MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) सन्धिः भाग-1 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) सन्धिः भाग-1 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) सन्धिः भाग-1

सन्धिः भाग-1 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) सन्धिः भाग-1 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided सन्धिः भाग-1 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) सन्धिः भाग-1 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सन्धिः भाग-1 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) सन्धिः भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

स्थूलपदेषु सन्धिच्छेदम् दत्तेभ्यः विकल्पेभ्यः शुद्ध चित्त्वा उत्तरपुस्तिकायां लिखत। (स्थूल पदों में सन्धिच्छेदयुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए।)

Question -
हरिश्चलति विद्यालयं प्रति।

A.हरिश् + चलति
B.हरिस् + चलति
C.हरिः + चलति
D.हरिर् + चलति।
Ans: हरिः + चलति
Q2. पश्य पश्य तत् रमणीयं भवनम्।
A.भव + अनम्
B.भौ + अनम्
C.भू + अनम्
D.भो + अनम्।
Ans: भो + अनम्।
Q3. विशालौ पर्वताविव।
A.पर्वतौ + इव
B.पर्वतो + इव
C.पर्वताः + विव
D.पर्वत + आविव।
Ans: पर्वतौ + इव
Q4. कपिः इतस्ततः भ्रमतः।
A.इत + ततः
B.इतस् + ततः
C.इतः + ततः
D.इतर् + ततः।
Ans: इतः + ततः
Q5. स विशालं भवनम् दृष्ट्वा विस्मितः अभवत्।
A.सा + विशालं
B.सः + विशालं
C.साः + विशालं
D.स + विशालं।
Ans: सः + विशालं
Q6. राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्डं व्याकुलम् अभवत्।
A.गात्रे + ष्वपि
B.गात्रेष् + वपि
C.गात्रेः + वपि
D.गात्रेषु + अपि।
Ans: गात्रेषु + अपि।
Q7. कः स्यात् पापतरस्ततः?
A.पापतरः + ततः
B.पापतर + ततः
C.पापतरस् + ततः
D.पापतरच् + ततः।
Ans: पापतरः + ततः
Q8. अहं देवेन्द्रस्त्वत्समीपम् उपागतः अस्मि।
A.देवेन्द्रः + त्वत्समीपम्
B.देवेन्द्रत् + त्वत्समीपम्
C.देवेन्द्र + त्वत्समीपम्
D.देवन्द्रां + त्वत्समीपम्।
Ans: देवेन्द्रः + त्वत्समीपम्
Q9. त्वम् इन्द्रियाण्यादौ नियम्य एनं प्रजहि।
A.एनम् + प्रजहि
B.एनन् + प्रजहि
C.एनत् + प्रजहि
D.एनद् + प्रजहि।
Ans: एनम् + प्रजहि
Q10. कामात् क्रोधोऽभिजायते।
A.क्रोधो + भिजायते
B.क्रोधो + अभिजायते
C.क्रोधः + भिजायते
D.क्रोधोर् + अभिजायते।
Ans: क्रोधो + अभिजायते
Q11. अनिच्छन् अपि वार्ष्णेय ! बलादिव नियोजितः।
A.बला + दिव
B.बल + आदिव
C.बलात् + इव
D.बलात् + दिव।
Ans: बलात् + इव
Q12. सर्वथा जागरूकोऽहं छात्राणां कृते आदर्शः।
A.जागरूको + अहं
B.जागरूको + हं
C.जागरूक : + हं
D.जागरू + कोऽहं।
Ans: जागरूको + हं
Q13. सः चेन्निरर्थकं नीतः।
A.चेन् + निरर्थकं
B.चेत् + निरार्थाकं
C.चेत् + निरर्थकं
D.चे + निरर्थकं।
Ans: चेत् + निरर्थकं
Q14. मम जनकस्तु प्रतिदिनम् अस्य पाठं करोति।।
A.जनकः + तु
B.जनक : + अस्तु
C.जनक + अस्तु
D.जनकस् + तु।
Ans: जनकः + तु
Q15. परुषां वाचं योऽभ्युदीरयेत्।
A.यः + अभि + उदीरयेत्
B.यः + अभी + उदीरयेत्
C.यः + अभ्यु + दीरयेत्
D.यो + अभी + ऊदीरयेत्।
Ans: यः + अभि + उदीरयेत्
Q16. पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि।
A.पाण्डवाः + त्वं
B.पाण्डवास् + त्वं
C.पाण्डवास् + वं
D.पाण्डवाः + स्त्वं।
Ans: पाण्डवाः + त्वं
Q17. सकलं जगद् ध्वस्तं भविष्यति।
A.सकलम् + जगद्
B.सकलन् + जगद्
C.सकलङ् + जगद्
D.सकलञ् + जगद्।
Ans: सकलम् + जगद्
Q18. त्वमिन्द्रियाण्यादौ नियम्य।
A.इन्द्रियाणी + आदौ
B.इन्द्रियाणि + आदौ
C.इन्द्रियाणी + यादौ
D.इन्द्रियाण्य + आदौ।
Ans: इन्द्रियाणि + आदौ
Q19. त्वम् तथैव कार्यं कुरु।
A.तथ + एव
B.तथा+एव
C.तथा+ऐव
D.तथा + वैव।
Ans: तथा+एव
Q20. अहङ्कारः न करणीयः।
A.अहक् + कारः
B.अहङ् + कारः
C.अहम् कारः
D.अहन् + कारः।
Ans: अहम् कारः

MCQ Questions for Class 10 Sanskrit



1 Comments

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

  1. Thanks this is nice platform for learning please dont charge us any money

    ReplyDelete

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post