MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers

MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers 

MCQ Questions for Class10 Sanskrit Chapter 8 विचित्रः साक्षी

विचित्रः साक्षी Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided विचित्रः साक्षी Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 8 Quiz

Class 10 Sanskrit Chapter 8 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

विचित्रः साक्षी Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 8 विचित्रः साक्षी के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितगद्यांशान् पठित्वा प्रश्नान् उत्तरत

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

Question -
‘तनयः’ इति कर्तृपदस्य क्रियापदं किम्?

A.निवसन्
B.अध्ययने
C.समभूत्
D.संलग्नः
Ans: समभूत्
Q2. ‘पुत्रस्य’ इत्यर्थे गद्यांशे किम् पदं प्रयुक्तम्?
A.तनूजस्य
B.तनयः
C.स्वपुत्रं
D.पुत्रं
Ans: तनूजस्य
Q3. ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.पुत्राय
B.निर्धनजनाय
C.जनः
D.पुत्रः
Ans: निर्धनजनाय
Q4. ‘गृहीत्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
A.विहाय
B.पदातिः
C.संलग्नः
D.भूरि
Ans: विहाय
Q5.

तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

Question -
‘प्राक्षिपत्’ इति क्रियापदस्य कर्तृपदं किम्?

A.रक्षापुरुषः
B.अतिथिं
C.चौरः
D.अयं
Ans: रक्षापुरुषः
Q6. ‘जागरितः’ इति पदस्य समानार्थकम् पदं किम्?
A.प्रबुद्धाः
B.प्रबुद्धः
C.आरक्षी
D.पलायितः
Ans: प्रबुद्धः
Q7. ‘तस्य तारस्वरेण’ अत्र ‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्
A.चौरः
B.चौरस्य
C.चौराय
D.अतिथये
Ans: चौरस्य
Q8. ‘अतिथिः’ इति पदस्य विशेषणपदं किम्?
A.प्रबुद्धः
B.पदध्वनिना
C.चौरशङ्कया
D.चौरः
Ans: प्रबुद्धः
Q9.

आदेशं प्राप्य उभौ प्राचलताम्।तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-“रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Question -
‘स्थापितवन्तौ’ इति क्रियापदस्य कर्तृपदं किम्?

A.एकस्मिन्
B.चत्वरे
C.उभौ
D.शवं
Ans: उभौ
Q10. ‘प्रसन्नः’ इति पदस्य पर्यायः कः?
A.क्रन्दनं
B.मुदितः
C.भारवतः
D.कृशकायः
Ans: मुदितः
Q11. ‘तस्य क्रन्दन …..।’ अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम्?
A.रक्षापुरुषायः
B.न्यायाधीशाय
C.अतिथये
D.अतिथिः
Ans: अतिथये
Q12. ‘पटाच्छादितं’ इति पदस्य विशेष्यपदं किम्?
A.निहितं
B.काष्ठफलके
C.काष्ठं
D.देह
Ans: देह
Q13.

न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति। न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।

Question -
‘लप्स्यसे’ इति क्रियापदस्य कर्तृपदं किम्?

A.त्वं
B.अतिथिः
C.आरक्षी
D.न्यायाधीशः
Ans: त्वं
Q14. ‘आरक्षिणा’ इति पदस्य विशेषणपदं किम्?
A.अध्वनि
B.एतेन
C.यदुक्तं
D.मान्यवर
Ans: एतेन
Q15. ‘मार्गे’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्?
A.आरक्षिणे
B.अपसार्य
C.एतेन
D.अध्वनिः
Ans: अध्वनिः
Q16. ‘त्वं’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
A.न्यायाधीशस्य
B.अतिथेः
C.अतिथये
D.आरक्षी
Ans: अतिथेः
Q17.

अधोलिखितवाक्येषु रेखाङिकतपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question -
अर्थकार्येन पीडितः सः पदातिः एव प्राचलत्।

A.कृपणतया
B.धनस्य अभावेन
C.धनस्य आधिक्येन
D.धनस्य प्रचुरतया
Ans: धनस्य अभावेन
Q18. प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
A.एकान्ते
B.विरक्ते
C.निर्गन्धे
D.प्रदूषणे
Ans: एकान्ते
Q19. सर्वं वृत्तम् अवगत्य सः तं निर्दोषम् अमन्यत।
A.गत्वा
B.आगत्य
C.ज्ञात्वा
D.ज्ञानं
Ans: ज्ञात्वा
Q20. एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि।
A.मार्गे
B.द्वारे
C.ध्वनिरहितं
D.तूष्णीम्
Ans: मार्गे

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post