MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers

MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers 

MCQ Questions for Class10 Sanskrit Chapter 4 शिशुलालनम्

शिशुलालनम् Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided शिशुलालनम् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 4 Quiz

Class 10 Sanskrit Chapter 4 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 4 शिशुलालनम् to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

शिशुलालनम् Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 4 शिशुलालनम् के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितान् नाट्यांशान् पठित्वा प्रश्नानाम् उत्तरत

(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकंनोपदिश्यमानमार्गों तापसौ कुशलवी)

विदूषकः – इत इत आर्यो!
कुशलवौ – (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य ) अहो हृदयग्राही स्पर्शः।
(आसनार्धमुपवेशयति)
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादक-व्यवहितमध्यास्यतां सिंहासनम्।

Question -
‘भवतोः’ इति सर्वनामपदं काभ्यां प्रयुक्तम्?

A.कुशलवाभ्याम्
B.कुशलवौ
C.रामौ
D.उभौ
Ans: कुशलवाभ्याम्
Q2. ‘पात्रम्’ इति पदस्य पर्यायपदं किम्?
A.इतर
B.भाजनम्
C.आसनं
D.अङ्क
Ans: भाजनम्
Q3. ‘कुशलवौ’ इति कर्तृपदस्य क्रियापदं किम्?
A.तापसौ
B.मार्गों
C.उपदिश्यमान
D.प्रविशतः
Ans: प्रविशतः
Q4. ‘हृदयग्राही’ इति पदस्य विशेष्यपदं किम्?
A.अहो
B.स्पर्शः
C.कण्ठ
D.आश्लेषस्य
Ans: स्पर्शः
Q5.

रामः – एषः भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता?
लवः – भगवन् सहस्त्रदीधितिः।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदर्यो।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम्?

Question -
‘आवा’ इति सर्वनामपदं काभ्याम् प्रयुक्तम्?

A.रामौ
B.लवकुशाभ्याम्
C.रामाभ्याम्
D.विदुषकाभ्याम्
Ans: लवकुशाभ्याम्
Q6. ‘सोद?’ इति विशेष्यपदं किम्?
A.भ्रातरौ
B.भ्राता
C.यमलौ
D.भ्रातः
Ans: भ्रातरौ
Q7. ‘आयोः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
A.युज्यते
B.समरूपः
C.वयसः
D.वयसस्तु
Ans: वयसः
Q8. ‘प्रश्न’ इति पदस्य विपरीतार्थकम् पदम् किम्?
A.प्रतिवचनम्
B.एकमेव
C.समरूपः
D.नामधेयम्
Ans: प्रतिवचनम्
Q9.

लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ……
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।
रामः – अहो! उदात्तरम्यः समुदाचारः किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः।
रामः – केन सम्बन्धेन?
लवः – उपनयनोपदेशेन।

Question -
‘अहमपि ….. श्रावयामि’ अस्मिन् वाक्ये ‘श्रावयामि’ इति क्रियापदस्य कर्तृपदं किम्?

A.अहम्
B.अहमपि
C.कुशं
D.आत्मानम्
Ans: अहम्
Q10. ‘समुदाचारः’ इति पदस्य विशेषणपदं किम्?
A.अहो!
B.उदात्त
C.रम्यः
D.उदात्तरम्यः
Ans: उदात्तरम्यः
Q11. ‘अहमपि’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.लवाय
B.कुशाय
C.रामाय
D.कुशः
Ans: कुशाय
Q12. ‘शिष्टाचारः’ इति पदस्य पर्यायः कः?
A.उदात्त
B.रम्यः
C.समुदाचारः
D.भवतोः
Ans: समुदाचारः
Q13.

कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति-निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः – एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।
रामः – (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युग:रक्षरैर्निर्भर्त्सयति। (सवाष्पमवलोकयति)

Question -
‘सा तपस्विनी’ इति कर्तृपदस्य क्रियापदम् किम्?

A.निर्भर्त्सयति
B.मन्युः
C.मत्कृते
D.अक्षरैः
Ans: निर्भर्त्सयति
Q14. ‘माम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.लवाय
B.कुशाय।
C.रामाय
D.विदूषकाय
Ans: रामाय
Q15. ‘वचनेन’ इति पदस्य विशेषणपदं किम्?
A.एतेन
B.निर्वासिता
C.दारको
D.तेन
Ans: एतेन
Q16. ‘दारकौ’ इति पदस्य कः अर्थः?
A.बालकौ
B.जनौ
C.तापसौ
D.पुत्रौ
Ans: पुत्रौ
Q17.

लवः – तपोवनवासिनो देवीति नाम्नायन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये)
इयती बेला सञ्जाता रामायणगानस्य नियोगः किमर्थं च विधीयते?
उभौ – राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।

Question -
‘आह्वयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?

A.देवी
B.तपोवनवासिनः
C.नाम्ना
D.सर्वथा
Ans: तपोवनवासिनः
Q18. ‘कुमारयोः’ इति विशेष्यपदस्य विशेषणपदं किम्?
A.अनयोः
B.अस्माकं
C.समरूपः
D.वासिनः
Ans: अनयोः
Q19. ‘अध्यापकः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
A.उपाध्यायः
B.नियोगः
C.समरूपः
D.भगवान्
Ans: उपाध्यायः
Q20. ‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.लवाय
B.रामाय
C.विदूषकाय
D.कुशाय
Ans: रामाय

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post