MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-1 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-1 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-1

वाच्यपरिवर्तनम् भाग-1 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-1 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided वाच्यपरिवर्तनम् भाग-1 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) वाच्यपरिवर्तनम् भाग-1 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

वाच्यपरिवर्तनम् भाग-1 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) वाच्यपरिवर्तनम् भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चित्वा रिक्त स्थाने लिखत। (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनकर रिक्त स्थान में लिखिए।)

Question -
मया चन्द्रः ………………..

A.दृश्यते
B.पश्यते
C.पश्यानि
D.पश्यामि।
Ans: दृश्यते
Q2. श्रोतृभिः कथा ………………..
A.शृणोति
B.श्रूयते
C.श्रृण्वन्ति
D.श्रूयन्ते।
Ans: श्रूयते
Q3. बालकाः फलानि …………………
A.खादति
B.खादन्ति
C.खाद्यन्ते
D.खादन्ते।
Ans: खादन्ति
Q4. सः …………… लिखति।
A.लेखम्
B.लेखाम्
C.लेख:
D.लेखाः।
Ans: लेखम्
Q5. सर्वैः विद्वान् …………….
A.पूज्यन्ते
B.पूज्यते
C.पूजयन्ति
D.पूजन्ति।
Ans: पूज्यते
Q6. ……………. अधुना गीता पठ्यते।
A.भक्तः
B.भक्तेन
C.भक्ताः
D.भक्तेभ्यः।
Ans: भक्तेन
Q7. ……………….. पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
A.मूढः
B.मूढाः
C.मूढैः
D.मूढान्।
Ans: मूढैः
Q8. सर्वैः जनैः सम्प्रति …………….. श्रूयते।
A.कथाः
B.कथा
C.कथाम्
D.कथान्।
Ans: कथा
Q9. परोपकारी सदैव ………………… करोति।
A.परोपकारं
B.परोपकारः
C.परोपकारेण
D.परोपकाराः।
Ans: परोपकारं
Q10. आचार्याः ………………. पाठयन्ति।
A.छात्रान्
B.छात्रः
C.छात्राः
D.छात्रैः।
Ans: छात्रान्
Q11. छात्राः ……………………
A.वदन्ति
B.उद्यते
C.वद्यन्ते
D.वदति।
Ans: वदन्ति
Q12. पिता विद्याधनं बाल्ये पुत्राय ………………..
A.ददति
B.दीयते
C.ददते
D.यच्छति।
Ans: यच्छति।
Q13. ………………….. सम्प्रति आपणं गम्यते।
A.वयम्
B.अस्माभिः
C.अहम्
D.अस्मभ्यम्।
Ans: अस्माभिः
Q14. …………………. कविता: श्रूयन्ते।
A.त्वया
B.त्वम्
C.यूयम्
D.युवाम्।
Ans: त्वया
Q15. सैनिकैः देश: ……………………
A.रक्षति
B.रक्ष्यन्ते
C.रक्ष्यते
D.रक्षन्ति।
Ans: रक्ष्यते
Q16. अस्माभिः पयः ………………….
A.पीयन्ते
B.पिबति
C.पीयते
D.पिबन्ति।
Ans: पीयते
Q17. सैनिकैः शिविरेषु ………………..
A.उष्यन्ते
B.वस्यते
C.उष्यते
D.वसन्ति।
Ans: उष्यते
Q18.

दत्तानि वाक्यानि दृष्ट्वा तदाधारिते रिक्तस्थानपूर्तिः प्रदत्तेषु पदेषु उचितं पदं चित्वा क्रियताम्। (दिए गए वाक्यों को देखकर उस पर आधारित रिक्त स्थानों की पूर्ति दिए गए विकल्पों में से उचित पद चुनकर कीजिए।)

Question -
परोपकारी परोपकारम् करोति। परोपकारिणा परोपकारः …………………….

A.क्रिये
B.क्रियन्ते
C.क्रियते
D.कुर्वन्ति।
Ans: क्रियते
Q19. वृक्षाः फलानि यच्छन्ति। वृक्षैः ……………… दीयन्ते।
A.फलाः
B.फलान्
C.फलानि
D.फलानी।
Ans: फलानि
Q20. छात्रा: गुरून् नमन्ति। …………. गुरवः नम्यन्ते।
A.छात्रेण
B.छात्रया
C.छात्राभ्याम्
D.छात्राभिः।
Ans: छात्राभिः।

MCQ Questions for Class 10 Sanskrit



3 Comments

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

  1. I am a Hindi student at my school... But I attended this quiz... 😂😂😂..not very bad score

    ReplyDelete

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post