाय
Ans: चन्दनदासाय
Q6. ‘अवगम्यते’ इति पदस्य कः अर्थः?
A.ज्ञायते
B.आगम्यते
C.दृश्यते
D.गम्यन्ते
Ans: ज्ञायते
Q7. ‘उत्पादयति’ इति क्रियापदस्य कर्तृपदं किम्?
A.नन्दस्य
B.नन्दस्यैव
C.अर्थसम्बन्धः
D.प्रीतिम्
Ans: अर्थसम्बन्धः
Q8. ‘धन्यः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
A.पुनरधन्यः
B.अधन्य
C.विरुद्धः
D.आर्यः
Ans: अधन्य
Q9.

चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?
चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य! अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।

Question -
‘रक्षसि’ इति क्रियापदस्य कर्तृपदं किम्?

A.चाणक्यः
B.चन्दनदासः
C.त्वम्
D.राजा
Ans: त्वम्
Q10. ‘असत्यं’ इति पदस्य समानार्थकम् पदं किम्?
A.अलीकम्
B.प्रच्छादनं
C.दोषम्
D.अपथ्य
Ans: अलीकम्
Q11. ‘भीताः’ इति पदस्य विशेष्यपदं किम्?
A.पूर्व
B.पूर्वराजपुरूषाः
C.राजपुरुषाः
D.पौराणाम्
Ans: पूर्वराजपुरूषाः
Q12. ‘त्वम् अद्यापि…।’ अत्र ‘त्वम्’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
A.चन्दनदासस्य
B.चन्दनदासाय
C.चन्दनदासः
D.चाणक्यः
Ans: चन्दनदासस्य
Q13.

रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत

Question -
सन्तम् अपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।

A.सज्जनाः
B.सन्तः
C.निवसन्तम्
D.सज्जनं
Ans: निवसन्तम्
Q14. अलीकम् एतत् कथनम्।
A.असत्यम्
B.अदृश्यम्
C.अलौकिकं
D.दर्शणीयम्
Ans: असत्यम्
Q15. आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
A.निर्बाधा
B.वर्धिताः
C.समाप्ता
D.वृद्धिः
Ans: निर्बाधा
Q16. एषः एव ते निश्चयः।
A.त्वम्
B.त्वयि
C.तव
D.त्वत्
Ans: तव
Q17. बाढम्, एषः एव मे निश्चयः।
A.अहम्
B.उचितम्
C.शुद्धम्
D.सत्यम्
Ans: अहम्

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post